You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
50 Seṭṭhiputtapetavatthu 
Vv_IV,15[=50].1 Saṭṭhivassasahassāni paripuṇṇāni sabbaso niraye paccamānānaṃ kadā anto bhavissati. || 802 || 
Vv_IV,15[=50].2 Natthi anto kuto anto na anto patidissati tathā hi pakataṃ pāpaṃ mama tuyhañ ca mārisa. || 803 || 
(094) Vv_IV,15[=50].3 Dujjīvitam ajīvamha ye sante na dadamhase santesu deyyadhammesu dīpaṃ nākamha attano. || 804 || 
Vv_IV,15[=50].4 So hi nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampanno kāhāmi kusalaṃ bahun ti. || 805 || 
Seṭṭhiputtapetavatthu pannarasamaṃ