You are here: BP HOME > PT > Khuddakanikāya: Khuddakapāṭha > fulltext
Khuddakanikāya: Khuddakapāṭha

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionSaraṇattayaṃ
Click to Expand/Collapse OptionDasasikkhāpadaṃ
Click to Expand/Collapse OptionDvattiṃsākāraṃ
Click to Expand/Collapse OptionKumārapañhaṃ
Click to Expand/Collapse OptionMaṅgalasuttaṃ
Click to Expand/Collapse OptionRatanasuttaṃ
Click to Expand/Collapse OptionTirokuḍḍasuttaṃ
Click to Expand/Collapse OptionNidhikaṇḍasuttaṃ
Click to Expand/Collapse OptionMettasuttaṃ
V. 
Evam me sutaṃ: Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho sā devatā Bhagavantam gāthāya ajjhabhāsi: 
(003) "Bahū devā manussā ca maṅgalāni acintayuṃ 
ākaṃkhamānā sotthānaṃ, brūhi maṅgalam uttamaṃ." Khp_5.1 
"Asevanā ca bālānaṃ paṇḍitānañ ca sevanā 
pūjā ca pūjaneyyānaṃ, etam maṅgalam uttamaṃ. Khp_5.2 
Patirūpadesavāso ca pubbe ca katapuññatā 
attasammāpaṇidhi ca, etam maṅgalam uttamaṃ. Khp_5.3 
Bāhusaccañ ca sippañ ca vinayo ca susikkhito 
subhāsitā ca yā vācā, etam maṅgalam uttamaṃ. Khp_5.4 
Mātāpitūpaṭṭhānaṃ puttadārassa saṅgaho 
anākulā ca kammantā, etam maṅgalam uttamaṃ. Khp_5.5 
Dānañ ca dhammacariyā ca ñātakānañ ca saṅgaho 
anavajjāni kammāni, etam maṅgalam uttamaṃ. Khp_5.6 
{Āratī} viratī pāpā majjapānā ca saññamo 
appamādo ca dhammesu, etam maṅgalam uttamaṃ. Khp_5.7 
Gāravo ca nivāto ca santuṭṭhī ca kataññutā 
kālena dhammasavanaṃ, etam maṅgalam uttamaṃ. Khp_5.8 
Khantī ca sovacassatā samaṇānañ ca dassanaṃ 
kālena dhammasākacchā, etam maṅgalam uttamaṃ. Khp_5.9 
Tapo ca brahmacariyañ ca ariyasaccānā* dassanaṃ 
nibbānasacchikiriyā ca, etam maṅgalam uttamaṃ. Khp_5.10 
Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati 
asokaṃ virajaṃ khemaṃ, etam maṅgalam uttamaṃ. Khp_5.11 
Etādisāni katvāna sabbattha-m-aparājitā 
sabbattha sotthiṃ* gacchanti, taṃ tesaṃ maṅgalam uttamaṃ." Khp_5.12 
MAṄGALASUTTAṂ NIṬṬHITAṂ.