You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
38 Nandakapetavetthu 
Vv_IV,3[=38].1 Rājā Piṅgalako nāma Suraṭṭhānaṃ adhipati ahu Moriyānaṃ upaṭṭhānaṃ gantvā Suraṭṭhaṃ punarāgamā. || 657 || 
Vv_IV,3[=38].2 Uṇhe majjhantike kāle rājā vaṅkaṃ upāgami addasa maggaṃ ramaṇīyaṃ petānaṃ vaṇṇanāpathaṃ. || 658 || 
Vv_IV,3[=38].3 Sārathiṃ āmantayī rājā: 
ayaṃ maggo ramaṇīyo khemo sovatthiko sivo iminā sārathi yāhi Suraṭṭhānaṃ santike ito. || 659 || 
Vv_IV,3[=38].4 Tena pāyāsi Soraṭṭho senāya caturaṅginiyā ubbiggarūpo puriso Soraṭṭhaṃ etad abravi:9 || 660 || 
Vv_IV,3[=38].5 Kummaggaṃ paṭipann’ amhā bhiṃsanaṃ lomahaṃsanaṃ purato dissati maggo pacchato co na dissati. || 661 || 
Vv_IV,3[=38].6 Kummaggaṃ paṭipann’ amhā Yamapurisāna santike amānuso vāyati gandho ghoso sūyati dāruṇo. || 662 || 
Vv_IV,3[=38].7 Saṃviggo rājā Soraṭṭho sārathiṃ etad abravi: 
kummaggaṃ paṭipann’ amhā bhiṃsanaṃ lomahaṃsanaṃ purato dissati maggo pacchato ca na dissati. || 663 || 
Vv_IV,3[=38].8 Kummaggaṃ paṭipann’ amhā Yamapurisāna santike amānuso vāyati gandho ghoso sūyati dāruṇo. || 664 || 
Vv_IV,3[=38].9 Hatthikkhandhañ ca āruyha olokento catuddisaṃ addasa nigrodhaṃ ramaṇīyaṃ pādapaṃ chāyāsampannaṃ. 
nīlabbhavaṇṇasadisaṃ meghavaṇṇasirīnibhaṃ. || 665 || 
(080) Vv_IV,3[=38].10 Sārathiṃ āmantayī rājā, kiṃ eso dissati brahā nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. || 666 || 
Vv_IV,3[=38].11 Nigrodho so mahārāja pādapo chāyāsampanno nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. || 667 || 
Vv_IV,3[=38].12 Tena pāyāsi Soraṭṭho yena so dissati brahā nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. || 668 || 
Vv_IV,3[=38].13 Hatthikkhandhato oruyha rājā rukkhaṃ upāgami nisīdi rukkhamūlasmiṃ sāmacco saparijjano, 
pūraṃ pānīyakarakaṃ pūve citte ca ca addasa. || 669 || 
Vv_IV,3[=38].14 Puriso ca devavaṇṇī sabbābharaṇabhūsito upasaṅkamitvā rājānaṃ Soraṭṭhaṃ etad abravī:9 || 670 || 
Vv_IV,3[=38].15 Svāgataṃ te mahārāja atho te adurāgataṃ pivatu devo pānīyaṃ pūve khāda arindama. || 671 || 
Vv_IV,3[=38].16 Pivitvā rājā pānīyaṃ sāmacco saparijjano pūve khāditvā pītvā ca Soraṭṭho etad abravī:9 || 672 || 
Vv_IV,3[=38].17 Devatā nu ’si gandhabbo ādu Sakko purindado ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayaṃ. || 673 || 
Vv_IV,3[=38].18 N’ amhi devo na gandhabbo nāpi Sakko purindado peto ahaṃ mahārāja Suraṭṭhā idha-m-āgato. || 674 || 
Vv_IV,3[=38].19 Kiṃsīlo kiṃsamācāro Suraṭṭhasmiṃ pure tuvaṃ kena te brahmacariyena ānubhāvo ayaṃ tava. || 675 || 
Vv_IV,3[=38].20 Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana amaccā pārisajjā ca brāhmaṇo ca purohito. || 676 || 
Vv_IV,3[=38].21 Suraṭṭhasmā ahaṃ deva puriso pāpacetaso micchādiṭṭhi ca dussīlo kadariyo paribhāsako. || 677 || 
Vv_IV,3[=38].22 Dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ aññesaṃ dadamānānaṃ antarāyakaro ahaṃ:37 || 678 || 
Vv_IV,3[=38].23 Vipāko natthi dānassa saṃyamassa kuto phalaṃ natthi ācariyo nāma adantaṃ ko damessati. || 679 || 
Vv_IV,3[=38].24 Samatulyāni bhūtāni kuto jeṭṭhāpacāyiko natthi balaṃ viriyaṃ vā kuto uṭṭhānaporisaṃ. || 680 || 
Vv_IV,3[=38].25 Natthi dānaphalaṃ nāma na visodheti verinaṃ laddheyyaṃ labhate macco niyatipariṇāmajā. || 681 || 
(081) Vv_IV,3[=38].26 Natthi mātā pitā bhātā loko natthi ito paraṃ natthi dinnaṃ natthi hutaṃ sunihitam pi na vijjati. || 682 || 
Vv_IV,3[=38].27 Yo pi haneyya purisaṃ parassa chindate siraṃ na koci kiñci hanati sattannaṃ vivaram antare. || 683 || 
Vv_IV,3[=38].28 Acchejjabhejjo jīvo aṭṭhaṃso guḷaparimaṇḍalo yojanānaṃ sataṃ pañca ko jīvaṃ chettum arahati. || 684 || 
Vv_IV,3[=38].29 Yathā suttaguḷe khitte nibbeṭhentaṃ palāyati evam evam pi so jīvo nibbeṭhento palāyati. || 685 || 
Vv_IV,3[=38].30 Yathā gāmato nikkhamma aññaṃ gāmaṃ pavisati evam evam pi so jīvo aññaṃ kāyaṃ pavisati. || 686 || 
Vv_IV,3[=38].31 Yathā gehato nikkhamma aññaṃ gehaṃ pavisati evam evam pi so jīvo aññaṃ bondiṃ pavisati. || 687 || 
Vv_IV,3[=38].32 Cūḷāsīti mahākappuno satasahassāni pi hi ye bālā ye ca paṇḍitā saṃsāraṃ khepayitvāna dukkhass’ antaṃ karissare. || 688 || 
Vv_IV,3[=38].33 Mitāni sukhadukkhāni doṇehi piṭakehi ca jino sabbaṃ pajānāti sammūḷhā itarā pajā. || 689 || 
Vv_IV,3[=38].34 Evaṃdiṭṭhi pure āsiṃ sammūḷho mohapāruto micchādiṭṭhi ca dussīlo kadariyo paribhāsako. || 690 || 
Vv_IV,3[=38].35 Oraṃ me chahi māsehi kālakiriyā bhavissati, 
ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatiss’ ahaṃ. || 691 || 
Vv_IV,3[=38].36 Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. || 692 || 
Vv_IV,3[=38].37 Tassa ayomayā bhūmi jalitā tejasā yutā, 
samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. || 693 || 
Vv_IV,3[=38].38 Vassāni satasahassāni ghoso sūyati tāvade, 
lakkho eso mahārāja satabhāgavassakoṭiyo koṭisatasahassāni niraye paccare janā -- || 694 || 
Vv_IV,3[=38].39 Micchādiṭṭhī ca dussīlā ye ca ariyūpavādino tatthāhaṃ dīgham addhānaṃ dukkhaṃ vedissa vedanaṃ, 
phalaṃ pāpassa kammassa tasmā socām’ ahaṃ bhusaṃ. || 695 || 
(082) Vv_IV,3[=38].40 Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana dhītā mayhaṃ mahārāja Uttarā bhaddam atthu te. || 696 || 
Vv_IV,3[=38].41 Karoti bhaddakaṃ kammaṃ sīles ’ uposathe ratā saññatā saṃvibhāgī ca vadaññū vītamaccharā;74 || 697 || 
Vv_IV,3[=38].42 Akhaṇḍakārī sikkhāya suṇhā parakulesu ca upāsikā Sakyamunino sambuddhassa sirīmato. || 698 || 
Vv_IV,3[=38].43 Bhikkhu ca sīlasampanno gāmaṃ piṇḍāya pāvisi okkhittacakkhu satimā guttadvāro susaṃvuto. || 699 || 
Vv_IV,3[=38].44 Sapadānaṃ caramāno agamā taṃ nivesanaṃ tam addasa mahārāja Uttarā bhaddam atthu te. || 700 || 
Vv_IV,3[=38].45 Pūraṃ pānīyassa karakaṃ pūve citte ca sā adā: 
pitā me kālakato bhante tass’ etaṃ upakappatu. || 701 || 
Vv_IV,3[=38].46 Samanantarānuddiṭṭhe vipāko upapajjatha bhuñjāmi kāmakāmī ’haṃ rājā Vessavaṇo yathā. || 702 || 
Vv_IV,3[=38].47 Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana sadevakassa lokassa buddho aggo pavuccati, 
taṃ buddhaṃ saraṇaṃ gaccha saputtadāro arindama. || 703 || 
Vv_IV,3[=38].48 Aṭṭhaṅgikena maggena phusanti amataṃ padaṃ taṃ dhammaṃ saraṇaṃ gaccha saputtadāro arindama. || 704 || 
Vv_IV,3[=38].49 Cattāro maggapaṭipannā cattāro ca phale ṭhitā esa saṅgho ujubhūto paññāsīlasamāhito, 
taṃ saṅghaṃ saraṇaṃ gaccha saputtadāro arindama. || 705 || 
Vv_IV,3[=38].50 Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu amajjapo mā ca musā abhāṇi sakena dārena ca hohi tuṭṭho. || 706 || 
Vv_IV,3[=38].51 Atthakāmo ’si me yakkha hitakāmo ’si devate karomi tuyhaṃ vacanaṃ tvaṃ si ācariyo mama. || 707 || 
Vv_IV,3[=38].52 Upemi saraṇaṃ buddhaṃ dhammañ cāpi anuttaraṃ saṅghañ ca naradevassa gacchāmi saraṇaṃ ahaṃ. || 708 || 
Vv_IV,3[=38].53 Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho || 709 || 
(083) Vv_IV,3[=38].54 Opuṇāmi mahāvāte nadiyā vā sīghagāmiyā vamāmi pāpakaṃ diṭṭhiṃ buddhānaṃ sāsane rato. || 710 || 
Vv_IV,3[=38].55 Idaṃ vatvāna Soraṭṭho viramitvā pāpadassanā namo bhagavato katvā pāmokkho ratham āruhī ti. || 711 || 
Nandakapetavatthu tatiyaṃ 
(084) blank page