You are here: BP HOME > PT > Khuddakanikāya: Khuddakapāṭha > fulltext
Khuddakanikāya: Khuddakapāṭha

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionSaraṇattayaṃ
Click to Expand/Collapse OptionDasasikkhāpadaṃ
Click to Expand/Collapse OptionDvattiṃsākāraṃ
Click to Expand/Collapse OptionKumārapañhaṃ
Click to Expand/Collapse OptionMaṅgalasuttaṃ
Click to Expand/Collapse OptionRatanasuttaṃ
Click to Expand/Collapse OptionTirokuḍḍasuttaṃ
Click to Expand/Collapse OptionNidhikaṇḍasuttaṃ
Click to Expand/Collapse OptionMettasuttaṃ
(007) VIII. 
Nidhiṃ nidheti puriso gambhīre odakantike: 
‘atthe kicce samuppanne atthāya me bhavissati Khp_8.1 
rājato vā duruttassa corato pīḷitassa vā, 
iṇassa vā pamokkhāya, dubbhikkhe āpadāsu vā’; 
etadatthāya lokasmiṃ nidhi nāma nidhīyate. Khp_8.2 
Tāva-sunihito santo gambhīre odakantike na sabbo sabbadā eva tassa taṃ upakappati: Khp_8.3 
nidhī vā ṭhānā cavati, saññā vāssa vimuyhati, 
nāgā vā apanāmenti yakkhā vā pi haranti naṃ Khp_8.4 
appiyā vā pi dāyādā uddharanti apassato; 
yadā puññakkhayo hoti, sabbam etaṃ vinassati. Khp_8.5 
Yassa dānena sīlena saṃyamena damena ca 
nidhī sunihito hoti itthiyā purisassa vā Khp_8.6 
cetiyamhi va saṃghe vā puggale atithīsu vā 
mātari pitari vā pi atho jeṭṭhamhi bhātari, Khp_8.7 
eso nidhi sunihito ajeyyo* anugāmiko, 
pahāya gamanīyesu etaṃ ādāya gacchati Khp_8.8 
asādhāraṇam aññesaṃ*: acorāharaṇo nidhi; 
kayirātha dhīro puññāni, yo nidhi anugāmiko. Khp_8.9 
Esa devamanussānaṃ sabbakāmadado nidhi, 
yaṃ yad evābhipatthenti, sabbam etena labbhati: Khp_8.10 
suvaṇṇatā sussaratā susaṇṭhānasurūpatā ādhipaccaparivāro*, 
sabbam etena labbhati, Khp_8.11 
padesarajjaṃ issariyaṃ cakkavattisukham pi yaṃ* 
devarajjam pi dibbesu, sabbam etena labbhati, Khp_8.12 
mānusikā ca sampatti devaloke ca yā rati yā ca nibbānasampatti, 
sabbam etena labbhati, Khp_8.13 
mittasampadam āgamma yoniso ve payuñjato vijjā vimutti vasībhāvo, 
sabbam etena labbhati, Khp_8.14 
paṭisambhidā vimokkhā ca yā ca sāvakapāramī paccekabodhi buddhabhūmi, 
sabbam etena labbhati; Khp_8.15 
evaṃ mahatthikā* esā yadidaṃ puññasampadā, 
tasmā dhīrā pasaṃsanti paṇḍitā katapuññataṃ. Khp_8.16 
NIDHIKAṆḌASUTTAṂ NIṬṬHITAṂ.