You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(062) 34 Kūṭavinicchayikapetavatthu 
Vv_III,9[=34].1 Mālī kirīṭī kāyūrī gattā te candanussadā pasannamukhavaṇṇo ’si suriyavaṇṇo va sobhasi. || 498 || 
Vv_III,9[=34].2 Amānusā pārisajjā ye te ’me paricārakā dasa kaññāsahassāni yā te ’mā paricārikā, 
tā kambukāyūradharā kañcanāveḷabhūsitā. || 499 || 
Vv_III,9[=34].3 Mahānubhāvo ’si tuvaṃ lomahaṃsanarūpavā, 
piṭṭhimaṃsāni attano sāmaṃ ukkacca khādasi. || 500 || 
Vv_III,9[=34].4 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena piṭṭhimaṃsāni attano sāmaṃ ukkacca khādasi. || 501 || 
Vv_III,9[=34].5 Attano ’haṃ anatthāya jīvaloke acārisaṃ pesuññamusāvādena nikativañcanāya ca. || 502 || 
Vv_III,9[=34].6 Tatthāhaṃ parisaṃ gantvā saccakāle upaṭṭhite atthaṃ dhammaṃ niraṃkatvā adhammaṃ anuvattisaṃ. || 503 || 
Vv_III,9[=34].7 Evaṃ so khādat’ attānaṃ yo hoti piṭṭhimaṃsiko yathāhaṃ ajja khādāmi piṭṭhimaṃsāni attano. || 504 || 
Vv_III,9[=34].8 Ta-y-idaṃ tayā Nārada sāmaṃ diṭṭhaṃ anukampakā ye kusalā vadeyyuṃ mā pesuṇaṃ mā ca musā abhāṇi mā kho ’si piṭṭhimaṃsiko tuvan ti. || 505 || 
Kūṭavinicchayika-petavatthu navamaṃ