You are here: BP HOME > PT > Khuddakanikāya: Khuddakapāṭha > fulltext
Khuddakanikāya: Khuddakapāṭha

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionSaraṇattayaṃ
Click to Expand/Collapse OptionDasasikkhāpadaṃ
Click to Expand/Collapse OptionDvattiṃsākāraṃ
Click to Expand/Collapse OptionKumārapañhaṃ
Click to Expand/Collapse OptionMaṅgalasuttaṃ
Click to Expand/Collapse OptionRatanasuttaṃ
Click to Expand/Collapse OptionTirokuḍḍasuttaṃ
Click to Expand/Collapse OptionNidhikaṇḍasuttaṃ
Click to Expand/Collapse OptionMettasuttaṃ
VI. 
Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe, 
sabbe va bhūtā sumanā bhavantu atho pi sakkacca suṇantu bhāsitaṃ. Khp_6.1 
Tasmā hi bhūtā nisāmetha sabbe mettaṃ karotha mānusiyā* pajāya, 
divā ca ratto ca haranti ye baliṃ, 
tasmā hi ne rakkhatha appamattā. Khp_6.2 
Yaṃ kiñci vittam idha vā huraṃ vā (004) saggesu vā yaṃ ratanaṃ paṇītaṃ na no samaṃ atthi Tathāgatena, -- 
idam pi Buddhe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.3 
Khayaṃ virāgaṃ amataṃ paṇītaṃ yad ajjhagā Sakyamunī samāhito, 
na tena dhammena sam’ atthi kiñci, -- 
idam pi Dhamme ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.4 
Yam buddhaseṭṭho parivaṇṇayī suciṃ samādhim ānantarikañ ñam āhu, 
samādhinā tena samo na vijjati, -- 
idam pi Dhamme ratanam paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.5 
Ye puggalā aṭṭha satam* pasatthā, 
cattāri etāni yugāni honti, 
te dakkhiṇeyyā Sugatassa sāvakā, 
etesu dinnāni mahapphalāni, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.6 
Ye suppayuttā manasā daḷhena nikkāmino Gotamasāsanamhi, 
te pattipattā amataṃ vigayha laddhā mudhā nibbutiṃ bhuñjamānā, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.7 
Yath’ indakhīlo paṭhaviṃ sito siyā catubbhi vātehi asampakampiyo, 
tathūpamaṃ sappurisaṃ vadāmi, 
yo ariyasaccāni avecca passati, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.8 
Ye ariyasaccāni vibhāvayanti gambhīrapaññena sudesitāni, 
kiñcāpi te honti bhusappamattā, 
na te bhavaṃ aṭṭhamaṃ ādiyanti, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.9 
(005) Sahā v’ assa dassanasampadāya tayas su dhammā jahitā bhavanti: 
sakkāyadiṭṭhi vicikicchitañ ca sīlabbataṃ vā pi yad atthi kiñci catūh’ apāyehi ca vippamutto cha cābhiṭhānāni abhabbo kātuṃ, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.10 
Kiñcāpi so kammaṃ karoti pāpakaṃ kāyena vācā uda cetasā vā, 
abhabbo so tassa paṭicchādāya, 
abhabbatā diṭṭhapadassa vuttā, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.11 
Vanappagumbe yathā phussitagge gimhāna māse paṭhamasmiṃ gimhe, 
tathūpamaṃ dhammavaraṃ adesayi nibbānagāmiṃ paramaṃhitāya, -- 
idam pi Buddhe ratanam paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.12 
Varo varaññū varado varāharo anuttaro dhammavaraṃ adesayi, -- 
idam pi Buddhe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.13 
‘Khīṇaṃ purāṇaṃ, navaṃ n’ atthi-sambhavaṃ ’virattacittā āyatike bhavasmiṃ te khīṇabījā avirūḷhichandā nibbanti dhīrā yathāyam padīpo, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.14 
Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe, 
tathāgataṃ devamanussapūjitaṃ Buddhaṃ namassāma, suvatthi hotu. Khp_6.15 
Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe, 
tathāgataṃ devamanussapūjitaṃ (006) Dhammaṃ namassāma, suvatthi hotu. Khp_6.16 
Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe, 
tathāgataṃ devamanussapūjitaṃ Saṃghaṃ namassāma, suvatthi hotu. Khp_6.17 
RATANASUTTAṂ NIṬṬHITAṂ.