You are here: BP HOME > PT > Khuddakanikāya: Khuddakapāṭha > fulltext
Khuddakanikāya: Khuddakapāṭha

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionSaraṇattayaṃ
Click to Expand/Collapse OptionDasasikkhāpadaṃ
Click to Expand/Collapse OptionDvattiṃsākāraṃ
Click to Expand/Collapse OptionKumārapañhaṃ
Click to Expand/Collapse OptionMaṅgalasuttaṃ
Click to Expand/Collapse OptionRatanasuttaṃ
Click to Expand/Collapse OptionTirokuḍḍasuttaṃ
Click to Expand/Collapse OptionNidhikaṇḍasuttaṃ
Click to Expand/Collapse OptionMettasuttaṃ
VII. 
Tiro-kuḍḍesu tiṭṭhanti sandhisiṃghāṭakesu ca dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ, Khp_7.1 
pahūte* annapānamhi khajjabhojje upaṭṭhite na tesaṃ koci sarati sattānaṃ kammapaccayā. Khp_7.2 
Evaṃ dadanti ñātīnaṃ ye honti anukampakā suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ: Khp_7.3 
‘idaṃ vo ñātinaṃ hotu, sukhitā hontu ñātayo.’ 
Te ca tattha samāgantvā ñātipetā samāgatā Khp_7.4 
pahūte annapānamhi sakkaccaṃ anumodare: 
‘ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase; Khp_7.5 
amhākañ ca katā pūjā dāyakā ca anipphalā.’ 
Na hi tattha kasī atthi, gorakkh’ ettha na vijjati, Khp_7.6 
vaṇijjā tādisī n’ atthi hiraññena kayakkayaṃ, 
ito dinnena yāpenti petā kālagatā* tahiṃ. Khp_7.7 
Unname udakaṃ vaṭṭaṃ yathā ninnaṃ pavattati, 
evam eva ito dinnaṃ petānaṃ upakappati. Khp_7.8 
Yathā vārivahā pūrā paripūrenti sāgaraṃ, 
evam eva ito dinnaṃ petānaṃ upakappati. Khp_7.9 
‘Adāsi me, akāsi me, ñātimittā sakhā ca me’ petānaṃ dakkhiṇaṃ* dajjā pubbe katam anussaraṃ. Khp_7.10 
Na hi ruṇṇaṃ vā soko vā yā c’ aññā paridevanā, 
na taṃ petānaṃ atthāya: evaṃ tiṭṭhanti ñātayo. Khp_7.11 
Ayañ ca kho dakkhiṇā dinnā saṃghamhi suppatiṭṭhitā dīgharattaṃ hitāy’ assa ṭhānaso upakappati. Khp_7.12 
So ñātidhammo ca ayaṃ nidassito, 
petānaṃ pūjā ca katā uḷārā, 
balañ ca bhikkhūnam anuppadinnaṃ, 
tumhehi puññaṃ pasutaṃ anappakaṃ. Khp_7.13 
TIROKUḌḌASUTTAṂ NIṬṬHITAṂ.