You are here: BP HOME > PT > Khuddakanikāya: Khuddakapāṭha > fulltext
Khuddakanikāya: Khuddakapāṭha

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionSaraṇattayaṃ
Click to Expand/Collapse OptionDasasikkhāpadaṃ
Click to Expand/Collapse OptionDvattiṃsākāraṃ
Click to Expand/Collapse OptionKumārapañhaṃ
Click to Expand/Collapse OptionMaṅgalasuttaṃ
Click to Expand/Collapse OptionRatanasuttaṃ
Click to Expand/Collapse OptionTirokuḍḍasuttaṃ
Click to Expand/Collapse OptionNidhikaṇḍasuttaṃ
Click to Expand/Collapse OptionMettasuttaṃ
(008) IX. 
Karaṇīyam atthakusalena yan taṃ santaṃ padaṃ abhisamecca sakko ujū ca sūjū ca suvaco c’ assa mudu anatimānī Khp_9.1 
santussako ca subharo ca appakicco ca sallahukavutti santindriyo ca nipako ca appagabbho kulesu ananugiddho, Khp_9.2 
na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ. 
Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā: Khp_9.3 
ye keci pāṇabhūt’ atthi tasā vā thāvarā vā anavasesā dīghā vā ye mahantā vā majjhimā rassakā aṇukathūlā, Khp_9.4 
diṭṭhā vā ye vā addiṭṭhā ye ca dūre vasanti avidūre, 
bhūtā vā sambhavesī vā; 
sabbe sattā bhavantu sukhitattā. Khp_9.5 
Na paro paraṃ nikubbetha* nātimaññetha katthacinaṃ* kañci, 
vyārosanā paṭighasaññā nāññamaññassa dukkham iccheyya. Khp_9.6 
Mātā yathā niyaṃ puttaṃ āyusā ekaputtam anurakkhe, 
evam pi sabbabhūtesu mānasam bhāvaye aparimāṇaṃ. Khp_9.7 
Mettañ ca sabbalokasmiṃ mānasam bhāvaye aparimāṇaṃ uddhaṃ adho ca tiriyañ ca asambādhaṃ averaṃ asapattaṃ. Khp_9.8 
Tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvat’ assa vigatamiddho, 
etaṃ satiṃ adhiṭṭheyya; 
brahmam etaṃ vihāraṃ idha-m-āhu. Khp_9.9 
(009) Diṭṭhiñ ca anupagamma sīlavā dassanena sampanno kāmesu vineyya gedhaṃ na hi jātu gabbhaseyyaṃ punar eti. Khp_9.10 
METTASUTTAṂ NIṬṬHITAṂ. 
KHUDDAKAPĀṬHAPPAKARAṆAṂ NIṬṬHITAṂ.