You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(044) 25 Ubbaripetavatthu 
Vv_II,13[=25].1 Ahu rājā Brahmadatto Pañcālānaṃ rathesabho ahorattānam accayā rājā kālaṅkarī tadā. || 367 || 
Vv_II,13[=25].2 Tassa āḷāhanaṃ gantvā bhariyā kandati Ubbarī Brahmadattaṃ apassantī Brahmadattā ti kandati. || 368 || 
Vv_II,13[=25].3 Isi ca tattha āgacchi sampannacaraṇo muni so ca tattha apucchittha ye tattha su samāgatā: || 369 || 
Vv_II,13[=25].4 Kassa c’5 idaṃ āḷāhanaṃ nānāgandhasameritaṃ kassāyaṃ kandati bhariyā ito dūragataṃ patiṃ, 
Brahmadattaṃ apassantī Brahmadattā ti kandati. || 370 || 
Vv_II,13[=25].5 Te ca tattha viyākaṃsu ye tattha su samāgatā: 
Brahmadattassa bhaddan te, Brahmadattassa mārisa. || 371 || 
Vv_II,13[=25].6 Tassa idaṃ āḷāhanaṃ nānāgandhasameritaṃ tassāyaṃ kandati bhariyā ito dūragataṃ patiṃ, 
Brahmadattaṃ apassantī Brahmadattā ti kandatī ti. || 372 || 
Vv_II,13[=25].7 Chaḷāsīti sahassāni Brahmadatta ssanāmakā imasmiṃ āḷāhane daḍḍhā tesaṃ kam anusocasī ti. || 373 || 
Vv_II,13[=25].8 Yo rājā Cūḷanīputto Pañcālānaṃ rathesabho taṃ bhante anusocāmi bhattāraṃ sabbakāmadaṃ. || 374 || 
Vv_II,13[=25].9 Sabbe v’ ahesuṃ rājāno Brahmadatta ssanāmakā sabbe va Cūḷanīputtā Pañcālānaṃ rathesabhā. || 375 || 
(045) Vv_II,13[=25].10 Sabbesaṃ anupubbena mahesittam akārayi kasmā purimake hitvā pacchimaṃ anusocasī ti. || 376 || 
Vv_II,13[=25].11 Ātume itthibhūtāya dīgharattāya mārisa yassā me itthibhūtāya saṃsāre bahu bhāsasī ti. || 377 || 
Vv_II,13[=25].12 Ahu itthi ahu puriso pasuyonim pi āgamā evam etaṃ atītānaṃ pariyanto na dissatī ti. || 378 || 
Vv_II,13[=25].13 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 379 || 
Vv_II,13[=25].14 Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetāya patisokaṃ apānudi. || 380 || 
Vv_II,13[=25].15 Sāhaṃ abbūḷhasallāsmi sītibhūtāsmi nibbutā na socāmi na rodāmi tava sutvā mahāmunī ti. || 381 || 
Vv_II,13[=25].16 Tassa taṃ vacanaṃ sutvā samaṇassa subhāsitaṃ pattacīvaram ādāya pabbaji anagāriyaṃ. || 382 || 
Vv_II,13[=25].17 Sā ca pabbajitā santā agārasmā anagāriyaṃ mettaṃ cittaṃ abhāvesi brahmalokūpapattiyā. || 383 || 
Vv_II,13[=25].18 Gāmā gāmaṃ vicarantī nigame rājadhāniyo Uruvelā nāma so gāmo yattha kālam akubbatha. || 384 || 
Vv_II,13[=25].19 Mettacittam ābhāvetvā brahmalokūpapattiyā itthicittaṃ virājetvā brahmalokūpagā ahū ti. || 385 || 
Ubbaripetavatthu terasamaṃ Tass’ uddānaṃ: 
Paṇḍu mātā patiyā ca Nandā kuṇḍalinā Ghato dve seṭṭhī tunnavāyo ca vihāra-sutta-sopānaUbbarī ti. 
UBBARIVAGGA DUTIYO 
(046) blank page 
(047) III CŪḶAVAGGA