You are here: BP HOME > PT > Khuddakanikāya: Udāna > fulltext
Khuddakanikāya: Udāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBodhivaggo
Click to Expand/Collapse OptionMucalindavaggo
Click to Expand/Collapse OptionNandavaggo
Click to Expand/Collapse OptionMeghiyavaggo
Click to Expand/Collapse OptionSonatherassa Vaggo
Click to Expand/Collapse OptionJaccandhavaggo
Click to Expand/Collapse OptionCūlavaggo
Click to Expand/Collapse OptionPāṭaligāmiyavaggo
(047) VAGGA V. SONATHERASSA VAGGO. 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena rājā Pasenadi Kosalo Mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. 
atha kho rājā Pasenadi Kosalo Mallikaṃ deviṃ etad avoca: 
atthi nu kho te Mallike koc’ añño attanā piyataro 'ti. 
n’ atthi kho me mahārāja koc’ añño attanā piyataro. 
tuyhaṃ pana mahārāja atth’ añño koci attanā piyataro 'ti. 
mayham pi kho Mallike n’ atth' añño koci attanā piyataro 'ti. 
atha kho rājā Pasenadi Kosalo pāsādā orohitvā yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā Pasenadi Kosalo bhagavantaṃ etad avoca: idh’ āhaṃ bhante Mallikāya deviyā uparipāsādavaragato Mallikaṃ deviṃ etad avocaṃ: 
atthi . . . pe . . . piyataro 'ti. 
evaṃ vutte Mallikā devī maṃ etad avoca: 
n’ atthi . . . pe . . . piyataro 'ti. 
evaṃ vutto 'haṃ bhante Mallikaṃ deviṃ etad avocaṃ: 
mayham . . . pe . . . piyataro 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
sabbā disā anuparigamma cetasā nev’ ajjhagā piyataram attanā kvaci, 
evam {piyo} puthu attā paresaṃ, tasmā na hiṃse {param} 
attakāmo. ||1|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
atha kho āyasmā (048) Ānando sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: 
acchariyaṃ bhante, abbhutaṃ bhante, yāvad appāyukā hi bhante bhagavato mātā ahosi, 
sattāhajāte bhagavati bhagavato mātā kālam akāsi Tusitakāyaṃ upapajjatī 'ti. 
evam etaṃ Ānanda. 
appāyukā hi bodhisattamātaro honti, sattāhajātesu bodhisattesu bodhisattamātaro kālaṅkaronti, Tusitakāyaṃ upapajjantī 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
ye keci bhūtā bhavissanti {te vāpi} sabbe gamissanti pahāya dehaṃ, 
taṃ sabbaṃ jāniṃ kusalo viditvā ātāpiyo brahmacariyaṃ careyyā 'ti. ||2|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
tena kho pana samayena Rājagahe Suppabuddho nāma kuṭṭhī manussadaliddo ahosi manussakapaṇo manussavarāko. 
tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. 
addasā kho Suppabuddho kuṭṭhī taṃ mahājanakāyaṃ dūrato 'va sannipatitaṃ, disvān’ assa etad ahosi: 
nissaṃsayaṃ kho ettha kiñci khādaniyaṃ vā bhojaniyaṃ vā bhājiyati. 
yannūn’ āhaṃ yena so mahājanakāyo ten’ upa- 
{saṅkameyyaṃ}. appeva nām’ ettha kiñci khādaniyaṃ vā bhojaniyaṃ vā labheyyan ti. 
atha kho Suppabuddho kuṭṭhī yena so mahājanakāyo ten’ upasaṅkami. 
addasā kho Suppabuddho kuṭṭhī bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ, disvān’ assa etad ahosi: na 
{khvettha kiñci} khādaniyaṃ vā bhojaniyaṃ vā bhājiyati4. 
samaṇo ayaṃ Gotamo parisatiṃ dhammaṃ deseti. 
yannūn' āham pi dhammaṃ suṇeyyan ti tatth’ eva ekamantaṃ nisīdi: 
aham pi dhammaṃ sossāmī 'ti. 
atha kho bhagavā sabbā-(049)vantaṃ parisaṃ cetasā ceto paricca manas’ ākāsi: 
ko nu kho idha bhabbo dhammaṃ viññātun ti. 
addasā kho bhagavā Suppabuddhaṃ kuṭṭhiṃ tassaṃ parisāyaṃ nisinnaṃ, disvān' assa etad ahosi: 
ayaṃ kho idha bhabbo dhammaṃ viññātun ti. 
Suppabuddhaṃ kuṭṭhiṃ ārabbha anupubbikathaṃ kathesi seyyath’ īdaṃ: 
dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nikkhame ca ānisaṃsaṃ pakāsesi. 
yadā bhagavā aññāsi Suppabuddhaṃ kuṭṭhiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
seyyath’ āpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammad eva rajanaṃ paṭigaṇheyya, evam eva Suppabuddhassa kuṭṭhissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: 
yaṃ kiñci samudayadhammaṃ, sabban taṃ nirodhadhamman ti. 
atha kho Suppabuddho kuṭṭhī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane uṭṭhāy' āsanā yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Suppabuddho kuṭṭhī bhagavantaṃ etad avoca: 
abhikkantaṃ bhante, abhikkantaṃ bhante. 
seyyath’ āpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantī-'ti, evam eva bhagavatā anekapariyāyena dhammo pakāsito, es’ āhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
atha kho Suppabuddho kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
atha kho Suppabuddhaṃ kuṭṭhiṃ gāvī taruṇavacchā adhipātetvā jīvitā voropesi. 
atha kho samba-(050)hulā bhikkhū yena bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, 
ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
yo so bhante Suppabuddho nāma kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito, so kālaṅkato, tassa kā gati ko abhisamparāyo 'ti. 
paṇḍito bhikkhave Suppabuddho kuṭṭhī paccapādi dhammass’ ānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi, Suppabuddho bhikkhave kuṭṭhī tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyano 'ti. 
evaṃ vutte aññataro bhikkhu bhagavantaṃ etad avoca: 
ko nu kho bhante hetu, ko paccayo, yena Suppabuddho kuṭṭhī manussadaliddo ahosi manussakapaṇo manussavarāko 'ti. 
bhūtapubbaṃ bhikkhave Suppabuddho kuṭṭhī imasmiṃ yeva Rājagahe seṭṭhiputto ahosi. 
so uyyānabhūmiṃ niyyanto addasā Tagarasikhiṃ paccekabuddhaṃ nagaraṃ piṇḍāya pavisantaṃ, disvān’ assa etad ahosi: kv’ āyaṃ kuṭṭhī vicaratī 'ti niṭṭhubhitvā {apasavyaṃ}(?) karitvā pakkāmi. 
so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye {paccittha}. tass’ eva kammassa vipākāvasesena imasmiṃ yeva Rājagahe manussadaliddo ahosi manussakapaṇo manussavarāko. 
so tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. 
so tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. 
so tattha aññe deve atirocati vaṇṇena c’ eva yasasā cā 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
cakkhumā visamānī 'va vijjamāne parakkame paṇḍito jīvalokasmiṃ pāpāni parivajjaye 'ti. ||3|| 
(051) evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena sambahulā kumārakā antarā ca Sāvatthiṃ antarā ca Jetavanaṃ macchake bādhenti. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi. 
addasā kho bhagavā te sambahule kumārake antarā ca Sāvatthiṃ antarā ca Jetavanaṃ macchake bādhente, 
disvāna yena te kumārakā ten’ upasaṅkami, upasaṅkamitvā te kumārake etad avoca: 
bhāyatha vo tumhe kumārakā dukkhassa, appiyaṃ vo dukkhan ti. 
evaṃ bhante bhāyāma mayaṃ bhante dukkhassa, appiyaṃ no dukkhan ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
{Sace bhāyatha dukkhassa} sace vo {dukkham} appiyam, 
mā kattha pāpakaṃ kammaṃ āvi vā yadivā raho sace 'va pāpakaṃ kammaṃ karissatha karotha vā na vo dukkhā mutty atthi upeccāpi palāyatan ti. ||4|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
tena kho pana samayena bhagavā tadah’ uposathe bhikkhusaṃghaparivuto nisinno hoti. 
atha kho āyasmā Ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā ten’ añjalim panāmetvā bhagavantaṃ etad avoca: 
abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti. 
evaṃ vutte bhagavā tuṇhī ahosi. 
dutiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā ten’ añjalim panāmetvā bhagavantaṃ etad avoca: 
abhikkantā bhante ratti, nikkhanto majjhimo yāmo, ciranisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti. 
dutiyam pi kho bhagavā (052) tuṇhī ahosi. 
tatiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhate aruṇe nāndimukhiyā rattiyā uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā ten’ añjalim panāmetvā bhagavantaṃ etad avoca: 
abhikkantā bhante ratti, nikkhanto pacchimo yāmo, uddhato aruṇo, nandimukhī ratti, ciranisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti. 
aparisuddhā Ānanda parisā 'ti. 
atha kho āyasmato Mahāmoggallānassa etad ahosi: 
kaṃ nu kho bhagavā puggalaṃ sandhāya evam āha: 
aparisuddhā Ānanda parisā 'ti. 
atha kho āyasmā Mahāmoggallāno sabbāvantaṃ bhikkhusaṃghaṃ cetasā ceto paricca manas’ ākāsi. 
addasā kho āyasmā Mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṃghassa nisinnaṃ, disvāna uṭṭhāy’ āsanā yena so puggalo ten’ upasaṅkami, upasaṅkamitvā taṃ puggalaṃ etad avoca: 
uṭṭhehi āvuso, diṭṭho 'si bhagavatā, n’ atthi te bhikkhūhi saddhiṃ saṃvāso 'ti. 
atha kho so puggalo tuṇhī ahosi. 
dutiyam pi kho āyasmā Mahāmoggallāno taṃ puggalaṃ etad avoca: 
uṭṭhehi āvuso, diṭṭho 'si bhagavatā, n’ atthi te bhikkhūhi saddhiṃ saṃvāso 'ti. 
dutiyam pi kho so puggalo tuṇhī ahosi. 
tatiyam pi kho āyasmā . . . pe . . . saṃvāso 'ti. 
tatiyam pi kho so puggalo tuṇhī ahosi. 
atha kho āyasmā Mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahi dvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ etad avoca: 
nikkhāmito bhante so puggalo mayā, parisuddhā parisā, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti. 
acchariyaṃ Moggallāna, abbhutaṃ Moggallāna, yāva bāhāgahaṇā pi nāma so moghapuriso āgamissatī 'ti. 
atha (053) kho bhagavā bhikkhū āmantesi: 
na dān’ āhaṃ bhikkhave ito paraṃ uposathaṃ karissāmi, pātimokkhaṃ uddisissāmi. 
tumh’ eva dāni ito paraṃ uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. 
aṭṭhānam etaṃ bhikkhave anavakāso, yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyya. 
aṭṭh’ ime bhikkhave mahāsamudde acchariyā abbhutā dhammā, ye disvā-disvā asurā mahāsamudde abhiramanti. 
katame aṭṭha. 
1. mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo anupubbapabbhāro, n’ āyataken’ eva papāto. 
yaṃ pi bhikkhave mahāsamuddo anupubbaninno . . . papāto, ayam pi bhikkhave mahāsamudde paṭhamo acchariyo abbhuto dhammo, 
yaṃ disvā-disvā asurā mahāsamudde abhiramanti. 
2. puna ca paraṃ bhikkhave mahāsamuddo ṭhitadhammo velaṃ n’ ātivatti. 
yaṃ pi bhikkhave mahāsamuddo ṭhitadhammo velaṃ n’ ātivattati, ayaṃ pi bhikkhave mahāsamudde dutiyo acchariyo abbhuto dhammo, yaṃ disvā-disvā asurā mahāsamudde abhiramanti. 
3. puna ca paraṃ bhikkhave mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ yeva tīraṃ vāheti thale ussāreti. 
yaṃ pi bhikkhave mahāsamuddo na matena . . . thalaṃ ussāreti, 
ayam pi bhikkhave mahāsamudde tatiyo acchariyo abbhutadhammo, yaṃ disvā-disvā asurā mahāsamudde abhiramanti. 
4. puna ca paraṃ bhikkhave yā kāci mahānadiyo seyyath' īdaṃ: 
Gaṅgā Yamunā Aciravatī {Sarabhū} Mahī, tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni, mahāsamuddo tv eva saṅkhaṃ gacchanti. 
yaṃ pi bhikkhave yā kāci . . . pe . . . gacchanti, ayam pi bhikkhave mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvādisvā asurā mahāsamudde abhiramanti. 
5. puna ca paraṃ yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā ḍhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. 
yaṃ pi (054) bhikkhave yā ca loke . . . pe . . . paññāyati, ayam pi bhikkhave mahāsamudde pañcamo acchariyo . . . pe . . . abhiramanti. 
6. puna ca paraṃ bhikkhave mahāsamuddo ekaraso loṇaraso. 
yaṃ bhikkhave mahāsamuddo ekaraso loṇaraso, ayaṃ pi bhikkhave mahāsamudde chaṭṭho acchariyo . . . pe . . . abhiramanti. 
7. puna ca paraṃ bhikkhave mahāsamuddo bahuratano anekaratano, tatr’ imāni ratanāni seyyath’ īdaṃ: 
muttā maṇi veḷuriyo saṅkho silā pavālaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallo. 
yaṃ pi bhikkhave mahāsamuddo bahuratano . . . masāragallo, ayam pi bhikkhave mahāsamudde sattamo acchariyo . . . pe . . . abhiramanti. 
8. puna ca paraṃ bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatr’ ime bhūtā: 
timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikā pi attabhāvā, dviyojanasatikā pi attabhāvā, tiyojanasatikā pi attabhāvā, catuyojanasatikā pi attabhāvā, pañcayojanasatikā pi attabhāvā. 
yaṃ pi bhikkhave mahāsamuddo mahataṃ . . . pe . . . attabhāvā, ayaṃ pi bhikkhave mahāsamudde aṭṭhamo acchariyo . . . pe . . . abhiramanti. 
ime kho bhikkhave mahāsamudde aṭṭha acchariyā . . . pe . . . abhiramanti. 
evam eva kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā-disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 
katame aṭṭha. 
1. seyyathā pi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro n’ āyataken’ eva papāto, 
evam eva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā n’ āyataken’ eva aññāpaṭivedho. 
yaṃ pi bhikkhave imasmiṃ dhammavinaye . . . pe . . . aññāpaṭivedho, ayam pi bhikkhave imasmiṃ dhammavinaye paṭhamo acchariyo abbhutadhammo, yaṃ disvā-disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 
(055) 2. 
seyyathā pi bhikkhave mahāsamuddo ṭhitadhammo velaṃ n’ ātivattati, evam eva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetu pi n’ ātikkamanti. 
yaṃ pi bhikkhave mayā . . . pe . . . n’ ātikkamanti, ayam pi bhikkhave imasmiṃ dhammavinaye dutiyo acchariyo . . . pe . . . abhiramanti. 
3. seyyathā pi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, 
taṃ khippaṃ yeva tīraṃ vāheti, thale ussāreti, evam eva kho bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapatiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṃgho saṃvasati, atha kho naṃ khippam eva sannipatitvā ukkhipati. 
kiñcāpi so hoti majjhe bhikkhu- 
{saṃghassa} nisinno, atha kho so ārakā 'va saṃghamhā saṃgho ca tena. 
yaṃ pi bhikkhave yo so puggalo . . . pe . . . saṃgho ca tena, ayam pi bhikkhave imasmiṃ dhammavinaye tatiyo acchariyo . . . pe . . . abhiramanti. 
4. seyyathā pi bhikkhave yā kāci mahānadiyo seyyath' īdaṃ: {Gaṅgā} Yamunā Aciravatī Sarabhū Mahī tā mahāsamuddaṃ pattā pajahanti purimāni nāmagottāni, mahāsamuddo tv eva saṅkhaṃ gatāni, evam eva kho bhikkhave cattāro vaṇṇā: 
khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, samanā Sakyaputtiyā tv eva saṅkhaṃ gacchanti. 
yam pi bhikkhave cattāro . . . pe . . . gacchanti, ayam pi bhikkhave imasmiṃ dhammavinaye catuttho acchariyo . . . pe . . . abhiramanti. 
5. seyyathā pi bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, evam eva kho bhikkhave bahū ce pi bhikkhū anupādisesāya nibbāṇadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. 
yaṃ pi bhikkhave bahū ce pi . . . pe . . . paññāyati, ayam pi bhikkhave imasmiṃ dhammavinaye pañcamo acchariyo . . . pe . . . abhiramanti. 
(056) 6. 
seyyathā pi bhikkhave mahāsamuddo ekaraso loṇaraso, 
evam eva kho bhikkhave ayaṃ dhammo ekaraso vimuttiraso. 
yaṃ pi bhikkhave ayaṃ dhammo ekaraso vimuttiraso, 
ayam pi bhikkhave imasmiṃ dhammavinaye chaṭṭho acchariyo . . . pe . . . abhiramanti. 
7. seyyathā pi bhikkhave mahāsamuddo bahuratano anekaratano, tatr’ imāni ratanāni seyyath’ īdaṃ: 
muttā maṇi veḷuriyo saṅkho silā pavālaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallaṃ, evam eva kho bhikkhave ayaṃ dhammo bahuratano anekaratano, seyyath’ īdaṃ: 
cattāro satipaṭṭhānā 
{cattāro} sammappadhānā cattāro iddhipādā pañc’ indriyāni pañca balāni satta bojjhaṅgāni ariyo aṭṭhaṅgiko maggo. 
yaṃ pi 
{bhikkhave} ayaṃ dhammo . . . pe . . . maggo, ayaṃ pi bhikkhave imasmiṃ dhammavinaye sattamo acchariyo . . . pe . . . abhiramanti. 
8. seyyathā pi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatr’ ime bhūtā: 
timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikā pi attabhāvā, dviyojanasatikā pi attabhāvā, tiyojanasatikā pi attabhāvā, catuyojanasatikā pi attabhāvā, pañcayojanasatikā pi attabhāvā, evam eva kho bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso, tatr’ ime bhūtā: 
sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno. 
yaṃ pi bhikkhave ayaṃ dhammavinayo mahataṃ . . . pe . . . arahattāya paṭipanno, ayam pi bhikkhave imasmiṃ dhammavinaye aṭṭhamo acchariyo . . . pe . . . abhiramanti. 
ime kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā-disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
channam ativassati vivaṭaṃ n’ ātivassati, 
tasmā channaṃ vivaretha, evaṃ taṃ n’ ātivassatī 'ti. ||5|| 
(057) evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Mahākaccāno Avantīsu viharati Kuraraghare Pavatte pabbate. 
tena kho pana samayena Soṇo upāsako Koṭikaṇṇo āyasmato Mahākaccānassa upaṭṭhāko hoti. 
atha kho Soṇassa upāsakassa koṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: yathā-yathā kho ayyo Mahākaccāno dhammaṃ deseti, na yidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. 
yannūn’ āhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
atha kho Soṇo upāsako Koṭikaṇṇo yen’ āyasmā Mahākaccāno ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Soṇo upāsako Koṭikaṇṇo āyasmantaṃ Mahākaccānaṃ etad avoca: 
idha mayhaṃ bhante rahogatassa . . . pe . . . pabbajeyyan ti. 
pabbājetu maṃ bhante ayyo Mahākaccāno 'ti. 
evaṃ vutte āyasmā Mahākaccāno Soṇaṃ upāsakaṃ Koṭikaṇṇaṃ etad avoca: 
dukkaraṃ kho Soṇa yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ, iṅgha tvaṃ Soṇa tatth’ eva agārikabhūto samāno buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyan ti. 
atha kho Soṇassa upāsakassa Koṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro, so paṭippassambhi. 
dutiyam pi kho Soṇassa upāsakassa Koṭikaṇṇassa rahogatassa . . . pe . . . pabbajeyyan ti. 
dutiyam pi kho Soṇo upāsako Koṭikaṇṇo yen’ āyasmā . . . avoca: 
idha . . . pabbājetu maṃ bhante ayyo Mahākaccāno 'ti. 
dutiyaṃ pi kho āyasmā Mahākaccāno Soṇaṃ upāsakaṃ Koṭikaṇṇaṃ etad avoca: 
dukkaraṃ . . . pe . . . brahmacariyan ti. 
dutiyam pi kho Soṇassa . . . pe . . . paṭippassambhi. 
tatiyam pi kho Soṇassa upāsakassa Kotikaṇṇassa rahogatassa . . . pe . . . pabbajeyyan ti. 
tatiyam pi kho Soṇo upāsako Koṭikaṇṇo yen’ āyasmā . . . pe . . . 
(058) avoca: 
idha . . . pe . . . pabbājetu maṃ bhante ayyo Mahākaccāno 'ti. 
atha kho āyasmā Mahākaccāno Soṇaṃ upāsakam Koṭikaṇṇaṃ pabbājesi. 
tena kho pana samayena Avantisudakkhiṇāpatho appabhikkhuko hoti. 
atha kho āyasmā Mahākaccāno tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato-tato dasavaggaṃ bhikkhusaṃghaṃ sannipātetvā āyasmantaṃ Soṇaṃ upasampādesi. 
atha kho āyasmato Soṇassa vassaṃ vutthassa rahogatassa paṭisallīnassa evañ cetaso parivitakko udapādi: 
na kho me so bhagavā sammukhā diṭṭho api ca suto yeva me so bhagavā īdiso īdiso cā 'ti. 
sace maṃ upajjhāyo anujāneyya, gacchey’ āhaṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhan ti. 
atha kho āyasmā Soṇo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yen’ āyasmā Mahākaccāno ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi, 
ekamantaṃ nisinno kho āyasmā Soṇo āyasmantaṃ Mahākaccānaṃ etad avoca: 
idha mayhaṃ bhante rahogatassa . . . pe . . . īdiso cā 'ti. 
sace maṃ {upajjāyo} anujāneyya, 
gaccheyy’ āhaṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhan ti. 
sādhu sādhu Soṇa, gaccha tvaṃ Soṇa taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhan ti. 
dakkhissasi tvaṃ Soṇa taṃ bhagavantaṃ pāsādikaṃ pāsādanīyaṃ santindriyaṃ santamānasaṃ uttamaṃ samathadamatham anuppattaṃ dantaṃ guttaṃ yatindriyaṃ nāgaṃ, 
disvāna mama vacanena bhagavato pāde sirasā vandāhi, 
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: 
upajjhāyo me bhante āyasmā Mahākaccāno bhagavato pāde sirasā vandati, appābādhaṃ . . . pe . . . phāsuvihāraṃ pucchatī 'ti. 
evam bhante 'ti kho āyasmā Soṇo āyasmato Mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā āyasmantaṃ Mahākaccānaṃ abhivādetvā {padakkhiṇaṃ} katvā senāsanaṃ saṃsāmetvā pattacīvaram ādāya yena Sāvatthī tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena Sāvatthī Jetavanaṃ Anāthapiṇḍikass’ ārāmo, (059) yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Soṇo bhagavantaṃ etad avoca: 
upajjhāyo me . . . pe . . . pucchatī 'ti. 
kacci bhikkhu khamanīyaṃ, 
kacci yāpanīyaṃ, kacci pi appakilamathena addhānaṃ āgato, na ca piṇḍakena kilanto sī 'ti. 
khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena c’ āhaṃ bhante addhānaṃ āgato, na ca piṇḍakena kilanto mhī 'ti. 
atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: imass' Ānanda āgantukassa bhikkhuno senāsanaṃ paññāpehī 'ti. 
atha kho āyasmato Ānandassa etad ahosi: 
yassa kho maṃ bhagavā ānāpeti: imass’ Ananda āgantukassa bhikkhuno senāsanaṃ paññāpehī 'ti icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ, icchati bhagavā āyasmatā Soṇena saddhiṃ ekavihāre vatthun ti yasmiṃ vihāre bhagavā viharati, tasmiṃ vihāre āyasmato Soṇassa senāsanaṃ paṇṇāpesi. 
atha kho bhagavā bahud eva rattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi, 
āyasmā pi kho Soṇo bahud . . . pe . . . pāvisi. 
atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ Soṇaṃ ajjhesi: {patibhātu} {taṃ, bhikkhu} dhammaṃ bhāsitun ti. 
evaṃ bhante 'ti kho āyasmā Soṇo bhagavato paṭissutvā soḷasa aṭṭhakavaggikāni sabbān’ eva sarena abhaṇi. 
atha kho bhagavā āyasmato Soṇassa sarabhaññapariyosāne abbhanumodi: 
sādhu sādhu bhikkhu, suggahitāni bhikkhu soḷasa aṭṭhakavaggikāni sumanasikatāni sūpadhāritāni; kalyāniyā si vācāya samannāgato vissaṭṭhāya {aneḷagalāya} atthassa viññāpaniyā. 
kativasso si tvaṃ bhikkhū 'ti. 
ekavasso ahaṃ bhagavā 'ti. 
kissa pana tvaṃ bhikkhu evaṃ ciraṃ akāsī 'ti. 
ciraṃ diṭṭho me bhante kāmesu ādīnavo api ca sambādho gharāvāso bahukicco bahukaraṇīyo 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
disvā ādīnavaṃ loke ñatvā dhammaṃ {nirūpadhiṃ} 
ariyo na ramati pāpe, pāpe na ramati sucī 'ti. ||6|| 
(060) evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno. 
addasā kho bhagavā āyasmantaṃ Kaṅkhārevataṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaranavisuddhiṃ paccavekkhamānaṃ. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yā kāci kaṅkhā idha vā huraṃ vā sakavediyā vā paravediyā vā jhāyino tā pajahanti sabbā ātāpino brahmacariyaṃ carantā 'ti. ||7|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
tena kho pana samayena āyasmā Ānando tadah’ uposathe pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisi. 
addasā kho Devadatto āyasmantaṃ Ānandaṃ Rājagahe piṇḍāya carantaṃ, disvāna yena āyasmā Ānando ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ etad avoca: 
ajjatagge dān’ āhaṃ āvuso Ānanda aññatr’ eva bhagavatā aññatra bhikkhusaṃghā uposathaṃ karissāmi saṅghakammāni cā 'ti. 
atha kho āyasmā Ānando Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: idh’ āhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisiṃ. 
addasā kho maṃ bhante Devadatto Rājagahe piṇḍāya carantaṃ, disvāna yen’ āhaṃ ten’ upasaṅkami, 
upasaṅkamitvā maṃ etad avoca: 
ajjatagge . . . cā 'ti. 
ajja bhante Devadatto saṅghaṃ bhindissati uposathañ ca karissati saṅghakammāni cā 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: (061) sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ, 
pāpaṃ pāpena sukaraṃ, pāpam ariyebhi dukkaran ti. ||8|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. 
tena kho pana samayena sambahulā māṇavakā bhagavato avidūre saddāyamānarūpā atikkamanti. 
addasā kho bhagavā sambahule māṇavake avidūre saddāyamānarūpe atikkamante. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi3: 
parimuṭṭhā {paṇḍitābhāsā} vācāgocarabhāṇino yāv’ icchanti mukhāyāmaṃ, yena nītā na taṃ vidū 'ti. ||9|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Cūlapanthako bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
addasā kho bhagavā āyasmantaṃ Cūlapanthakaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
ṭhitena kāyena ṭhitena cetasā tiṭṭhaṃ nisinno uda vā sayāno etaṃ satiṃ bhikkhu adhiṭṭhahāno labhetha pubbāpariyaṃ visesaṃ; 
laddhāna pubbāpariyaṃ visesaṃ adassanaṃ Maccurājassa gacche 'ti. ||10|| 
tatra uddānaṃ: 
rājā appāyukā kuṭṭhī kumārakā ca uposatho Soṇo ca Revato Nando saddāyamānā (?) Panthakena cā ti' 
Soṇassa therassa vaggo pañcamo.