You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(087) 41 Kumārapetavatthu 
Vv_IV,6[=41].1 Sāvatthi nāma nagaraṃ Himavantassa passato tattha āsuṃ dve kumārā rājaputtā ti me sutaṃ. || 746 || 
Vv_IV,6[=41].2 Sammattā rajanīyesu kāmassādābhinandino paccuppanne sukhe giddhā na te passiṃsu ’nāgataṃ. || 747 || 
Vv_IV,6[=41].3 Te cutā ca manussattā paralokaṃ ito gatā te ’dha8 {ghosenty’ adissantā8} pubbe dukkaṭam attano: || 748 || 
Vv_IV,6[=41].4 Bahūsu vata santesu deyyadhamme upaṭṭhite nāsakkhimhā ca attānaṃ parittaṃ kātuṃ sukhāvahaṃ, || 749 || 
Vv_IV,6[=41].5 Kiṃ tato pāpakaṃ assa yaṃ no rājakulā cutā upapannā pettivisayaṃ khuppipāsasamappitā. || 750 || 
Vv_IV,6[=41].6 Sāmino idha hutvāna honti assāmino tahiṃ caranti khuppipāsāya manussā unnatonatā. || 751 || 
Vv_IV,6[=41].7 Etam ādīnavaṃ ñatvā issaramadasambhavaṃ pahāya issaramadaṃ bhave saggagato naro kāyassa bhedā sappañño saggaṃ so upapajjatī ti. || 752 || 
Kumārapetavatthu chaṭṭhaṃ