You are here: BP HOME > PT > Khuddakanikāya: Khuddakapāṭha > fulltext
Khuddakanikāya: Khuddakapāṭha

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionSaraṇattayaṃ
Click to Expand/Collapse OptionDasasikkhāpadaṃ
Click to Expand/Collapse OptionDvattiṃsākāraṃ
Click to Expand/Collapse OptionKumārapañhaṃ
Click to Expand/Collapse OptionMaṅgalasuttaṃ
Click to Expand/Collapse OptionRatanasuttaṃ
Click to Expand/Collapse OptionTirokuḍḍasuttaṃ
Click to Expand/Collapse OptionNidhikaṇḍasuttaṃ
Click to Expand/Collapse OptionMettasuttaṃ
IV. 
Eka nāma kiṃ.* Sabbe sattā āhāraṭṭhitikā. 
Dve nāma kiṃ. Dve* nāmañ ca rūpañ ca. 
Tīni nāma kiṃ. Tīṇi* tisso vedanā. 
Cattāri nāma kiṃ. Cattāri ariyasaccāni. 
Pañca nāma kiṃ. Pañc’ upādānakkhandhā. 
Cha nāma kiṃ. Cha ajjhattikāni āyatanāni. 
Satta nāma kiṃ. Satta bojjhaṅgā. 
Aṭṭha nāma kiṃ. Ariyo aṭṭhaṅgiko maggo. 
Nava nāma kiṃ. Nava sattāvāsā. 
Dasa nāma kiṃ. Dasah’ aṅgehi samannāgato arahā ti vuccati. 
KUMĀRAPAÑHAṂ.