You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(059) 32 Migaluddapetavatthu 
Vv_III,7[=32].1 Naranāripurakkhato yuvā rajanīyehi kāmaguṇehi sobhasi divasaṃ anubhosi kāraṇaṃ kim akāsi purimāya jātiyā ti. || 477 || 
Vv_III,7[=32].2 Ahaṃ Rājagahe ramme ramaṇīye Giribbaje migaluddo pure āsiṃ lohitapāṇi dāruṇo. || 478 || 
Vv_III,7[=32].3 Avirodhakaresu pāṇisu puthusattesu paduṭṭhamānaso vicariṃ atidāruṇo sadā parahiṃsāya rato asaññato. || 479 || 
Vv_III,7[=32].4 Tassa me sahāyo suhadayo saddho āsi upāsako so ca maṃ anukampanto nivāresi punappunaṃ: || 480 || 
Vv_III,7[=32].5 Mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā. || 481 || 
Vv_III,7[=32].6 Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā. || 482 || 
Vv_III,7[=32].7 So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayi: 
sace divā hanasi pāṇino atha te rattiṃ bhavatu saññamo. || 483 || 
(060) Vv_III,7[=32].8 Svāhaṃ divā hanitva pānino virato rattim ahosi saññato rattāhaṃ paricāremi divā khajjāmi duggato. || 484 || 
Vv_III,7[=32].9 Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ divā paṭihatā va kukkurā upadhāvanti samantā khādituṃ. || 485 || 
Vv_III,7[=32].10 Ye ca te satatānuyogino dhuvaṃ payuttā sugatassa sāsane maññāmi te amatam eva kevalaṃ adhigacchanti padaṃ asaṅkhatan ti. || 486 || 
Migaluddapetavatthu sattamaṃ