You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(057) 31 Seriṇīpetavatthu 
Vv_III,6[=31].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 463 || 
Vv_III,6[=31].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokam ito gatā. || 464 || 
Vv_III,6[=31].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gatā ti. || 465 || 
Vv_III,6[=31].4 Anāvaṭesu titthesu viciniṃ addhamāsakaṃ santesu deyyadhammesu dīpaṃ nākāsim attano. || 466 || 
Vv_III,6[=31].5 Nadiṃ upemi tasitā rittakā parivattati chāyaṃ upemi uṇhesu ātapo parivattati. || 467 || 
Vv_III,6[=31].6 Aggivaṇṇo ca me vāto dahanto upavāyati etañ ca bhante arahāmi aññañ ca pāpakaṃ tato. || 468 || 
(058) Vv_III,6[=31].7 Gantvāna Hatthinipuraṃ vajjesi mayha mātaraṃ dhītā ca te mayā diṭṭhā duggatā Yamalokikā, 
pāpakammaṃ karitvāna petalokaṃ ito gatā. || 469 || 
Vv_III,6[=31].8 Atthi ca me ettha nikkhittaṃ anakkhātañ ca taṃ mayā cattāri satasahassāni pallaṅkassa ca heṭṭhato. || 470 || 
Vv_III,6[=31].9 Tato me dānaṃ dadatu tassā ca hotu jīvikā dānaṃ datvā ca me mātā dakkhiṇaṃ anvādissatu, 
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī ti. || 471 || 
Vv_III,6[=31].10 Sādhū ti so paṭissutvā gantvāna Hatthiniṃ puraṃ 
-- avoca tassā mātaraṃ: 
dhītā ca te mayā diṭṭhā duggatā Yamalokikā pāpakammaṃ paritvāna petalokaṃ ito gatā. || 472 || 
Vv_III,6[=31].11 Sā maṃ tattha samādapesi gantvāna Hatthiniṃ puraṃ 
-- vajjesi mayha mātaraṃ: 
dhītā ca te mayā diṭṭhā duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 473 || 
Vv_III,6[=31].12 Atthi ca me ettha nikkhittaṃ anakkhātañ ca taṃ mayā cattārī satasahassāni pallaṅkassa ca heṭṭhato. || 474 || 
Vv_III,6[=31].13 Tato me dānaṃ dadatu tassā ca hotu jīvikā dānaṃ datvā ca me mātā dakkhiṇaṃ anvādissatu, 
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī ti. || 475 || 
Vv_III,6[=31].14 Tato hi sā dānam adā tassā ca dakkhiṇam ādisi petī ca sukhitā āsi sarīraṃ cārudassanan ti. || 476 || 
Seriṇīpetavatthu chaṭṭhaṃ