You are here: BP HOME > PT > Khuddakanikāya: Udāna > fulltext
Khuddakanikāya: Udāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBodhivaggo
Click to Expand/Collapse OptionMucalindavaggo
Click to Expand/Collapse OptionNandavaggo
Click to Expand/Collapse OptionMeghiyavaggo
Click to Expand/Collapse OptionSonatherassa Vaggo
Click to Expand/Collapse OptionJaccandhavaggo
Click to Expand/Collapse OptionCūlavaggo
Click to Expand/Collapse OptionPāṭaligāmiyavaggo
(010) VAGGA II. MUCALINDAVAGGO. 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Mucalindamūle paṭhamābhisambuddho. 
tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ {paṭisaṃvedī}. tena kho pana samayena mahāakālamegho udapādi, sattāhavaddalikā sītavātā duddinī. 
atha kho Mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ vihacca aṭṭhāsi: 
mā bhagavantaṃ sītaṃ. 
mā bhagavantaṃ uṇhaṃ, mā bhagavantaṃ {ḍaṃsamakasavātātapasiriṃsapasamphass}o 'ti. 
atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. 
atha kho Mucalindo nāgarājā viddhaṃ vigatavalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā mānavakavaṇṇaṃ abhinimminitvā bhagavato purato aṭṭhāsi pañjaliko bhagavantaṃ namassamāno. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
sukho viveko tuṭṭhassa sutadhammassa passato, 
avyāpajjhaṃ sukhaṃ loke pāṇabhūtesu saṃyamo. 
sukhā virāgatā loke kāmānaṃ samatikkamo, 
asmimānassa yo vinayo etaṃ ve paramaṃ sukhan ti. ||1|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍa-(011)pātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānam sannipatitānaṃ ayam antarākathā udapādi: 
ko nu kho āvuso imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahavāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā Māgadho Seniyo Bimbisāro rājā vā Pasenadi Kosalo 'ti. 
ayañ carahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā. 
atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito yen’ upaṭṭhānasālā ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū āmantesi: 
kāyā nu 'ttha bhikkhave etarahi kathāya sannisinnā sannipatitā kā ca pana vo antarākathā vippakatā 'ti. 
idha bhante amhākam pi pacchābhattaṃ . . . udapādi . . . Pasenadi Kosalo 'ti. 
ayaṃ kho no bhante antarākathā vippakatā. 
atha kho bhagavā anuppatto 'ti. 
na khv etaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe evarūpiṃ kathaṃ katheyyātha; sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammikathā ariyo vā tuṇhībhāvo 'ti. 
atha kho bhagavā etaṃ atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yaṃ ca kāmasukhaṃ loke yaṃ c’ idaṃ diviyaṃ sukhaṃ taṇhakkhayasukhassa te kalaṃ7 n’ agghanti soḷasin ti. ||2|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikass’ ārāme. 
tena kho pana samayena sambahulā kumārakā antarā ca Sāvatthiṃ antarā ca Jetavanaṃ ahiṃ daṇḍena hananti. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi. 
addasā kho bhagavā sambahule kumārake antarā ca Savatthiṃ antarā ca Jetavanaṃ ahiṃ daṇḍena (012) hanante. 
atha kho bhagavā etaṃ atthaṃ viditvā tayaṃ velāyaṃ imaṃ udānaṃ udānesi: 
{sukhakāmāni bhūtāni} yo daṇḍena vihiṃsati 
attano sukham esāno, pecca so na labhate sukhaṃ. 
sukhakāmāni bhūtāni yo daṇḍena na hiṃsati attano sukham esāno, pecca so labhate sukhan ti. ||3|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena bhagavā sakkato hoti garukato hoti mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ [compare I.10], bhikkhusaṃgho pi sakkato hoti . . . pe . . . parikkhārānaṃ; aññatitthiyā pana 
{paribbājakā} asakkatā honti agarukatā amānitā apūjitā na apacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. 
atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṃghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti {rosenti} {vihesenti}. atha kho sambahulā bhikkhū yena bhagavā ten’ upasaṅkamiṃsu, 
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
etarahi bhante bhagavā sakkato garukato . . . pe . . . parikkhārānaṃ, bhikkhusaṃgho pi sakkato garukato . . . pe . . . parikkhārānaṃ, aññatitthiyā pana paribbājakā asakkatā agarukatā . . . pe . . . parikkhārānaṃ. 
atha kho te bhante aññatitthiyā paribbājakā bhagavato sakkāraṃ . . . pe . . . {vihesentīti}. atha kho bhagavā etam atthaṃ viditva tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
gāme araññe sukhadukkhaphuṭṭho nev’ attato no parato dahetha, 
phusanti phassā upadhiṃ paṭicca, 
{nirūpadhiṃ} kena phuseyyuṃ phassā 'ti. ||4|| 
(013) evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena aññataro Icchānaṅgalako upāsako Sāvatthiṃ anuppatto hoti kenacid eva karaṇīyena. 
atha kho so upāsako Sāvatthiyaṃ taṃ karaṇīyaṃ tīretvā yena bhagavā ten' upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho taṃ upāsakaṃ bhagavā etad avoca: 
cirassaṃ kho tvaṃ upāsaka imaṃ pariyāyaṃ akāsi, yadidam idh’ āgamanāyā 'ti. 
cirapaṭikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo api c’ āhaṃ kehici kiccakaraṇīyehi vyāvaṭo ev’ āhaṃ n’ āsakkhiṃ bhagavantaṃ dassanāya upasaṅkamitun ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
sukhaṃ vata tassa na hoti kiñci saṅkhātadhammassa bahussutassa, 
sakiñcanaṃ passa vihaññamānaṃ, 
jano janamhi paṭibandharūpo. ||5|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena aññatarassa paribbājakassa daharā māṇavikā pajāpatī hoti gabbhinī upavijaññā. 
atha kho sā paribbājikā taṃ paribbājakaṃ etad avoca: 
gaccha tvaṃ brāhmaṇa telaṃ āhara, yaṃ me vijātāya bhavissatīti. 
evaṃ vutte so paribbājako taṃ paribbājikaṃ etad avoca: 
kuto pan’ āhaṃ bhotiyā telaṃ āharāmīti. 
dutiyam pi kho sā paribbājikā taṃ paribbājakaṃ etad avoca: 
gaccha tvaṃ brāhmaṇa, telaṃ āhara yaṃ me vijātāya bhavissatīti. 
dutiyam pi kho so paribbājako taṃ paribbājikaṃ etad avoca: 
kuto pan’ āhaṃ bhotiyā telaṃ āharāmīti. 
tatiyam pi kho sā paribbājikā taṃ paribbājakaṃ etad avoca: 
gaccha tvaṃ brāhmaṇa telaṃ āhara, 
yaṃ me vijātāya bhavissatīti. 
tena kho pana samayena (014) rañño Pasenadissa Kosalassa koṭṭhāgāre samaṇassa vā {brāhmaṇassa} vā sappissa vā telassa vā yāvadatthaṃ pātuṃ dīyati no nīharituṃ. 
atha kho tassa paribbājakassa etad ahosi: 
rañño kho pana Pasenadissa2 . . . nīharituṃ. 
yannūn' āhaṃ rañño Pasenadissa Kosalassa koṭṭhāgāraṃ gantvā {telassa} yāvadatthaṃ pivitvā gharaṃ āgantvā uggiritvāna dadeyyaṃ, yaṃ imissā vijātāya bhavissatīti. 
atha kho so paribbājako rañño Pasenadissa Kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitv’ āgāraṃ gantvā n’ eva sakkoti uddhaṃ kātuṃ na pana adho. 
so dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭho āvaṭṭati parivaṭṭati ca. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthim piṇḍāya pāvisi. 
addasā kho bhagavā taṃ paribbājakaṃ dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhaṃ āvaṭṭamānaṃ parivaṭṭamānaṃ. 
atha kho bhagavā etam atthaṃ viditvā tāyam velāyaṃ imaṃ udānaṃ udānesi: 
sukhino vata ye akiñcanā, vedaguno hi janā akiñcanā, 
sakiñcanaṃ passa vihaññamānaṃ, jano janamhi paṭibandhacitto. ||6|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena aññatarassa upāsakassa ekaputtako piyo manāpo kālaṅkato hoti. 
atha kho sambahulā upāsakā allavatthā allakesā divādivassa yena bhagavā ten’ upasaṅkamiṃsu, 
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinne kho te upāsake bhagavā etad avoca: 
kin nu tumhe upāsakā allavatthā allakesā idh' upasaṅkamantā divādivassā 'ti. 
evaṃ vutte so upāsako bhagavantaṃ etad avoca: 
mayhaṃ kho bhante ekaputtako piyo manāpo kālaṅkato, tena mayaṃ allavatthā allakesā idh' upasaṅkamantā divādivassā 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
(015) {piyarūpāsātagathitāse} ve devakāyā puthumanusā ca aghāvino parijunnā maccurājassa vasaṃ gacchanti ye ve divā ca ratto ca appamattā jahanti piyarūpaṃ, 
te ve khaṇanti aghamūlaṃ maccuno āmisaṃ durativattan ti. ||7|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Kuṇḍiyāyaṃ viharati Kuṇḍiṭṭhānavane. 
tena kho pana samayena Suppavāsā Koliyadhītā satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā. 
sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti: 
sammāsambuddho vata bho bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti, suppaṭipanno vata tassa bhagavato sāvakasaṃgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno, susukhaṃ vata nibbānaṃ yadidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī 'ti. 
atha kho Suppavāsā Koliyadhītā sāmikaṃ āmantesi: 
ehi tvaṃ ayyaputta, yena bhagavā ten’ upasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: 
Suppavāsā bhante Koliyadhītā bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī 'ti. 
evañ ca vadehi: 
Suppavāsā bhante Koliyadhītā satta vassāni . . . pe . . . mūḷhagabbhā. 
sā dukkhāhi . . . pe . . . adhivāseti: 
sammāsambuddho vata bho bhagavā . . . pe . . . saṃvijjatī 'ti. 
paraman ti so Koliyaputto Suppavāsāya Koliyadhītāya paṭissutvā yena bhagavā ten’ upasaṅkami, 
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, 
ekamantaṃ ṭhito kho Koliyaputto bhagavantaṃ etad avoca: 
Suppavāsā bhante Koliyadhītā bhagavato pāde sirasā vandati, 
appābādhaṃ . . . phāsuvihāraṃ pucchati evañ ca vadati: 
Suppavāsā bhante Koliyadhītā satta vassāni . . . pe . . . (016) mūḷhagabbhā. 
sā . . . pe . . . adhivāseti. . . . pe . . . saṃvijjatī 'ti. 
sukhinī hotu Suppavāsā Koliyadhītā arogā arogaṃ puttaṃ vijāyatū 'ti. 
saha vacanā ca pana bhagavato Suppavāsā Koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi. 
evaṃ bhante 'ti kho so Koliyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ gharaṃ tena paccāyāsi. 
addasā kho Koliyaputto Suppavāsaṃ Koliyadhītaraṃ sukhiniṃ arogaṃ arogaṃ puttaṃ vijātaṃ, disvān’ assa etad ahosi: 
acchariyaṃ vata bho, abbhutaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nām’ ayaṃ Suppavāsā Koliyadhītā saha vacanā pana bhagavato sukhinī arogā arogaṃ puttaṃ vijāyatī 'ti attamano pamudito pītisomanassajāto ahosi. 
atha kho Suppavāsā Koliyadhītā sāmikaṃ āmantesi: 
ehi tvaṃ ayyaputta, yena bhagavā ten’ upasaṅkama, 
upasaṅkamitvā mama vacanena bhagavato pāde sirasā vadāhi: 
Suppavāsā bhante Koliyadhītā bhagavato pāde sirasā vandatī 'ti. 
evañ ca vadehi: 
Suppavāsā bhante Koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā. 
sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā, sā sattāhaṃ bhikkhusaṃghaṃ bhattena nimanteti. 
adhivāsetu kira bhante bhagavā Suppavāsāya Koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṃghenā 'ti. 
paraman ti kho so Koliyaputto Suppavāsāya Koliyadhītāya paṭissutvā yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so Koliyaputto bhagavantaṃ etad avoca: 
Suppavāsā bhante Koliyadhītā bhagavato pāde sirasā vandati evañ ca vadeti: 
Suppavāsā . . . pe . . . mūḷhagabhā. 
sā etarahi sukhinī . . . pe . . . bhikkhusaṃghenā 'ti. 
tena kho pana samayena aññatarena upāsakena buddhapamukho bhikkhusaṃgho svātanāya bhattena nimantito hoti. 
so ca upāsako āyasmato Mahāmoggallānassa upaṭṭhāko hoti. 
atha kho bhagavā āyasmantaṃ Mahāmoggallānaṃ āmantesi: 
ehi tvaṃ Moggallāna, yena so upāsako ten’ upa-(017)saṅkama, upasaṅkamitvā taṃ upāsakaṃ evaṃ vadehi: 
Suppavāsā āvuso Koliyadhītā . . . pe . . . mūḷhagabbhā. 
sā etarahi . . . pe . . . nimantesī 'ti karotu Suppavāsā Koliyadhītā satta bhattāni, pacchā so karissati tuyh’ eso upaṭṭhāko 'ti. 
evaṃ bhante 'ti kho āyasmā Mahāmoggallāno bhagavato paṭissutvā yena so upāsako ten’ upasaṅkami, upasaṅkamitvā taṃ upāsakaṃ etad avoca: 
Suppavāsā āvuso . . . pe . . . nimantesī 'ti. 
Karotu . . . pe . . . bhattāni, 
pacchā tvaṃ karissasī 'ti. 
sace me bhante ayyo Mahāmoggallāno tiṇṇaṃ dhammānaṃ pāṭibhogo bhogānañ ca jīvitassa ca saddhāya ca, karotu Suppavāsā Koliyadhītā satta bhattāni, pacchā 'haṃ karissāmī 'ti. 
dvinnaṃ kho tesaṃ āvuso dhammānaṃ pāṭibhogo bhogānañ ca jīvitassa ca, 
saddhāya pana tvaṃ yeva pāṭibhogo 'ti. 
sace me bhante ayyo Mahāmoggallāno dvinnaṃ dhammānaṃ pāṭibhogo bhogānañ ca jīvitassa ca, karotu . . . karissāmī 'ti. 
atho kho āyasmā Mahāmoggallāno taṃ upāsakaṃ saññāpetvā yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ etad avoca: 
saññatto bhante so upāsako mayā, karotu Suppavāsā {Koliyadhītā} satta bhattāni pacchā so karissatī 'ti. 
atha kho Suppavāsā Koliyadhītā sattāhaṃ buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi, taṃ ca dārakaṃ bhagavantaṃ vandāpesi sabbañ ca bhikkhusaṃghaṃ. 
atha kho āyasmā Sāriputto taṃ dārakaṃ etad avoca: 
kacci te dāraka khamanīyaṃ, kacci yāpanīyaṃ, kacci na kiñci dukkhan ti. 
kuto me bhante Sāriputta khamanīyaṃ, kuto yāpanīyaṃ. 
satta vassāni me lohitakumbhiyā vuṭṭhānī 'ti. 
atha kho Suppavāsā Koliyadhītā: 
putto me Dhammasenāpatinā saddhiṃ mantetī 'ti attamanā pamuditā pītisomanassajātā ahosi. 
atha kho bhagavā Suppavāsaṃ Koliyadhītaraṃ etad avoca: 
iccheyyāsi tvaṃ Suppavāse aññaṃ pi evarūpam puttan ti. 
iccheyyām’ āhaṃ bhagavā aññāni pi evarūpāni satta puttānī (018) 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
asātaṃ sātarūpena piyarūpena appiyaṃ dukkhaṃ sukhassa rūpena pamattam ativattatī 'ti. ||8|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
tena kho pana samayena Visākhāya Migāramātuyā kocid eva attho raññe Pasenadimhi Kosale paṭibandho hoti. 
taṃ rājā Pasenadi Kosalo na yathādhippāyaṃ tīreti. 
atha kho Visākhā Migāramātā divādivase yeva yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Visākhaṃ Migāramātaraṃ bhagavā etad avoca: 
handa kuto nu tvaṃ Visākhe āgacchasi divādivassā 'ti. 
idha me bhante kocid eva attho . . . pe . . . tīreti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ {imaṃ} udānaṃ udānesi: 
sabbaṃ paravasaṃ dukkhaṃ, sabbaṃ issariyaṃ sukhaṃ, 
sādhāraṇe vihaññanti, yogā hi duratikkamā 'ti. ||9|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Anupiyāyaṃ viharati Ambavane. 
tena kho pana {samayena} āyasmā Bhaddiyo Kāligodhāya putto araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udānesi: 
aho sukhaṃ aho sukhan ti. 
assosuṃ kho sambahulā bhikkhū āyasmato Bhaddiyassa Kāligodhāya puttassa araññagatassa pi rukkhamūlagatassa pi suññāgāragatassa pi abhikkhanaṃ udānam udānentassa: 
aho sukhaṃ aho sukhan ti. 
sutvāna tesaṃ etad ahosi: 
nissaṃsayaṃ kho āvuso āyasmā Bhaddiyo Kāligodhāya putto anabhirato brahmacariyaṃ carati {yaṃ'sa} 
pubbe agārikabhūtassa rajjasukhaṃ. 
so tam anussaramāno (019) araññagato pi . . . abhikkhaṇaṃ udānam udānesi: 
aho sukhaṃ aho sukhan ti. 
atha kho sambahulā bhikkhū yena bhagavā ten’ {upasaṅkamiṃsu}, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
āyasmā bhante Bhaddiyo Kāḷigodhāya putto araññagato pi . . . udānesi: 
aho sukhaṃ aho sukhan ti. 
nissaṃsayaṃ kho Bhaddiyo Kāḷigodhāya putto anabhirato . . . pe . . . aho sukhan ti. 
atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: 
ehi tvaṃ bhikkhu, mama vacanena Bhaddiyaṃ bhikkhuṃ āmantehi: 
satthā taṃ āvuso Bhaddiya āmantetī 'ti. 
evaṃ bhante 'ti kho so bhikkhu bhagavato paṭissutvā yen’ āyasmā Bhaddiyo Kāḷigodhāya putto ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Bhaddiyaṃ Kāḷigodhāya puttaṃ etad avoca: satthā taṃ āvuso Bhaddiya āmantetī 'ti. 
evaṃ āvuso 'ti kho āyasmā Bhaddiyo Kāḷigodhāya putto tassa bhikkhuno paṭissutvā yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ Bhaddiyaṃ Kāḷigodhāya puttaṃ bhagavā etad avoca: 
saccaṃ kira tvaṃ Bhaddiya araññagato pi . . . sukhan ti. 
evaṃ bhante 'ti. 
kaṃ pana tvaṃ Bhaddiya atthavasaṃ sampassamāno araññagato . . . sukhan ti. 
pubbe me bhante agārikabhūtassa rajjasukhaṃ karontassa anto pi antepure rakkhā susaṃvihitā ahosi bahi pi antepure rakkhā susaṃvihitā ahosi. 
anto pi nagare rakkhā susaṃvihitā ahosi bahi pi nagare rakkhā susaṃvihitā ahosi. 
anto pi janapade rakkhā susaṃvihitā ahosi bahi pi janapade rakkhā susaṃvihitā ahosi. 
so kho ahaṃ bhante evaṃ rakkhito gopito santo bhīto ubbiggo ussaṅkī utrasto vihāsiṃ etarahi kho pan’ āhaṃ bhante araññagato pi rukkhamūlagato pi suññāgāragato pi ekako abhīto anubbiggo anussaṅkī anutrasto {appossukko} 
pannalomo paradavutto migabhūtena cetasā viharāmi. 
imaṃ kho ahaṃ bhante atthavasaṃ sampassamāno arañña-(020)gato . . . pe . . . udānesiṃ: . . . sukhan ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yass’ antarato na santi kopā, itibhavābhavatañ ca vītivatto, 
taṃ vigatabhayaṃ sukhiṃ asokaṃ devā n’ ānubhavanti dassanāyā 'ti. ||10|| 
Mucalindavaggo dutiyo. 
tass’ uddānam: 
Mucalindo, rājā, daṇḍena, sakkāro upāsakena ca gabbhinī, ekaputto ca, Suppavāsā, Visākhā ca Kāḷigodhāya Bhaddiyo 'ti.