You are here: BP HOME > TLB > MSV 1,01: Pravrajyāvastu > fulltext
MSV 1,01: Pravrajyāvastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPravrajyavastupiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionHistorical events
Click to Expand/Collapse OptionŚāriputra
Click to Expand/Collapse OptionMaudgalyāyana
Click to Expand/Collapse OptionMaudgalyāyana and Śāriputra searching for teachers of various philosopical creeds
Click to Expand/Collapse OptionThe conversion of Maudgalyāyana and Śāriputra
Click to Expand/Collapse OptionThe conversion of Koṣṭhila
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionWhy Śāriputra was wise 1
Click to Expand/Collapse OptionWhy Śāriputra was neither rich nor poor
Click to Expand/Collapse OptionWhy Śāriputra was wise 2
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 1
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 2
Click to Expand/Collapse OptionWhy Koṣṭhila is pratisaṃvedin
Click to Expand/Collapse OptionRules for pravrajyā and upasaṃpadā
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionMaudgalyāyana’s journey to Hell and Heaven
Click to Expand/Collapse OptionĀnanda’s two nephews
Click to Expand/Collapse OptionBuddha’s smile
Click to Expand/Collapse OptionNāgakumāra
Click to Expand/Collapse OptionSaṃgharakṣitāvadāna
Click to Expand/Collapse OptionWhy Saṃgharakṣita was born in a rich family
Click to Expand/Collapse OptionNāgakumārāvadāna
Click to Expand/Collapse OptionRule against ordination of Tīrthkas
Click to Expand/Collapse OptionMātṛghātaka
Click to Expand/Collapse OptionPitṛghātaka
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse Optionānantaryāni karmāṇi, pārājika, utkṣepaṇīya
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionBodily imperfections
 
’di skad bdag gis thos pa dus gcig na | bcom ldan ’das mñan yod rgyal bu rgyal byed kyi tshal (3) mgon med zas sbyin gyi kun dga’ ra ba na bźugs so || 
  pūrvaṃ me bhikṣavaḥ saṃbodhim anabhisaṃbuddhasyaikākino rahogatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi |  kṛcchraṃ vatāyaṃ loka āpanno yad uta jāyate ’pi jīryate ’pi mriyate ’pi cyavate ’py upapadyate ’pi |  atha ca punar ime satvā jarāmaraṇasyottare niḥsaraṇaṃ yathābhūtaṃ na prajānanti || 
de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal ba |  dge sloṅ dag sṅon ṅa rdzogs pa’i byaṅ chub mṅon par rdzogs par saṅs ma rgyas pa’i tshe gcig pu dben par soṅ ste naṅ du yaṅ dag bźag pa na (4) sems la sems kyi yoṅs su rtog pa ’di lta bu byuṅ ste |  kye ma ’jig rten ’di sdug bsṅal bar gyur te | ’di lta ste skye bar ’gyur | rga bar ’gyur ’chi bar ’gyur || ñams par ’gyur | ’byuṅ bar ’gyur yaṅ ’on kyaṅ  sems can ’di dag gis rga śi pas bla ma yoṅ (5) bźin du ṅes par ’byuṅ ba yaṅ dag pa ji lta ba bźin rab tu mi śes so sñam nas 
tasya mamaitad abhavat* kasmiṃ sati jarāmaraṇaṃ bhavati kiṃpratyayaṃ ca punar jarāmaraṇam iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | jātyāṃ satyāṃ jarāmaraṇaṃ bhavati jātipratyayaṃ ca punar jarāmaraṇam iti | 
ṅa ’di sñam du sems te | gaṅ yod na rga śi ’byuṅ źiṅ rkyen gaṅ gis rga śi ’byuṅ sñam du ṅa tshul bźin yid la byed pa na | ’di ltar skye ba yod na rga śi ’byuṅ źiṅ skye ba’i rkyen gyis rga śi ’byuṅ (6) ṅo sñam du yaṅ dag pa ji lta pa bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati jātir bhavati kiṃpratyayā ca punar jātir iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | bhave sati jātir bhavati bhavapratyayā ca punar jātir iti | 
ṅa ’di sñam du sems te | gaṅ yod na skye ba ’byuṅ źiṅ rkyen gaṅ gis skye ba ’byuṅ sñam du ṅa tshul bźin yid la byed pa na | ’di ltar srid pa yod na skye ba ’byuṅ źiṅ srid pa’i rkyen gyis skye ba ’byuṅ ṅo sñam (7) du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat kasmiṃ sati bhavo bhavati kiṃpratyayaś ca punar bhava iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | upādāne sati bhavo bhavati upādānapratyayaś ca punar bhava iti | 
ṅa ’di sñam du sems te | gaṅ yod na srid pa ’byuṅ źiṅ rkyen gaṅ gis srid pa ’byuṅ sñam du ṅa tshul bźin yid la byed pa na | ’di ltar len pa yod na srid pa ’byuṅ źiṅ len pa’i rkyen gyis srid pa ’byuṅ ṅo sñam du yaṅ (109b1) dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ saty upādānaṃ bhavati kiṃpratyayaṃ ca punar upādānaṃ iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | tṛṣṇāyāṃ satyām upādānaṃ bhavati | tṛṣṇāpratyayaṃ ca punar upādānam iti | 
ṅa ’di sñam du sems te | gaṅ yod na len pa ’byuṅ źiṅ rkyen gaṅ gis len pa ’byuṅ sñam du ṅa tshul bźin yid la byed pa na | ’di ltar sred pa yod na len pa ’gyuṅ źiṅ sred pa’i rkyen gyis len pa ’byuṅ ṅo sñam du (2) yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati tṛṣṇā bhavati kiṃpratyayā ca punas tṛṣṇeti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | vedanāyāṃ satyāṃ tṛṣṇā bhavati vedanāpratyayā ca punas tṛṣṇeti | 
ṅa ’di sñam du sems te | gaṅ yod na sred pa ’byuṅ źiṅ rkyen gaṅ gis sred pa ’byuṅ sñam duṅ tshul bźin yid la byed pa na | ’di ltar tshor ba yod na srid pa ’byuṅ źiṅ tshor ba’i rkyen gyis tshor ba ’byuṅ ṅo sñam du (3) yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati vedanā bhavati kiṃpratyayā ca punar vedaneti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | sparśe sati vedanā bhavati sparśapratyayā ca punar vedaneti | 
ṅa ’di sñam du sems te | gaṅ yod na tshor ba ’byuṅ ni ṅa rkyen gaṅ gis tshor ba ’byuṅ sñam du ṅa tshul bźin yid la byed pa na | ’di ltar reg pa yod na tshor ba ’byuṅ źiṅ reg pa’i rkyen gyis tshor ba ’byuṅ ṅo sñam (4) du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati sparśo bhavati kiṃpratyayaś ca punas sparśa iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | ṣaḍāyatane sati sparśo bhavati ṣaḍāyatanapratyayaś ca punaḥ sparśa iti | 
ṅa ’di sñam du sems te | gaṅ yod na reg pa ’byuṅ źiṅ rkyen gaṅ gis reg pa ’byuṅ sñam du ṅa tshul bźin yin la byed pa na | ’di ltar skye mched drug yod na reg pa ’byuṅ źiṅ skye mched drug gi rkyen gyis (5) reg pa ’byuṅ ṅo sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati ṣaḍāyatanaṃ bhavati | kiṃpratyayaṃ ca punaṣ ṣaḍāyatanam iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | nāmarūpe sati ṣaḍāyatanaṃ bhavati | nāmarūpapratyayaṃ ca punaḥ ṣaḍāyatanam iti || 
ṅa ’di sñam du sems te | gaṅ yod na skye mched drug ’byuṅ źiṅ rkyen gaṅ gis skye mched drug ’byuṅ sñam du ṅa tshul bźin yid la byed pa na | ’di ltar miṅ daṅ gzugs yod na skye mched (6) drug ’byuṅ źiṅ miṅ daṅ gzugs kyi rkyen gyis skye mched drug ’byuṅ ṅo sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati nāmarūpaṃ bhavati kiṃpratyayaṃ ca punar nāmarūpam iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | vijñāne sati nāmarūpaṃ bhavati vijñānapratyayaṃ ca punar nāmarūpam iti | 
ṅa ’di sñam du sems te | gaṅ yoṅ na miṅ daṅ gzugs ’byuṅ źiṅ rkyen gaṅ gis miṅ daṅ ga drugs ’byuṅ sñam du ṅa tshul bźin yid (7) la byed pa na | ’di ltar rnam par śes pa yod na miṅ daṅ gzugs ’byuṅ źiṅ rnam par śes pa’i rkyen gyis miṅ daṅ gzugs ’byuṅ ṅo sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati vijñānaṃ bhavati kiṃpratyayaṃ ca punar vijñānam iti | tasya mama vijñānāt pratyudāvartate mānasaṃ nātaḥ pareṇa vyativartate | 
ṅa ’di sñam du sems te | gaṅ yod na rnam par śes pa ’byuṅ źiṅ rkyen (110a1) gaṅ gis rnam par śes pa ’byuṅ sñam pa las | ṅa’i yid rnam par śes pa nas phyir log ciṅ de phan chad du ’jug pa’i mi byed de || 
yad uta vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayas sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavaḥ bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavatīti | 
’di lta ste | rnam par śes pa’i rkyen gyis miṅ daṅ gzugs || miṅ daṅ gzugs kyi rkyen gyis skye mched drug || skye mched (2) drug gi rkyen gyis re gaṅ | reg pa’i rkyen gyis tshor ba | tshor ba’i rkyen gyis sred pa | sred pa’i rkyen gyis len pa | len pa’i rkyen gyis srid pa | srid pa’i rkyen gyis skye ba | skye ba’i rkyen gyis rga śi daṅ | mya ṅan daṅ | sme sṅags ’don pa daṅ | sdug bsṅal ba daṅ | (3) yid mi bde ba daṅ | ’khrug pa rnams ’byuṅ ste | de ltar na sdug bsṅal gyi phuṅ po chen po ’ba’ źig pa ’di ’byuṅ bar ’gyur ro sñam mo || 
tasya mamaitad abhavat kasminn asati jarāmaraṇaṃ na bhavati kasya nirodhāc ca punar jarāmaraṇanirodha iti | tasya mama yoniśo manasi kurvataḥ evaṃ yathābhūtasyābhisamayo babhūva | jātyām asatyāṃ jarāmaraṇaṃ na bhavati jātinirodhāc ca punar jarāmaraṇanirodha iti || 
ṅa ’di sñam du sems te | gaṅ med na rga śi mi ’byuṅ źiṅ gaṅ ’gags pas rga śi ’gag sñam du ṅa tshul baźi.ina yid la byed (4) pa na | ’di ltar skye ba med na rga śi mi ’byuṅ źiṅ || skye ba ’gags pas rga śi ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati jātir na bhavati | kasya nirodhāc ca punar jātinirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | bhave asati jātir na bhavati bhavanirodhāc ca punar jātinirodha iti | 
ṅa ’di sñam du sems te | gaṅ med na skye ba mi ’byuṅ źiṅ gaṅ ’gags pas skye ba ’gag sñam du ṅa tshul bźin (5) yid la byed pa na | ’di ltar srid pa med na skye ba ni ’byuṅ źiṅ || srid pa ’gags pas skye ba ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati bhavo na bhavati kasya nirodhāc ca punar bhavanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | upādāne asati bhavo na bhavati upādānanirodhāc ca punar bhavanirodha iti || 
ṅa ’di sñam du sems te | gaṅ med na srid pa mi ’byuṅ źiṅ || gaṅ ’gags pas srid pa | (6) ’gag sñam du ṅa tshul bźin yid la byed pa na | ’di ltar len pa med na srid pa mi ’byuṅ źiṅ len pa ’gags pas srid pa ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati upādānaṃ na bhavati kasya nirodhāc ca punar upādānanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | tṛṣṇāyām asatyām upādānaṃ na bhavati tṛṣṇānirodhāc ca punar upādānanirodha iti | 
ṅa ’di sñam du sems te | gaṅ med na len pa mi ’byuṅ źiṅ gaṅ (7) ’gags pas len pa ’gag sñam du ṅa tshul bźin yid la byed pa na | ’di ltar sred pa med na len pa mi ’byuṅ źiṅ sred pa ’gags pas len pa ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati tṛṣṇā na bhavati kasya nirodhāc ca punas tṛṣṇānirodha iti tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | vedanāyām asatyāṃ tṛṣṇā na bhavati vedanānirodhāc ca punas tṛṣṇānirodha iti | 
ṅa ’di sñam du sems te | gaṅ med na sred pa mi (110b1) ’byuṅ źiṅ || gaṅ ’gags pas sred pa ’gag sñam du ṅa tshul bźin yid la byed pa na | ’di ltar tshor ba med na sred pa mi ’byuṅ źiṅ tshor ba ’gags pas sred pa ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat kasminn asati vedanā na bhavati | kasya nirodhāc ca punar vedanānirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | sparśe asati vedanā na bhavati sparśanirodhāc ca punar vedanānirodha iti | 
ṅa ’di sñam du sems te | (2) gaṅ med na tshor ba mi ’byuṅ śiṅ gaṅ ’gags pas tshor ba ’gag sñam duṅ tshul bźin yid la byed pa na | ’di ltar reg pa med na tshor ba mi ’byuṅ źiṅ reg pa ’gags pas tshor ba ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati sparśo na bhavati kasya nirodhāc ca punaḥ sparśanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | ṣaḍāyatane asati sparśo na bhavati | ṣaḍāyatananirodhāc ca punaḥ sparśanirodha iti | 
ṅa ’di sñam (3) du sems te | gaṅ med na reg pa mi ’byuṅ źiṅ gaṅ ’gags pas reg pa ’gag sñam du ṅa tshul bźin yid la byed pa ni | ’di ltar skye mched drug med na reg pa mi ’byuṅ źiṅ skye mched drug ’gags pas reg pa ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par (4) rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati ṣaḍāyatanaṃ na bhavati kasya nirodhāc ca punaṣ ṣaḍāyatananirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | nāmarūpe asati ṣaḍāyatanaṃ na bhavati | nāmarūpanirodhāc ca punaḥ ṣaḍāyatananirodha iti | 
ṅa ’di sñam du sems te | gaṅ med na skye mched drug mi ’byuṅ źiṅ gaṅ ’gags pas skye mched drug ’gag sñam duṅ tshul bźin yid la byed pa na | ’di ltar miṅ daṅ gzugs med na skye mched drug mi ’byuṅ źiṅ miṅ daṅ gzugs ’gags (5) pas skye mched drug ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati nāmarūpaṃ na bhavati kasya nirodhāc ca punar nāmarūpanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | vijñāne asati nāmarūpaṃ na bhavati | vijñānanirodhāc ca punar nāmarūpanirodha iti | 
ṅa ’di sñam du sems te | gaṅ med na miṅ daṅ gzugs mi ’byuṅ źiṅ gaṅ ’gags pas miṅ daṅ gzugs ’gag sñam duṅ tshul bźin yid la byed pa na | ’di ltar rnam par śes (6) pa med na miṅ daṅ gzugs mi ’byuṅ źiṅ rnam par śes pa ’gags pas miṅ daṅ gzugs ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati vijñānaṃ na bhavati kasya nirodhāc ca punar vijñānanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | saṃskāreṣv asatsu vijñānaṃ na bhavati | saṃskāranirodhāc ca punar vijñānanirodha iti | 
ṅa ’di sñam du sems te | gaṅ med na rnam par śes pa mi ’byuṅ źiṅ gaṅ ’gags pas rnam par śes pa (7) ’gag go sñam du ṅa tshul bźin yid la byed pa na | ’di ltar ’du byed rnams med na rnam par śes pa mi ’byuṅ źiṅ ’du byed rnams ’gags pas rnam par śes pa ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati saṃskārā na bhavanti kasya nirodhāc ca punaḥ saṃskāranirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | avidyāyām asatyāṃ saṃskārā na bhavanti avidyānirodhāc ca punaḥ saṃskāranirodha iti 
ṅa ’di sñam du sems te | gaṅ med na ’du (111a1) byed rnams mi ’byuṅ źiṅ gaṅ ’gags pas ’du byed rnams ’gag sñam du ṅa tshul bźin yid la byed pa na | ’di ltar ma rig pa med na ’du byed rnams mi ’byuṅ źiṅ ma rig pa ’gags pas ’du byed rnams ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon (2) par rtogs par gyur to || 
yad uta avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhān nāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodhaḥ vedanānirodhāt tṛṣṇānirodhaḥ tṛṣṇānirodhād upādānanirodhaḥ upādānanirodhād bhavanirodho bhavanirodhāj jātinirodhaḥ jātinirodhāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyaṃty evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati | 
’di lta ste ma rig pa ’gags pas ’du byed rnams ’gag ’du byed rnams ’gags pas rnam par śes pa ’gag | rnam par śes pa ’gags pos miṅ daṅ gzugs ’gag | miṅ daṅ gzugs ’gags pas skye mched drug ’gag | skye (3) mched drug ’gags pas reg pa ’gag | reg pa ’gags pas tshor ba ’gag | tshor pa ’gags pas sred pa ’gag | sred pa ’gags pas len pa ’gag | len pa ’gags pas srid pa ’gag | srid pa ’gags pas skye ba ’gag | skye ba ’gags pas rga śi (4) daṅ | myaṅ na daṅ | smre sṅags ’don pa daṅ | sdug bsṅal ba daṅ | yid mi bde ba daṅ | ’khrug pa rnams ’gag ste | de ltar na sdug bsṅal gyi phuṅ po ’ba’ źig pa ’di ’gag par ’gyur ro sñam mo || || 
tasya mamaitad abhavad adhigato me paurāṇo mārgaḥ paurāṇaṃ vartma paurāṇaṃ paṭumaṃ pūrvakair ṛṣibhir yātānuyātaṃ |  tadyathā puruṣo ’raṇye pravaṇe ’nvāhiṇḍamānaḥ adhigacchet paurāṇaṃ mārgaṃ paurāṇaṃ vartma paurāṇaṃ paṭumaṃ pūrvakair manuṣyair yātānuyātaṃ sa tam adhigacchet*  sa tam adhigacchaṃ paśyet paurāṇaṃ nagaraṃ paurāṇīṃ rājadhānīm ārāmasaṃpannāṃ vanasaṃpannāṃ puṣkariṇīsaṃpannāṃ śubhāṃ dāvavatīṃ ramaṇīyāṃ dṛṣṭvā ca punar asyaivaṃ syād yanv ahaṃ rājñe gatvā ārocayeyam iti | sa rājñe gatvā ārocayati |  yat khalu deva jānīyā ihāham adrākṣam araṇye pravaṇe ’nvāhiṇḍamāṇaḥ paurāṇaṃ mārgaṃ paurāṇaṃ vartma paurāṇaṃ paṭumaṃ pūrvakair manuṣyair yātānuyātaṃ |  so ’haṃ tam anugatavān* so ’haṃ tam anugacchann adrākṣaṃ paurāṇaṃ nagaraṃ paurāṇīṃ rājadhānīṃ ārāmasaṃpannāṃ vanasaṃpannāṃ puṣkariṇīsampannāṃ śubhāṃ dāvavatīṃ ramaṇīyāṃ  tad devo nagaraṃ māpayatu1 tad rājā nagaraṃ samāpayet* |  sā ca syād rājadhānī apareṇa samayena riddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca ||  evam evādhigato me bhikṣavaḥ purāṇo mārgaḥ purāṇaṃ vartma purāṇaṃ paṭumaṃ pūrvakair ṛṣibhir yātānuyātaṃ | 
’dul ba gźi | bam po bcu pa ||
dge (5) sloṅ dag ṅa ’di sñam du sems te ṅas sṅon gyi lam daṅ | sṅon gyi bgrod pa daṅ | sṅon gyi lam srol sṅon gyi draṅ sroṅ rnams gśegs śiṅ rjes su ’doṅ brñed do sñam mo || 
’di lta ste dper na mi źig dgon pa nags mchog tu ’khyam źiṅ ’gro ba na sṅon gyi lam daṅ | sṅon (6) gyi bgrod pa daṅ | sṅon gyi lam srol sṅon gyi mi rnams doṅ źiṅ rjes su ’doṅ ba źig rñed nas  de de’i rjes su soṅ ba daṅ | sṅon gyi groṅ khyer daṅ | sṅon gyi rgyal po’i pho braṅ kun dga’ rab phun sum tshogs pa | tshal phun sum tshogs pa | rdziṅ bu phun sum tshogs pa | (7) bzaṅ pa nags daṅ ldan pa | dga’ bar ’gyur ba źig mthoṅ źiṅ mthoṅ nas kyaṅ de ’di sñam du sems te | bdag rgyal po’i gan du soṅ ste brjod par bya’o sñam nas |  de rgyal po’i gan du soṅ ste lha mkhyen par mdzod cig | ’di na bdag dgon pa na gsam chog cig tu (111b1) ’khyam źiṅ mchi ba na sṅon gyi śul daṅ | sṅon gyi bgrod pa daṅ | sṅon gyi śul srol sṅon gyi mi rnams mchis śiṅ rjes su mchi ba źig rñed nas  bdag de’i rjes su mchis pa daṅ | sṅon gyi groṅ khyer daṅ | sṅon gyi rgyal po’i pho braṅ kun dga’ ra ba phun sum tshogs pa | (2) tshal phun sum tshogs pa | rdziṅ bu phun su mtshogs pa | bzaṅ ba nags daṅ ldan pa | dga’ bar ’gyur ba źig mthoṅ ste  lhas de groṅ khyer bgyid du gsol la | de rgyal po’i pho braṅ bgyid du stsol cig daṅ |  dus gźan na de rgyal po’i pho braṅ ’byor pa | rgyas pa | (3) bde ba | lo legs pa | skye bo daṅ mi maṅ pos bltam par ’gyur ro źes zer ba  de bźin du dge sloṅ dag ṅas kyaṅ sṅon gyi lam daṅ | sṅon gyi bgrod pa daṅ | sṅon gyi lam srol sṅon gyi draṅ sroṅ rnams gśegs śiṅ rjes su ’doṅ ba rñed do || 
katamo ’sau bhikṣavaḥ purāṇo mārgaḥ purāṇaṃ vartma purāṇaṃ paṭumaṃ pūrvakair ṛṣibhir yātānuyātaṃ yad utāryāṣṭāṅgo mārgaḥ tadyathā samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk* samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhir ayam asau bhikṣavaḥ purāṇo mārgaḥ purāṇaṃ vartma purāṇaṃ paṭumaṃ pūrvakair ṛṣibhir yātānuyātaṃ | 
dge sloṅ dag sṅon gyi lam daṅ | (4) sṅon gyi bgrod pa daṅ | sṅon gyi lam srol sṅon draṅ sroṅ rnams gśegs śiṅ rjes su ’doṅ ba de gaṅ źe na | ’di lta ste | ’phags pa’i lam yan lag brgyad pa ’di lta ste | yaṅ dag pa’i lta ba daṅ | yaṅ dag pa’i rtog pa daṅ | yaṅ dag pa’i dag daṅ | yaṅ (5) dag pa’i las kyi mtha’ daṅ | yaṅ dag pa’i ’tsho ba daṅ | yaṅ dag pa’i rtsol ba daṅ | yaṅ dag pa’i dran pa daṅ | yaṅ dag pa’i tiṅ ṅe ‘dzin te | dge sloṅ dag ’di ni sṅon gyi lam daṅ | sṅon gyi bgrod pa daṅ | sṅon gyi lam srol sṅon gyi draṅ sroṅ rnams (6) gśegs śiṅ rjes su ’doṅ ba yin no || 
so ’haṃ tam anugatavān* so ’haṃ tam anugacchaṃ jarāmaraṇam adrākṣaṃ jarāmaraṇasamudayaṃ jarāmaraṇanirodhaṃ jarāmaraṇanirodhagāminīṃ ca pratipadam adrākṣaṃ |  jātiṃ bhavam upādānaṃ tṛṣṇāṃ vedanāṃ sparśaṃ ṣaḍāyatanaṃ nāmarūpaṃ vijñānaṃ saṃskārān adrākṣaṃ saṃskārasamudayaṃ saṃskāranirodhaṃ saṃskāranirodhagāminīṃ pratipadam adrākṣaṃ |  so ’ham imān dharmāṃ svayam abhijñayābhisaṃbuddhya bhikṣūṇām ārocayāmi bhikṣuṇīnām upāsakānām upāsikānām anyeṣāṃ ca śramaṇabrāhmaṇacarakaparivrājakānām* | 
ṅas der son ciṅ der son pa na rga śi mthoṅ | rga śi kun ’byuṅ pa daṅ | rga śi ’gog pa daṅ | rga śi ’gog par ’gro ba’i lam mthoṅ ste |  skye ba daṅ | sriṅ pa daṅ | len pa daṅ | sred pa daṅ | tshor ba daṅ | reg pa daṅ | (7) skye mched drug daṅ | miṅ daṅ gzugs daṅ | rnam par śes pa daṅ | ’du byed rnams mthoṅ źiṅ ’du byed rnams kun ’byuṅ ba daṅ | ’du byed rnams ’gog pa daṅ | ’du byed rnams ’gog par ’gro ba’i lam mthoṅ ste |  ṅas raṅ gi mṅon par śes pas mṅon par (112a1) rdzogs par byaṅ chub nas dge sloṅ rnams daṅ | dge sloṅ ma rnams daṅ | dge bsñen rnams daṅ | dge bsñen ma rnams daṅ | gźan mu stegs can daṅ | dge sbyoṅ daṅ | bram ze daṅ spyod pa can daṅ | kun du rgyu sna tshogs dag la brjod do || 
tatra bhikṣur api samyakpratipadyamāna ārādhako bhavaty ārādhayati nyāyyaṃ dharmaṃ kuśalaṃ |  bhikṣuṇyupāsakopāsikās samyakpratipadyamānā ārādhikā bhavaṃty ārādhayanti nyāyyaṃ dharmaṃ kuśalaṃ |  evam idaṃ brahmacaryaṃ vaistārikaṃ bāhujanyaṃ pṛthubhūtaṃ yāvad devamanuṣyebhyas samyaksuprakāśitaṃ | 
de la dge (2) sloṅ gis kyaṅ yaṅ dag par sgrub pa na sgrub par byed pa yin źiṅ rigs pa daṅ ldan pa | chos daṅ ldan pa | dge bsgrub par byed do ||  dge sloṅ ma daṅ | dge bsñen daṅ | dge bsñen mas kyaṅ yaṅ dag par sgrub pa na sgrub par byed pa yin źiṅ | rigs pa daṅ ldan pa | chos (3) daṅ ldan pa | dge ba sgrub par byed do ||  de ltar na tshaṅs par spyod pa ’di ni rgya che ba | skye bo maṅ po la phan pa | yaṅ dag par gyur pa | lha daṅ mi’i bar dag la yaṅ dag par rab tu bstan pa yin no źes bton ciṅ | 
tato ’vasāne pariṇāmitaṃ |
yānīha bhūtāni samāgatāni sthitāni bhūmāv athavāntarikṣe ||
kurvantu maitrīṃ satataṃ prajāsu divā ca rātrau ca carantu dharmam iti || 
de nas mjug tu |
’byuṅ po gaṅ dag ’dir ni lhags (4) gyur ciṅ || sa ’am ’on te bar snaṅ ’khod pa dag ||
skye dgu rnams la rtag tu byams byed ciṅ || ñin daṅ mtshan du chos kyaṅ spyod gyur cig ||
ces yoṅs su bsṅos pa daṅ | 
sarvais taiḥ sahasatyābhisamayād anāgāmiphalaṃ prāptaṃ | riddhiś cābhinirhṛtā |  subhāṣitaṃ subhāṣitam iti sarvair nādo muktaḥ  tatas tayā devatayā riddhyabhisaṃskārāḥ pratiprasrabdhāḥ parasparaṃ draṣṭum ārabdhāḥ  te ’nyonyaṃ kathayanti | bhos tvam ihāgatas tvam apy āgataḥ āgato ’haṃ śobhanaṃ iti | 
de dag thams cad kyis bden pa mṅon par rtogs ma thag tu phyir mi ’oṅ ba’i ’bras bu (5) thob ste rdzu ’phrul yaṅ mṅon par bsgrubs so ||  de nas de dag thams cad kyis btsun pa dge ’dun ’tsho legs par gsuṅs so || legs par gsuṅs so źes mgrin gcig tu sgra phyuṅ ṅo ||  de nas lha mo des rdzu ’phrul mṅon par ’du bya ba de brtul ba daṅ | gcig gis (6) gcig mthoṅ bar gyur to ||  de dag gis gcig gis gcig mthoṅ nas smras pa | kye khyod kyaṅ ’oṅs sam | khyod ’oṅs sam | kho bo ’oṅs so || legs so || 
te labdhodayā labdhasaṃbhārāḥ kathayanti labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ carema vayaṃ bhagavato ’ntike brahmacaryam iti | 
de dag gis ’byor pa rñed ciṅ rñed nas smras pa | btsun pa dge ’dun ’tshos bdag cag legs par (7) gsuṅs pa’i chos ’dul ba la rab tu ’byuṅ ba daṅ bsñen par rdzogs pa dge sloṅ gi dṅos po gnaṅ na bdag cag bcom ldan ’das kyi spyan sṅar tshaṅs par spyod pa spyad par bgyi’o || 
sa smitapūrvaṃgamaḥ kathayati sādhu sādhv āyuṣmanta udāro va unmadgu kalyāṇaṃ pratibhānam  uktaṃ ca bhagavatā paṃcānuśaṃsāṃ saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | katamān paṃca | 
des ’dzum pa sṅon du btaṅ ste smras pa | tshe daṅ ldan pa dag khyed spobs pa rgya chen po źum pa med pa (112b1) dge ba daṅ ldan pa legs so legs so ||  bcom ldan ’das kyis kyaṅ phan yon lṅa yaṅ dag par rjes su mthoṅ ba’i mkhas pas rab tu ’byuṅ ba la mos pa kho nar rigs te | lṅa gaṅ źe na | 
āveṇiko me svārtho ’nuprāpto bhaviṣyatīti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | 
bdag gis raṅ gi don ma ’dres pa rjes su thob par ’gyur ro źes bya bar yaṅ dag par (2) rjes su mthoṅ ba’i mkhas pas rab tu ’byuṅ ba la mos par bya ba kho nar rigs pa daṅ | 
yeṣām ahaṃ dāsaḥ preṣyo nirdeśyo bhujiṣyo nayenakāmaṃgamas teṣāṃ pūjyaś ca bhaviṣyāmi praśaṃsyaś ceti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | 
bdag gaṅ dag gi bran daṅ | mṅag gźug pa daṅ | bsgo ba daṅ | raṅ dbaṅ med daṅ | dga’ mgur ’gror med pa yin pa de dag gi mchon par bya ba daṅ | bstod par bya bar ’gyur (3) ro źes bya bar yaṅ dag par rjes su mthoṅ ba’i mkhas pas rab tu ’byuṅ ba la mos par bya ba kho nar rigs pa daṅ | 
anuttaraṃ vā yogakṣemaṃ nirvāṇam anuprāpsyāmīti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | 
grub pa daṅ | bde ba bla na med pa’i mya ṅan las ’das pa thob par ’gyur ro źes bya bar yaṅ dag par rjes su mthoṅ pa’i mkhas pas rab tu ’byuṅ ba la mos (4) par bya ba kho nar rigs pa daṅ | 
anuttaraṃ vā yogakṣemaṃ nirvāṇam anuprāpnuvanta āpannakasya me sato deveṣūpapattir bhaviṣyatīti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | 
grub pa daṅ | bde ba bla na med pa’i mya ṅan las ’das pa ’thob pa las ñams na yaṅ lha rnams kyi naṅ du skye bar ’gyur ro źes bya bar yaṅ dag par rjes su mthoṅ ba’i mkhas par rab tu ’byuṅ ba la mos par bya ba kho nar rigs pa daṅ | 
anekaparyāyeṇa pravrajyā varṇitā buddhaiś ca buddhaśrāvakaiś ca sadbhiḥ samyaggatais satpuruṣair iti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | 
rab tu byuṅ (5) ba ni saṅs rgyas rnams daṅ | saṅs rgyas kyi ñan thos dam pa yaṅ dag par soṅ ba | yaṅ dag par źugs pa | skyes bu dam pa rnams kyis rnam graṅs du mas bsṅags so źes bya bar yaṅ dag par rjes su mthoṅ ba’i mkhas pas rab tu ’byuṅ ba la mos par bya ba kho nar (6) rigs so źes gsuṅs kyis rab tu byuṅ śig | 
tat kiṃ bhagavato ’ntike pravrajatha āhosvin mameti |  te kathayanti | bhagavataḥ  āyuṣmān saṃgharakṣitaḥ kathayati | yady evam āgacchata bhagavatsakāśaṃ gacchāmaḥ  te kathayanti bhadanta saṃgharakṣita kim asmadīyayā riddhyā gacchāmaḥ āhosvit tvadīyayeti |  śrutvā āyuṣmān saṃgharakṣito vyathitaḥ sa saṃlakṣayaty ebhir madīyenānubhāvenaivaṃvidhā guṇagaṇā adhigatāḥ ahaṃ nāma kolopamaḥ saṃvṛttaḥ  sa hīnadīnavadanaḥ kathayati tiṣṭhantu tāvad āyuṣmanto muhūrtaṃ me kiṃcit karaṇīyam astīti  so ’nyatarad vṛkṣamūlam upaniśṛtya niṣaṇṇaḥ paryaṅkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtim upasthāpya | 
de’i phyir ci | bcom ldan ’das kyi spyan sṅar rab tu ’byuṅ ṅam | ’on te kho bo las |  de dag gis smras pa | bcom ldan ’das kyi spyan sṅar ro ||  tshe daṅ ldan pa dge ’dun ’tshos smras pa | gal te de lta na tshur śeg | bcom (7) ldan ’das kyi spyan sṅar ’doṅ ṅo ||  de dag gis smras pa | btsun pa dge ’dun ’tsho ci bdag cag gi rdzu ’phrul gyis bźud dam | ’on te khyod kyi rdzu ’phrul gyis |  tshe daṅ ldan pa dge ’dun ’tshos thos nas ñam ṅa bar gyur te | des bsams pa | bdag gi mthus ’di (113a1) dag gi yon tan gyi tshogs ’di lta bu thob na | bdag ni gziṅs lta bur gyur pa lta sñam nas |  de bźin ñams śiṅ gyur te smras pa | tshe daṅ ldan pa dag khyed kho bo la bya ba cuṅ źig yod kyis |  re źig yud tsam źig sdod cig ces de śiṅ ljon pa (2) źig gi druṅ du brten nas skyil mo kruṅ bcas te lus draṅ por bsraṅ nas dran pa phyogs par bźag ste ’dug go || 
uktaṃ hi bhagavatā | paṃcānuśaṃsā bāhuśrutye katame paṃca |  dhātukuśalo bhavaty āyatanakuśalaḥ pratītyasamutpādakuśalaḥ sthānāsthānakuśalaḥ aparapratibaddhā cāsyāvavādānuśāsanī bhavatīti | 
bcom ldan ’das kyis maṅ du thos pa la phan yon lṅa yod de || lṅa gaṅ źe na |  phuṅ po la mkhas pa daṅ | khams la mkhas pa daṅ | skye mched la (3) mkhas pa daṅ | rten ciṅ ’brel par ’byuṅ ba la mkhas pa daṅ | de’i gdams ṅag daṅ rjes su bstan pa gźan la rag ma las pa yin no źes gsuṅs pas 
tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam  arhaṃ saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcanaḥ ākāśapāṇitalasamacitto vāsīcandanakalpo ’vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo ’bhivādyaś ca saṃvṛttaḥ | 
des brtson ’grus brtsams pas ’khor ba’i ’khor lo cha lṅa pa g-yo ba daṅ mi g-yo ba ’di ñid rig ste | ’du byed (4) kyi rnam pa thams cad ñams pa daṅ | ltuṅ ba daṅ | rnam par ’thor ba daṅ | rnam par ’jig pa’i chos ñid kyis bril gyis man na ciṅ ñon moṅs pa thams cad spaṅs pas | rigs kyi bu dag gaṅ gi phyir skra daṅ kha spu dag bregs te gos dur smrig dag bgos nas yaṅ dag (5) ba kho nar dad pas khyim nas khyim med par rab tu ’byuṅ bar byed pa tshaṅs par spyod pa’i mtha’ bla na med pa de tshe de ñid la raṅ gi mṅon par śes pas mṅon sum du byas te bsgrubs nas bdag gi skye ba zad do || tshaṅs par spyod pa spyad do || bya ba byas so ||1   srid pa ’di las gźan (6) mi śes so źes go bar byed ciṅ2 dgra bcom pa khams gsum pa las ’dod chags daṅ bral ba | boṅ pa daṅ gser du mñam pa | nam mkha’ daṅ lag mthil du mtshuṅs pa’i sems daṅ ldan pa | tsan dan daṅ ste’ur mñam pa | rig pas sgo ṅa’i sbubs dral bar (7) gyur ciṅ | rig pa daṅ | mṅon par śes pa daṅ | so so yaṅ dag par rig pa thob pa | srid pa daṅ | ’dod pa’i rñed pa daṅ bkur sti la rgyab kyis phyogs pa | dbaṅ po daṅ ñe dbaṅ daṅ bcas pa’i lha rnams kyis mchod par bya ba daṅ | rjed par bya ba daṅ | mṅon du (113b1) smra bar bya bar gyur to || 
tena te ’bhihitā gṛhṇantu bhavanto madīyaṃ cīvarakarṇakaṃ māmikayā riddhyā gacchāma iti |  te tasya cīvarakarṇake lagnāḥ  tata āyuṣmān saṃgharakṣito vitatapakṣa iva haṃsarāja riddhyā upari vihāyasā prakrāntaḥ 
des de dag la smras pa | śes ldan dag kho bo’i chos gos kyi grwa nas zuṅ śig daṅ | kho bo’i rdzu ’phrul gyis ’doṅ bar bya’o ||  de dag de’i chos gos kyi grwa la ’jus pa daṅ |  de nas tshe daṅ ldan pa dge ’dun ’tsho daṅ pa’i rgyal po ’dab ma brkyaṅ (2) pa ltar rdzu ’phrul gyis steṅ gi nam mkha’ la soṅ ṅo || 
yāvat tāni paṃca vaṇikchatāni bhāṇḍaṃ pratiśāmayanti sa tair dṛṣṭas te kathayanti  ārya saṃgharakṣita svāgatam* | āgatas tvam āgato ’ham* kutra gacchasi  sa kathayati bhagavatsakāśam imāni paṃca kulaputraśatāny ākāṃkṣanti svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam iti |  te kathayanty ārya saṃgharakṣita vayam api pravrajiṣyāmaḥ avatarasva tāvad yāvad bhāṇḍaṃ pratiśāmayāma iti |  āyuṣmān saṃgharakṣito ’vatīrṇaḥ tair bhāṇḍaṃ pratiśāmitaṃ |  tatas tat kulaputrasahasram ādāya yena bhagavāṃs tenopasaṃkrāntaḥ | 
ji tsam na tshoṅ pa lṅa brgya po de dag rdzas mkhos su ’bebs par byed pa na | de dag gis de mthoṅ nas de dag gis smras pa |  ’phags pa dge ’dun ’tsho khyod byon tam | byon pa legs so || kho bo ’oṅs so || (3) gaṅ du bźud |  des smras pa | rigs kyi bu lṅa brgya po ’di dag bcom ldan ’das kyi spyaṅ sṅar legs par gsuṅs pa’i chos ’dul ba la rab tu ’byuṅ ba daṅ bsñen par rdzogs pad ge sloṅ gi dṅos po ’dod pas bcom ldan ’das kyi spyan sṅar ’gro’o ||  de dag gis smras pa | (4) ’phags pa dge ’dun ’tsho bdag cag kyaṅ rab tu ’byuṅ gis bobs la bdag cag rdzas mkhos su ’bebs kyi bar du re źig gźes su gsol |  tshe daṅ ldan pa dge ’dun ’tsho babs pa daṅ | de dag gis rdzas mkhos su phab bo ||  de nas des rigs kyi bu stoṅ po de dag (5) khrid nas bcom ldan ’das ga la ba der soṅ ṅo || 
tena khalu samayena bhagavān anekaśatāyāṃ bhikṣuparṣadi purastān niṣaṇṇo dharmaṃ deśayati |  adrākṣīd bhagavān āyuṣmantaṃ saṃgharakṣitaṃ dūrād eva saprābhṛtam āgacchantaṃ  dṛṣṭvā ca punar bhikṣūn āmantrayate sma | paśyatha yūyaṃ bhikṣavaḥ saṃgharakṣitaṃ bhikṣuṃ dūrād evāgacchantaṃ |  evaṃ bhadantaiṣa bhikṣavaḥ saṃgharakṣito bhikṣuḥ saprābhṛtam āgacchati |  nāsti tathāgatasyānyad evaṃvidhaṃ prābhṛtaṃ yathā vaineyaprābhṛtaṃ | 
de’i tshe bcom ldan ’das dge sloṅ gi ’khor brgya phrag du ma’i guṅ la bźugs te tshos ston par mdzad do ||  bcom ldan ’das kyis tshe daṅ ldan pa dge ’dun ’tsho skyes daṅ chas te thag riṅ po kho na nas ’oṅ ba gzigs so ||  (6) gzigs nas kyaṅ dge sloṅ rnams la bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ dge ’dun ’tsho thag riṅ po nas ’oṅ ba mthoṅ ṅam | btsun pa mthoṅ ṅo ||  dge sloṅ dag dge sloṅ dge ’dun ’tsho ’di de bźin gśegs pa la skyes daṅ bcas śiṅ ’oṅ ste |  de bźin (7) gśegs pa’i skyes ni ’di ltar gdul ba las gźan pa lta bu med do || 
athāyuṣmān saṅgharakṣito yena bhagavāṃs tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ  ekāntaniṣaṇṇa āyuṣmān saṃgharakṣito bhagavantam idam avocad  idaṃ bhadanta kulaputrasahasram ākāṃkṣati svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ tad bhagavān pravrājayatūpasaṃpādayatu anukaṃpām upādāyeti |  bhagavatā ehibhikṣukayā ābhāṣitāḥ | eta bhikṣavaś carata brahmacaryam iti |  bhagavato vācāvasānasamaye samanantaram eva muṇḍās saṃvṛttāḥ saṃghāṭīprāvṛtāḥ saptāhāvaropitakeśaśmaśrvaḥ pātrakarakavyagrahastā varṣaśatopasampannasya bhikṣor īryāpathenāvasthitāḥ | 
de nas tshe daṅ ldan pa dge ’dun ’tsho bcom ldan ’das ga la ba der soṅ ste phyin nas bcom ldan ’das kyi źabs gñis la mgo bos phyag ’tshal te phyogs gcig tu ’dug go ||  phyogs gcig tu (114a1) ’dug nas bcom ldan ’das la tshe daṅ ldan pa dge ’dun ’tshos ’di skad ces gsol to ||  btsun pa rigs gyi bu stoṅ po ’di dag legs par gsuṅs pa’i chos ’dul ba la rab tu ’byuṅ ba daṅ bsñen par rdzogs pa dge sloṅ gi dṅos po ’tshal na | (2) bcom ldan ’das kyis thugs brtse ba’i slad du ’di dag rab tu dbyuṅ du gsol | bsñen par rdzogs par mdzad du gsol |  bcom ldan ’das kyis de dag la dge sloṅ tshur śog ces bya bas rab tu phyuṅ źiṅ dge sloṅ dag tshur śog tshaṅs par spyod pa spyod cig ces bka’ stsal pa daṅ |  de dag bcom ldan kyi (3) bka’i mjug kho nar skra byi ba daṅ snam sbyar gyon par gyur te | skra daṅ kha spu źag bdun skyes pa tsam daṅ | lag pa na lhuṅ bzed daṅ byam bum thogs pa daṅ | dge sloṅ bsñen par rdzogs nas lo brgya lon pa’i spyod lam lta bur gnas par gyur to || 
ehīti coktāś ca tathāgatena muṇḍāś ca sāṃghāṭiparītadehāḥ
sadyaḥ praśāntendriyā eva tasthur nepacchitā buddhamanorathena | 
yaṅ smras pa | de bźin (4) gśegs pas tshur śog bka’ stsal pas || skra byi snam sbyar gyon pa’i lus ldan źiṅ ||
mdo la dbaṅ por bźir gnas gyur te || saṅs rgyas dgoṅs pas lus gzugs bkab par gyur || 
tato bhagavatā teṣām avavādo dattaḥ  tair udyacchamānair ghaṭamānair vyāyacchamānais sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam arhantas saṃvṛttāḥ traidhātukavītarāgāḥ samaloṣṭakāñcanāḥ ākāśapāṇitalasamacittāḥ vāsīcandanakalpāḥ vidyāvidāritāṇḍakośāḥ vidyābhijñāpratisaṃvitprāptāḥ bhavalābhalobhasatkāraparāṅmukhāḥ sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyāś ca saṃvṛttāḥ 
de nas bcom ldan ’das kyis de dag la gdams ṅag stsal nas |  de dag (5) gis brtson pa daṅ | ’bad pa daṅ | brtsal bas ñon moṅs pa thams cad spaṅs pas dgra bcom pa ñid mṅon du byas te | dgra bcom pa khams gsum pa las ’dod chags daṅ bral ba | boṅ ba daṅ gser du mñam pa | nam mkha’ daṅ lag mthil du mtshuṅs pa’i sems daṅ ldan pa | (6) tsan dan daṅ ste’ur mñam pa | rig pas sgo ṅa’i sbubs dral bar gyur ciṅ rig pa daṅ | mṅon par śes pa daṅ | so so yaṅ dag par rig pa thob pa | srid pa daṅ | ’dod pa’i rñed pa daṅ | bkur sti la rgyab kyis phyogs pa | dbaṅ po daṅ | ñe dbaṅ daṅ bcas pa’i lha rnams (7) kyis mchod par bya ba daṅ | rjed par bya ba daṅ | mṅon du smra bar bya bar gyur to || 
tata āyuṣmān saṃgharakṣito buddhaṃ bhagavantaṃ pṛcchati ||  ihāhaṃ bhadanta satvān adrākṣaṃ kuḍyākārāṃ stambhākārāṃ vṛkṣākārāṃ patrākārāṃ puṣpākārāṃ phalākārāṃ rajjvākārāṃ saṃmārjanyākārāṃ khaṭvākārān 2 ulūkhalākārāṃ sthālyākārāṃ madhye cchinnān tantunā dhāryamāṇāṃ āgacchantaḥ kin tair bhadanta karma kṛtaṃ yasya karmaṇo vipākena evaṃvidhāḥ saṃvṛttā iti |  bhagavān āha | tair eva saṃgharakṣita satvaiḥ karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavat pratyupasthitāny avaśyabhāvīni taiḥ karmāṇi kṛtāny upacitāni ko ’nyaḥ pratyanubhaviṣyati |  na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāv api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca | 
de nas saṅs rgyas bcom ldan ’das la tshe daṅ ldan pa dge ’dun ’tshos źus pa |  btsun pa ’din bdag gis sems can rtsig pa ’dra ba daṅ | ka ba ’dra ba dag daṅ | śiṅ ljon pa ’dra ba (114b1) dag daṅ | lo ma ’dra ba dag daṅ | me tog ’dra ba dag daṅ | ’bras bu ’dra ba dag daṅ | tha ga pa ’dra ba dag daṅ | phyags ma ’dra ba dag daṅ | phor pa ’dra ba dag daṅ | gtun ’dra ba dag daṅ | phru ba ’dra ba dag daṅ | rke daṅ chad pa chu rgyus kyis bzuṅ pa mthoṅ na | (2) btsun pa de dag gis las ci źig bgyis na | las de’i rnam par smin pas de ’dra ba dag tu gyur |  bcom ldan ’das kyis bka’ stsal pa | dge ’dun ’tsho sems can de dag ñid kyis las tshogs rñed pa | rkyen yoṅs su bsgyur ba | ’od pa bźin du ñe bar gnas (3) pa | gdon mi za bar ’byuṅ bar ’byur ba dag byas śiṅ bstsags pas de dag ñid kyis las phyas śiṅ bsags pa dag gźan su źig gis so sor myoṅ bar ’gyur |  dge ’dun ’tsho las byas śiṅ bsags pa dag ni phyi rol gyi sa’i khams la rnam par smin par mi ’gyur | (4) chu’i khams la mi ’gyur | me’i khams la mi ’gyur | rluṅ gi khams la mi ’gyur | ’di ltar las dge ba daṅ mi dge ba byas śiṅ bsags pa dag ni zin pa’i phuṅ po daṅ | khams daṅ | skye mched dag la rnam par smin par ’gyur te | 
na praṇaśyanti karmāṇy api kalpaśatair api |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || 
las rnams bskal pa (5) brgyar yaṅ ni || chuṅ mi za ba’aṅ tshogs daṅ dus ||
rñed na lus can rnams la ni || ’bras bu dag tu ’gyur ba ñid || 
bhūtapūrvaṃ bhikṣavo ’sminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka utpannaḥ tathāgato ’rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* sa vārāṇasīnagarīm upaniśṛtya viharati ṛṣivadane mṛgadāve | tasyaite śrāvakā āsaṃ bhikṣavaḥ śrāmaṇerakāḥ vaiyyāpṛtyakarāś ca | 
dge ’dun ’tsho sṅon byuṅ ba ’das pa’i dus na bskal pa bzaṅ po ’di ñid la skye dgu’i tsho lo ñi khri thub pa na ston pa de bźin gśegs pa dgra bcom (6) pa yaṅ dag par rdzogs pa’i saṅs rgyas rig pa daṅ źabs su ldan pa | bde bar gśegs pa | ’jig rten mkhyen pa | skyes bu ’dul ba’i kha lo sgyur ba | bla na med pa | lha daṅ mi rnams kyi ston pa | saṅs rgyas bcom ldan ’das ’od sruṅ źes bya ba ’jig rten du byuṅ (7) ste | de bā rā ṇa sīna draṅ sroṅ smra ba ri dgas kyi nags na ñe bar rten ciṅ bźugs pa na de dag de’i ñan thos su gyur to || 
yāṃs tvaṃ saṃgharakṣita satvān adrākṣīḥ kuḍyākārāṃs te bhikṣavaḥ āsaṃs tais sāṃghikaṃ kuḍyaṃ śleṣmaṇā nāśitaṃ te tasya karmaṇo vipākena kuḍyākārās saṃvṛttāḥ 
dge ’dun ’tsho khyod kyis sems can rtsig pa ’dra ba gaṅ dag mthoṅ ba de dag ni dge sloṅ dag tu gyur pa na | de dag gis dge ’dun gyi rtsig pa mchil mas ma ruṅ bar (115a1) byas pas las de’i rnam par smin pas rtsig pa ’dra ba dag tu gyur to || 
yāṃs tvaṃ satvān adrākṣīs staṃbhākārāṃs te ’pi bhikṣavaḥ āsaṃs tais sāṃghikaṃ stambhaṃ śiṅghāṇakena nāśitaṃ te stambhākārās saṃvṛttāḥ 
khyod kyis sems can ka ba ’dra ba gaṅ dag mthoṅ ba de dag kyaṅ dge sloṅ dag tu gyur pa na | de dag gis dge ’dun gyi ka ba snabs kyis ma ruṅ par byas pas las de’i rnam par smin pas (2) ka ba ’dra ba dag tu gyur to || 
yāṃs tvaṃ satvān adrākṣīḥ vṛkṣākārāṃ patrākārāṃ puṣpākārāṃ phalākārāṃs te ’pi bhikṣavaḥ āsaṃs tair api sāṃghikāni vṛkṣapatrapuṣpaphalāni paudgalikaparibhogena paribhuktāni vṛkṣapatrapuṣpaphalākārās saṃvṛttāḥ 
khyod kyis sems can śiṅ ljon pa ’dra ba dag daṅ | lo ma ’dra ba dag daṅ | me tog ’dra ba dag daṅ | ’bras bu ’dra ba gaṅ dag mthor ba de dag kyaṅ dge sloṅ dag tu gyur pa na | de dag gis dge ’dun gyi śiṅ ljon pa daṅ | lo ma daṅ | me (3) tog daṅ | ’bras bu dag gaṅ zag gi loṅs spyod du spyad pas las de’i rnam par smin pas śiṅ ljon pa ’dra ba dag daṅ | lo ma ’dra ba dag daṅ | me tog ’dra bad dag daṅ | ’bras bu ’dra ba dag tu gyur to || 
yāṃs tvaṃ satvān adrākṣī rajjusaṃmārjanyākārāṃ | te ’pi bhikṣavaḥ āsaṃs tais sāṃghikā rajjvas saṃmārjanyaś ca paudgalikaparibhogena paribhuktās te rajjvākārās saṃmārjanyākārāś ca saṃvṛttāḥ 
khyod kyis sems can thag pa ’dra ba dag daṅ | phyags ma ’dra (4) ba dag mthoṅ ba de dag kyaṅ dge sloṅ dag tu gyur pa na | de dag gis dge ’dun gyi thag pa daṅ phyags ma gaṅ zag gis loṅs spyod du spyad pas las dre’i rnam par smin pas thag pa ’dra ba dag daṅ | phyags ma ’dra ba dag tu gyur to || 
yas tvaṃ satvān adrākṣīs taṭvakākārā śrāmaṇerakā āsīt*3 pānakavārikaḥ sa taṭvakaṃ4 nirmādayaty āgantukāś ca bhikṣavo ’bhyāgatāḥ tair asau pṛṣṭaḥ śrāmaṇerādya saṃghasya pānakaṃ bhaviṣyatīti | 
khyod kyis sems can phor pa ’dra ba dag (5) gaṅ dag mthoṅ ba de dag ni dge tshul skom gyi gtsaṅ sbyor du gyur pa na de dag phor pa ’khru bar byed pa’i tshe | dge sloṅ glo bur du ’oṅs pa dag lhags nas de dag gis dge tshul de dag la dris pa | dge tshul dag ci dge ’dun la skom ’byuṅ bar ’gyur ram | 
sa mātsaryopahatacittaḥ kathayati na paśyatha mayā taṭvakaṃ5 nirmāditaṃ pītaṃ pānakam iti | 
dge tshul de dag ser (6) snas dkris te smras pa | kho bo cag gis phor pa bkrus pa ma mthoṅ dam | skom ’thuṅs zin to || 
te vṛttaveleti nairāśyam āpannāḥ hīnadīnavadanāḥ prakrāntāḥ tena taṣvakākāras6 saṃvṛttaḥ 
de dag gis bsams pa | dus yol blta sñam nas | re ba med par gyur te bźin gyur cir ñams te doṅ pas las de’i rnam par smin pas phor pa ’dra ba dag tu gyur to || 
yas tvaṃ satvam adrākṣīd7 ulūkhalākāraṃ so ’pi bhikṣur āsīt tasya pātrakarma pratyupasthitaṃ | tatra caikaś śrāmaṇerako ’rhaṃ mudravāre niyuktaḥ |  sa tenoktaḥ śrāmaṇeraka dadasva me ulūkhale stokaṃ khaleḥ kuṭṭayitveti |  sa kathayati sthavira tiṣṭha tāvan muhūrtaṃ vyagro ’smi paścād dāsyāmīti |  sa saṃjātāmarṣas tīvreṇa paryavasthānena kathayati | śrāmaṇeraka yadi mama kalpeta ulūkhalaṃ spraṣṭuṃ tavaivāham ulūkhale prakṣipya kuṭṭayeyaṃ prāg eva khaleḥ stokam iti |  sa śrāmaṇerakaḥ saṃlakṣayati | tīvraparyavasthānaparyavasthito ’yaṃ yady aham asmai prativacanaṃ dadyāṃ bhūyasyā mātrayā prakopam āpatsyatīti |  sa tūṣṇīm avasthitaḥ yadā paryavasthānaṃ vigataṃ tadā upasaṃkramya kathayati | sthavira jānīṣe tvaṃ ko ’ham iti |  sa kathayati jāne | tvaṃ kāśyapasya samyaksaṃbuddhasya śāsane pravrajitaḥ śrāmaṇerakaḥ aham api bhikṣuḥ sthaviraḥ | yady apy evaṃ tathāpi tu yan mayā pravrajitena karaṇīyaṃ tat kṛtaṃ |  kiṃ kṛtaṃ | kleśaprahāṇād arhatvaṃ |  tvaṃ sakalabandhanabaddhaḥ ahaṃ sakalabandhananirmuktaḥ |  kharaṃ vākkarma niścāritaṃ atyayam atyayato deśayāpy evaitad eva karma tanutvaṃ parikṣayaṃ paryādānaṃ gacched iti |  tenātyayam atyayato deśitaṃ | tena ulūkhalākāraḥ saṃvṛttaḥ 
(7) khyod kyis sems can gtun ’dra ba gaṅ dag mthoṅ ba de dag kyaṅ dge sloṅ dag tu gyur pa na | de dag la lhuṅ bzed kyi las dag byuṅ nas de na dge tshul dgra bcom pa cig dam źag par bskos pa  de la de dag gis smras pa | dge tshul kho bo cag la gtun du ’brum gyi tshigs ma (115b1) ñuṅ ba źig rduṅs te byin cig |  des smras pa | gnas brtan dag bdag brel gyis re źig yud tsam źig gźes śig daṅ | slad kyis gsol lo ||  de dag mi bzod pa skyes nas kun nas dkris pa drag pos smras pa | dge tshul gal te kho bo cag gtun la reg tu ruṅ na kho (2) bo cag gis khyod ñid gtun du bcug ste | brduṅ bar yaṅ bya na | ’bru mar tshigs ma ñuṅ źig lta ci smros |  dge tshul des bsams pa | ’di dag kun nas dkris pa drag pos dkris pas gal te bdag gis ’di dag la lan btab na lhag par yaṅ rab tu ’khrugs (3) par ’gyur ro sñam nas |  des caṅ mi smra bar bsdad nas gaṅ gi tshe de dag kun nas dkris pa daṅ bral ba de’i tshen gan du soṅ ste smras pa | gnas brtan dag khyed kyis bdag su lags pa mkhyen tam |  de dag gis smras pa | śes te | khyod ni yaṅ dag par rdzogs pa’i (4) saṅs rgyas ’od sruṅ gi bstan pa la rab tu byuṅ ba’i dge tshul yin no || kho bo cag kyaṅ dge sloṅ yin no || gnas brtan dgag la te de ltar lags kyis kyaṅ ’di ltar bdag gis ni rab tu byuṅ bas bgyi ba gaṅ lags pa de bgyis so ||  ci źig byas | ñon moṅs pa thams (5) cad spaṅs pas dgra bcom pa ñid mṅon du bgyis so ||  khyed ni ’chiṅ ba mtha’ dag gis bciṅs pa lags la | bdag ni ’chiṅ ba mtha’ dag las ṅes par grol ba lags na |  khyed kyis ṅag gi las rtsub po brjod kyis sdig pa sdig pa las śogs śig daṅ | de (6) ltar na las bsrabs pa ñid daṅ | yoṅs su zad pa daṅ | yoṅs su mthar thug par ’gyur ro ||  de dag gis sdig pa sdig pa las bśags kyaṅ las de’i rnam par smin pas gtun ’dra ba dag tu gyur to || 
yāṃs tvaṃ satvān adrākṣīs sthālyākārāṃs te kalpikārā āsaṃ bhikṣūṇām upasthāyakāḥ te bhaiṣajyaṃ kvāthayanto bhikṣubhir apṛyam uktāḥ taiś cittaṃ pradūṣya tās sthālyo bhinnāḥ tena sthālyākārās saṃvṛttāḥ | 
khyod kyis sems can phru ba ’dra ba gaṅ dag mthoṅ ba de dag ni dge ’dun (7) rnams la rim gror byed pa’i lha ’baṅs su gyur te || de dag sman skol par byed pa na | dge sloṅ rnams kyis mi sñan par smras pa daṅ | de dag sems rab tu khros pas phru ba de dag bcag pas | las de’i rnam par smin pas phru ba ’dra ba dag tu gyur to || 
yaṃ tvaṃ satvam adrākṣīḥ madhye cchinnaṃ tantunā dhāryamāṇaṃ gacchantaṃ |  so ’pi bhikṣur āsīt* lābhagrāhikaḥ tena mātsaryābhibhūtena lābhas saṃparivartitaḥ  yo vārṣikas sa haimantikaḥ pariṇāmito yas tu haimantikaḥ sa vārṣikaḥ tasya karmaṇo vipākena madhye cchinnas tantunā dhāryate | || 
khyod kyis sems (116a1) can rked pa chad pa chu rgyus kyis bzuṅ pa gaṅ dag mthoṅ ba  de dag kyaṅ dge sloṅ rñed pa stobs pa dag tu gyur pa na | de dag ser snas zil gyis non pas rñed pa bsgyur te |  dbyar gyi rñed pa gaṅ yin pa de ni dgun gyir ba sgyur | dgun gyi rñed pa gaṅ yin pa de ni dbyar gyar (2) bsgyur bas las de’i rnam par smin pas rked pa chad pa chu rgyus kyis bzuṅ ba dag tu gyur to || 
bhikṣavas saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ |  kiṃ bhadantāyuṣmatā saṃgharakṣitena karma kṛtaṃ yasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ | arhatvaṃ ca sākṣātkṛtaṃ mahac ca satvakāryaṃ kṛtam iti |  bhagavān āha | saṃgharakṣitena bhikṣavaḥ karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavat pratyupasthitāny avaśyabhāvīni saṃgharakṣitena bhikṣuṇaiva karmāṇi kṛtāny upacitāni ko ’nyaḥ pratyanubhaviṣyati | na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāv api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca | || 
dge sloṅ rnams the tshom skyes nas the tshom thams cad gcod pa saṅs rgyas bcom ldan ’das la źus pa |  btsun pa tshe daṅ ldan pa dge ’dun ’tshos las ci źig bgyis na | las de’i (3) rnam par smin pas phyug pa nor maṅ pa loṅs spyod che ba’i khyim du skyes śiṅ dgra bcom pa ñid mṅon du bgyis pa daṅ | gdul ba’i don chen po bgyis par gyur |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag dge ’dun ’tsho ñid kyis las tshogs rñed pa | rkyen yoṅs (4) su bsgyur pa | ’od pa bźin du ñe bar gnas pa | gdon mi za bar ’byuṅ bar ’gyur ba dag byas śiṅ bsags pas | dge sloṅ dge ’dun ’tsho ’di ñid kyis las byas śiṅ bsags pa dag gźan su źig gis so sor myoṅ bar ’gyur | dge sloṅ dag las phyas śiṅ (5) bsags pa dag ni phyi rol gyi sa’i khams la rnam par smin par mi ’gyur | chu’i khams la mi ’gyur | me’i khams la mi ’gyur | rluṅ gi khams la mi ’gyur | ’di ltar las dge ba daṅ mi dge ba byas śiṅ bsags pa dag ni zin pa’i phuṅ po daṅ | khams daṅ | skye (6) mched dag la rnam par smin par ’gyur to | 
na praṇaśyanti karmāṇy api kalpaśatair api |
sāmagrīṃ prāpya kālaṃ ca phalaṃti khalu dehinām* || 
las rnams pa skal pa brgyar yaṅ ni || chud mi za ba’aṅ tshogs daṅ dus ||
rñen na lus can rnams la ni || ’bras bu dag tu ’gyur pa ñid || 
bhūtapūrvaṃ bhikṣavo ’sminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka utpannaḥ tathāgato ’rhaṃ samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* sa vārāṇasīnagarīm upaniśritya viharati ṛṣivadane mṛgadāve | 
dge sloṅ dag sṅon byuṅ ba ’das pa’i dus na | bskal pa bzaṅ po ’di ñid la skye (7) dgu’i tshe lo ñi khri thub pa na ston pa de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas rig pa daṅ źabs su ldan pa | bde bar gśegs pa | ’jig rten mkhyen pa | skyes bu ’dul ba’i kha lo sgyur pa bla na med pa lha daṅ mi rnams kyi ston pa | saṅs rgyas (116b1) bcom ldan ’das ’od sruṅ źes bya ba ’jig rten du byuṅ ste | de bā rā ṇa sī nā draṅ sroṅ smra ba ri dgas kyi nags na ñe bar rten ciṅ bźugs so || 
tasyāyaṃ śāsane pravrajitaḥ āsīd vaiyyāpṛtyakaraḥ | paṃca cāsya sārdhaṃvihāriṇāṃ śatāny āsaṃ  sa ca karvaṭakanivāsī janakāyaḥ bhūyasyā tasyaiva prasannaḥ  tena tatra yāvadāyur brahmacaryaṃ caritaṃ na ca kaścid guṇagaṇo ’dhigataḥ 
de’i bstan pa la ’di rab tu byuṅ nas źal ta byed par gyur ciṅ de la lhan cig gnas pa lṅa brgya yod par gyur to ||  ri brags na (2) gnas pa’i skye bo’i tshogs de yaṅ phal cher de la mṅon par dad par gyur to ||  de nas des tshe ji srid par tshaṅs par spyod pa spyad pa na yon tan gyi tshogs ’ga’ yaṅ ma thob bo || 
so ’pareṇa samayena glānas saṃvṛttaḥ sa upasthīyate mūlagaṇḍapatrapuṣpaphalabhaiṣajyair hīyata eva na cāsya so vyādhir upaśamaṃ gacchati |  sa maraṇakālasamaye praṇidhānaṃ kartum ārabdho yan mayā bhagavati kāśyape samyaksaṃbuddhe yāvadāyur brahmacaryaṃ caritaṃ na ca kaścid guṇagaṇo ’dhigataḥ  anenāhaṃ kuśalamūlena yo ’sau bhagavatā kāśyapena samyaksaṃbuddhenottaro nāma māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato ’rhaṃ samyaksaṃbuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkuryām iti | 
de dus gźan źig na na bar gyur nas de la rtsa ba daṅ | sdoṅ bu daṅ | lo ma daṅ | me tog (3) daṅ | ’bras bu’i sman dag gis bsñen bkur byas kyaṅ nad de ñe bar źi bar ma gyur ciṅ  ñam dmas nas de ’chi ba’i dus kyi tshe smon lam ’di skad ces | bdag gis bcom ldan ’das de bźin gśegs pa yaṅ dag par rdzogs pa’i saṅs rgyas yon gnas bla na med pa ’od sruṅ (4) la tshe ji srid par tshaṅs par spyod pa spyad pa na yon tan gyi tshogs ’ga’ yaṅ ma thob ste |  bdag gis tshe ji srid par tshaṅs par spyod pa spyad pa’i dge ba’i rtsa ba ’dis bcom ldan ’das de bźin gśegs pa yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gis bram ze’i khye’u bla ma (5) la | bram ze’i khye’u khyod ma ’oṅs pa’i dus na skye dgu’i tshe lo brgya thub pa na de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas rig pa daṅ źabs su ldan pa | bde bar gśegs pa | ’jig rten mkhyen pa | skyes bu ’dul ba’i kha le sgyur ba bla na (6) med pa | lha daṅ mi rnams kyi ston pa | saṅs rgyas bcom ldan ’das śākya thub pa źes bya bar ’gyur ro źes luṅ bstan pa de’i bstan pa la bdag rab tu byuṅ nas ñon moṅs pa thams cad spaṅs pas dgra bcom pa ñid mṅon du byed par gyur cig ces gdab par brtsams (7) so || 
tato ’sya sārdhaṃvihāriṇa upasaṃkrāntāḥ pṛcchaṃty asti upādhyāyena kaścit te guṇagaṇo ’dhigata iti | sa kathayati neti |  te pṛcchanti kiṃ praṇidhānaṃ kṛtam*  sa kathayati idaṃ cedaṃ ceti |  te kathayanti vayam apy upādhyāyaṃ kalyāṇamitram āgamya tasyaiva bhagavataḥ śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkuryāma iti | 
de nas de’i lhan cig gnas pa dag lhags te dris pa | mkhan pos yon tan gyi tshogs cuṅ zad brñes pa mchis sam | des smras pa med do ||  de dag gis dris pa | smon lam ji skad btab |  des smras pa | ’di daṅ ’di skad ces so ||  de dag gis smras pa | (117a1) bdag cag kyaṅ dge ba’i bśes gñen mkhan po la brten nas bcom ldan ’das de ñid kyi bstan pa la rab tu byuṅ nas ñon moṅs pa thams cad spaṅs pas dgra bcom pa ñid mṅon du byed par gyur cig | 
tatas tena karvaṭakanivāsinā janakāyena śrutam asāv ācāryo glāna iti |  te ’py upasaṃkramya pṛcchanty asti kaścid ācāryeṇa guṇagaṇo ’dhigata iti |  sa kathayati neti |  te kathayanti kiṃ praṇidhānaṃ kṛtaṃ  tena samākhyātaṃ idaṃ cedaṃ ceti |  te kathayanti vayam api ācāryaṃ kalyāṇamitram āgamya tasyaiva bhagavataḥ śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkuryāma iti | 
de nas ri brags na gnas pa’i skye bo’i tshogs (2) des ’phags pa de na’o źes  thos nas de dag kyaṅ de’i gan du soṅ ste dris pa | ’phags pas yon tan gyi tshogs cuṅ zad brñes pa mchis sam |  des smras pa med do ||  de dag gis smras pa | smon lam ji skad btab |  des smras pa | ’di daṅ ’di skad ces so ||  de dag (3) gis smras pa | bdag cag kyaṅ dge ba’i bśes gñen ’phags pa la brten nas bcom ldan ’das de ñid kyi bstan pa la rab tu byuṅ nas ñon moṅs pa thams cad spaṅs pas dgra bcom pa ñid mṅon du byed par gyur cig | 
kiṃ manyadhve bhikṣavaḥ yo ’sau tena kālena tena samayena vaiyyāpṛtyakaro bhikṣur āsīd eṣa evāsau saṃgharakṣito bhikṣuḥ  yāny asya paṃca sārdhaṃvihāriśatāny āsaṃ tāny eva tāni paṃca ṛṣiśatāni |  yo ’sau karvaṭakanivāsī janakāya etāny eva tāni paṃca vaṇikchatāni | 
dge sloṅ dag de la de’i tshe de’i dus na dge sloṅ (4) źal ta byed par gyur pa gaṅ yin pa de ni dge sloṅ dge ’dun ’tsho ’di ñid yin no ||  de’i lhan cig gnas pa lṅa brgya po gaṅ dag yin pa de dag ni draṅ sroṅ lṅa brgya po ’di dag ñid yin no ||  ri brags na gnas pa’i skye bo’i tshogs gaṅ yin pa de dag ni tshoṅ pa lṅa brgya po ’di dag (5) yin no || 
yad anena tatra vaiyyāpṛtyaṃ kṛtaṃ tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule pratyājāto  yan maraṇasamaye praṇidhānaṃ kṛtaṃ tena sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtaṃ mahac ca vaineyakāryaṃ kṛtam  iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipāka ekāntaśuklānām ekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ  tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīya ity evaṃ vo bhikṣavaḥ śikṣitavyam* || || 
’dis der chos daṅ ldan pas źal ta byas pa gaṅ yin pa’i las de’i rnam par smin pas phyug ciṅ nor maṅ ba loṅs spyod che ba’i khyim du skyes so ||  ’chi ba’i dus kyi tshe smon lam btab pa des ni ñon moṅs pa thams cad spaṅs pas dgra bcom pa ñid mṅon du (6) byas śeṅ gdul ba’i don chen po byas par gyur to ||  dge sloṅ dag de ltar na las gcig tu gnag pa rnams kyi rnam par smin pa ni gcig tu gnag pa yin la | las gcig tu dkar ba rnams kyi rnam par smin pa yaṅ gcig tu dkar ba yin | las ’dren ma rnams kyi rnam (7) par smin pa yaṅ ’dren ma yin no ||  dge sloṅ dag de lta bas na las gcig tu gnag pa rnams daṅ ’dren ma rnams spaṅs te las gcig tu dkar ba rnams la btsal bar bya ste | dge sloṅ dag khyed kyis de ltar bslab par bya’o || 
bhikṣavas saṃśayajātās sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ |  kutra bhadanta nirmitena nāgakumāreṇa tatprathamataraṃ śraddhā pratilabdhā |  bhagavān āha | asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka udapādi tathāgato ’rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān sa viṃśatibhikṣusahasraparivāro vārāṇasīṃ nagarīm upaniśṛya viharati ṛṣivadane mṛgadāve | 
dge sloṅ rnams the tshom skyes nas the tshom thams (117b1) cad gcod pa saṅs rgyas bcom ldan ’das la źus pa |  btsun pa klu gźon nu sprul pas daṅ po gaṅ du dad pa thob par gyur |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag bskal pa bzaṅ po ’di ñid la skye dgu’i tshe lo ñi khri thub pa na | ston pa de bźin gśegs (2) pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas rig pa daṅ źabs su ldan pa | bde bar gśegs pa | ’jig rten mkhyen pa | skyes bu ’dul ba’i kha lo sgyur ba | bla na med pa | lha daṅ mi rnams kyi ston pa saṅs rgyas bcom ldan ’das ’od sruṅ źes bya ba (3) ’jig rten du byuṅ ste | de dge sloṅ ñi khri’i ’khor daṅ | bā rā ṇa sī na draṅ sroṅ smra ba ri dgas kyi nags na ñe bar rten ciṅ bźugs so || 
sa evaṃ śrāvakāṇāṃ dharmaṃ deśayati etāni bhikṣavo ’raṇyāni vṛkṣamūlāni śūnyāgārāṇi parvatakandaragiriguhāpalālapuṃjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni dhyāyata bhikṣavo mā pramādyata mā paścād vipratisāriṇo bhaviṣyatha : asmākam iyam anuśāsanam iti |    tatra kecid bhikṣavaḥ sumerupariṣaṇḍāyāṃ dhyāyanti | kecin mandākinyāḥ puṣkariṇyās tīre kecid anavatapte mahāsarasi kecit saptasu kāṃcanamayeṣu parvateṣu | kecit tāsu tāsu grāmanigamarājarāṣṭradhānīṣu |  yāvad anyatamo ’cirajātako nāgakumāras suparṇinā pakṣirājena sumerupariṣaṇḍāyāṃ upariṣṭād apahṛyaṃ tena bhikṣavo dhyānayogam anuyuktāś śānteneryāpathena dṛṣṭāḥ  tato ’sya cittam abhiprasannaṃ  sa prasādajātaś cittam utpādayati | muktā ete mahātmāna evaṃvidhād duḥkhaviśeṣād iti |  sa teṣu cittam abhiprasādya kālagato vārāṇasyām anyatamasmiṃ ṣaṭkarmanirate brāhmaṇakule pratyājātaḥ yāvad unnīto vardhito mahān saṃvṛttaḥ 
de ñan thos rnams la dge sloṅ dag dgon pa daṅ | śiṅ druṅ daṅ | khyim gyis stoṅ pa daṅ | ri su la daṅ | ri phug daṅ | rtswa (4) spyil daṅ | bla gab med pa daṅ | ṅur khrod daṅ | nags khrod daṅ | ri druṅ daṅ | bas mtha’i gnas mal ’di dag tu bsam gtan gyis śig | dge sloṅ dag bag yod par sgrubs la phyis ’gyod par mi ’gyur bar gyis śig | ’di ni ṅa’i gdams ṅag daṅ rjes (5) su bstan pa yin no źes chos ston par mdzad do ||  bcom ldan ’das kyis dge sloṅ rnams la de skad ces bka’ stsal nas | dge sloṅ rnams dgon pa daṅ | śiṅ druṅ daṅ | khyim gyis stoṅ pa daṅ | ri sul daṅ | ri phug daṅ | rtswa sbyil daṅ | bla gab med pa (6) daṅ | dur khrod daṅ | nags khrod daṅ | ri druṅ daṅ | bas mtha’i gnas mal dag tu źugs so ||  kha cig ni ri rab kyi bar rim na bsam gtan byed ||kha cig ni gser gyi ri bdun po dag na | kha cig ni mtsho chen po ma dros pa na | kha cig ni rdziṅ bu dal gyis (7) ’bab na | kha cig ni rnal ’byor pa’i skye bo daṅ rjes su mthun pa’i groṅ daṅ | groṅ rdal daṅ | yul daṅ | yul ’khor daṅ | rgyal po’i pho braṅ gi phyogs de daṅ de dag na bsam gtan byed do ||  ji tsam na klu gźon nu skyes nas riṅ po ma lon pa źig ’dab chags kyi (118a1) rgyal po ’dab bzaṅs kyis ri rab gyi baṅ rim gyi steṅ du draṅs pa daṅ | ji tsam na des dge sloṅ spyod lam źi bas bsam gtan daṅ | klog pa daṅ | rnal ’byor la rjes su brtson pa dag mthoṅ ṅo ||  mthoṅ nas kyaṅ de’i sems mṅon par dad par gyur to ||  (2) de sems dad pa skyes nas ’phags pa bdag ñid chen po ’di dag ni sdug bsṅal gyi bye brag ’di lta bu las grol pa yin no sñam du sems skyed par byed ciṅ |  de de dag la sems mṅon par dad par byas nas dus la bab pa daṅ | las drug la brtson pa’i bram ze’i khyim źig tu (3) skyes nas ji tsam na bsriṅs śiṅ bskyed de chen por gyur to || 
so ’pareṇa samayena bhagavataḥ kāśyapasya samyaksaṃbuddhasya śāsane pravrajitaḥ tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam  arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcanaḥ ākāśapāṇitalasamacitto vāsīcandanakalpo ’vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo ’bhivādyaś ca saṃvṛttaḥ  samanvāharati | kuto ’haṃ cyutaḥ kutropapannaḥ kena karmaṇeti |  sa paśyati tiryagbhyaś cyuto manuṣyeṣūpapannaḥ mahāśrāvakeṣu cittam abhiprasādya iti |  sa mātāpitarau samanvāharati | kutra me mātāpitarāv iti yāvat paśyati nāgabhavane nāgayonyāṃ rudantau tiṣṭhataḥ  sa riddhyā tatra gatvā praṣṭum ārabdhaḥ amba tāta kimarthaṃ rudyate |  tau kathayata āryācirajātako ’smākaṃ nāgakumāras suparṇinā pakṣirājenāpahṛto na jñāyate kvāsāv iti |  sa kathayaty aṃba tāta aham evāsau cyutaḥ kālagataḥ ṣaṭkarmanirate brāhmaṇakule pratyājātaḥ kāśyapasya samyaksaṃbuddhasya śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtaṃ |  ārya āścaryam etad adbhutaṃ tādṛśo ’sau duṣṭa āsīd yasya vayaṃ sugatim api na saṃbhāvayāmaḥ prāg evārhatvaṃ evaṃvidhās tvayā guṇagaṇā adhigatāḥ adhigatāḥ  ārya tvaṃ piṇḍakenārthī vayam api puṇyena ihaiva tvam āgatya divase divase bhaktakṛtyaṃ kṛtvā gaccheti |  tenādhivāsitam* sa nāgabhavane divyāṃ sudhāṃ paribhujya paribhujya prakrāmati | 
de dus gźan źig na bcom ldan ’das yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gi gsuṅ rab la rab tu byuṅ nas des brtson pa daṅ | ’bad pa daṅ | brtsal bas ñon moṅs pa thams cad spaṅs pas (4) dgra bcom pa ñid mṅon du byas te |  dgra bcom pa khams gsum pa las ’dod chags daṅ bral ba | bod ba daṅ gser du mñam pa | nam mkha’ daṅ lag mthil du mtshuṅs pa’i sems daṅ ldan pa | tsad dan daṅ ste’ur mñam pa | rig pas sgo ṅa’i sbu pas dral (5) bar gyur ciṅ | rig pa daṅ | mṅon par śes pa daṅ | so so yaṅ dag par rig pa thob pa | srid pa daṅ | ’dod pa’i rñed pa daṅ bkur sti la rgyab kyis phyogs pa | dbaṅ po daṅ | ñe dbaṅ daṅ bcas pa’i lha rnams kyis mchod par bya ba daṅ | rjed par bya ba daṅ | (6) mṅon du smra bar bya bar gyur to ||  des bsams pa | bdag ga las śi ’phos | gaṅ du skyes | las gaṅ gis byas sñam na |  des dud ’gro nas śi ’phos śiṅ mi rnams kyi naṅ du skyes pa daṅ | ñan thos chen po rnams la sems mṅon par dad par byas pas skyes par (7) mthoṅ ṅo ||  des pha ma la bsams te | bdag gi pha ma ga la ’dug sñam na | klu’i gnas na ’dug par mthoṅ ṅo || ci byed sñam na | klu’i skye gnas na du źiṅ ’dug par mthoṅ nas  de rdzu ’phrul gyis der soṅ ste dri bar brtsams pa | yab yum ci’i slad du bśum |  de gñis (118b1) kyis smras pa | ’phags pa bdag cag gi klu gźon nu skyes nas riṅ po ma lags pa źig ’dab chags kyi rgyal po ’dab bzaṅs kyis phrogs na | de gar mchis ma ’tshal to ||  des smras pa | yab yum de ni bdag ñid lags te | śi źiṅ dus la bab nas las (2) drug la brtson pa’i bram ze’i khyim du skyes te | yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gi bstan pa la rab tu byuṅ nas ñon moṅs pa thams cad spaṅs pas dgra bcom pa ñid mṅon du bgyis so ||  ’phags pa de ’dra bar skyon chags par gyur pa de bdag cag gis (3) bde ’gror mchi bar yaṅ ma bsams na | dgra bcom pa lta ci sa te | de ni do mtshar daṅ rmad du byuṅ ba lags na | khyod kyis yon tan gyi tshogs de lta bu brñes sam | thob bo ||  ’phags pa khyod ni bsod sñoms bźed pa lags la | bdag cag no bsod (4) nams ’tshal ba lags kyis | khyod ’di ñid du gdugs re re źiṅ gśegs te | źal zas kyi bya ba mdzod la bźud cig |  des daṅ du blaṅs nas des rtag par klu’i gnas su bdud rtsi bros śiṅ ldog par byed do || 
tasya sārdhaṃvihārī śrāmaṇeraka āsīt* sa bhikṣubhir uktaḥ śrāmaṇeraka ayaṃ tavopādhyāyaḥ kutra bhuktvā āgacchati |  sa kathayati na jāne |  te kathayanti nāgabhavane divyāṃ sudhāṃ paribhujya paribhujyāgacchati tvaṃ kasmān na gacchasīti |  sa kathayati maharddhiko ’sau mahānubhāvo yena gacchaty ahaṃ kathaṃ gacchāmīti |  te kathayanti | yadāyaṃ riddhyā gacchati tadā tvam asya cīvarakarṇakaṃ grahīṣyasīti |  sa kathayati mā pateyaṃ |  bhadramukha yadi sumeruḥ parvatarājas tasya cīvarakarṇake nibadhyeta so ’pi na patet prāg eva tvam iti |  sa taiḥ protsāhito yatra sthāne sa riddhyā antardhīyate tatra gatvāvasthitaḥ sa cāntardhīyate | tena cīvarakarṇakaṃ gṛhītaṃ | tāv upari vihāyasā prakrāntau |  yāvan nāgair dṛṣṭvā tayor arthe dve āsane prajñapte dvau maṇḍalakau saṃmṛṣṭau |  sa saṃlakṣayati kasyārthe idam aparam āsanaṃ prajñaptaṃ maṇḍalakaś ca saṃmṛṣṭas sa pṛṣṭhato vyavalokayitum ārabdho yāvat paśyati taṃ śrāmaṇerakaṃ sa kathayati putra tvam apy āgataḥ upādhyāya āgataḥ śobhanam* | 
de’i lhan cig gnas pa’i dge tshul de la dge (5) sloṅ rnams kyis smras pa | dge tshul khyod kyi mkhan po ’di gaṅ du zos śiṅ ’oṅ |  des smras pa | ma ’tshal to ||  de dag gis smras pa | klu’i gnas su lha’i bdud rtsi zos śiṅ ’oṅ na khyod ci’i phyir mi ’gro |  des smras pa | de ni rdzu ’phrul che ba mthu che ba lags pas (6) des mchi na bdag ñid ji ltar mchi |  de dag gis smras pa | gaṅ gi tshe ’di rdzu ’phrul gyis ’gro ba de’i tshe na khyod kyis ’di’i chos gos kyi grwas zuṅ śig |  des smras pa | mi ltuṅ ṅam |  bźin bzaṅs gal te de’i chos gos kyi grwa la ri’i rgyal por rib btags na (7) de yaṅ mi ltuṅ na khyod lta ci smos |  de dag gis de spro bar byas nas | gnas gaṅ du de rdzu ’phrul gyis mi snaṅ bar byed pa der soṅ ste bsdaṅ pa daṅ | de yaṅ mi snaṅ bar byed nas | des kyaṅ chos gos kyi grwa nas bzuṅ ste | de gñas steṅ gi nam mkha’ la doṅ ṅo ||  ji tsam (119a1) na klu rnams kyis mthoṅ nas de gñis kyi phyir stan gñis bśams śiṅ dkyil ’khor yaṅ gñis byas so ||  des bsams pa | ci’i phyir stan bśams pa daṅ | dkyil ’khor gźan ’di byas sñam nas | des rgyal tu blta bar brtsams pa daṅ | (2) ji tsam na dge tshul de mthoṅ nas | des smras pa | bu khyod kyaṅ ’oṅs sam | mkhan po mchis so || legs so || 
nāgās saṃlakṣayanti | ayam āryo maharddhiko mahānubhāvaḥ śakṣyate divyāṃ sudhāṃ jarayituṃ ayam anyo na śakṣyate asya prākṛtāhāro deya iti |  tair ekasya divyā sudhā dattā | śrāmaṇerasya prākṛtāhāraḥ 
klu rnams kyis bsams pa | ’phags pa ’di ni rdzu ’phrul che ba mthu che ba yin pas lha’i bdud rtsi źu bar nus na | ’phags pa ’dis ni źu bar mi nus kyis | (3) ’di la kha zas tham la bskyin par bya’o sñam nas |  de rnams kyis gcig la ni lha’i bdud rtsi byin no || dge tshul la ni kha zas tha mal pa byin no || 
sa śrāmaṇerakas tasya pātragrāhakas tenopādhyāyasantakaṃ pātraṃ gṛhītaṃ |  tasmiṃ odanasitthako lagnas tenāsau śrāmaṇerakena mukhe prakṣipta āsvādayati divyāṃ sudhāṃ |  sa saṃlakṣayati nāgā matsariṇaḥ ekatra niṣaṇṇayor ekasya divyā sudhā dattā śrāmaṇerasya prākṛtam āhāraṃ 
dge tshul de de’i lhuṅ bzed thogs pa yin pas des mkhan po la lhuṅ bzed blaṅs pa daṅ |  de ’bras can gyi gzegs ma (4) gcig chags nas | dge tshul des de khar bcug ste myaṅs na lha’i bdud rtsi yin nas |  des bsams pa | klu rnams ni ser sna can yin te | lhan cig tu ’khod pa gñis la | gcig la ni kha zas tha mal pa byin no sñam mo || (5) 
tatas tena saṃjātāmarṣeṇa mithyāpraṇidhānaṃ kṛtaṃ | yan mayā bhagavati kāśyape samyaksaṃbuddhe anuttare dakṣiṇīye brahmacaryaṃ caritaṃ anenāhaṃ kuśalamūlena etan nāgam asmān nāgabhavanāc cyāvayitvā atraivopapadyeyam iti | 
de nas de mi bzod pa skyes pas de dag gis bcom ldan ’das yaṅ dag par rdzogs pa’i saṅs rgyas yon gnas blan med pa ’od sruṅ gi spyan sṅar tshaṅs par spyod pa spyad pa gaṅ yin pa’i dge pa’i rtsa ba ’dis bdag klu ’di gnas ’di nas ñams par byas te ’di ñid du skye bar gyur (6) cig ces smon lam log par btab po || 
atyudīrṇaparipūrṇāni karmāṇi śarīrasya nidhanaṃ nopekṣante |  tasya dṛṣṭa eva dharme ubhābhyāṃ pāṇibhyāṃ jalaṃ syanditum ārabdhaṃ |  nāgasyāpi śiro rujā bādhitum ārabdhā |  tena saṃlakṣitaṃ | sa kathayaty ārya anena śrāmaṇerakena naśobhanaṃ cittam utpāditaṃ nivartayatv enam iti |  sa taṃ śrāmaṇerakam idam avocat* putra apāyā hy ete naśobhanaṃ cittam utpāditaṃ nivartaya iti | 
las śin tu chen po yoṅs su rdzogs pa dag ni lus rje ba la mi ltos pas |  tshe de ñid la de’i lag pa gñis nas chu ’dzag par gyur ciṅ |  klu de yaṅ klad pa’i nad kyis btab par gyur nas  des ’phrigs te smras pa | ’phags (7) pa dge tshul ’dis sems mi bzaṅ pa bskyed kyis | ’di zlog śig |  des dge tshul de la ’di skad ces smras so || bu ’di dag la sems mi bzaṅ ba bskyed pa bzlog śig | 
sa gāthāṃ bhāṣate ||
dūrībhūtam idaṃ cittaṃ na śaknomi nivartituṃ |
iha sthasyaiva me yasmāt pāṇibhyāṃ syandate jalam iti || 
des tshigs su bcad pa smras pa |
sems ni thag riṅ gyur pa ste ||
’di ltar ’din gnas (119b1) bźin du ||
bdag gi lag tu chu ’dzags pas ||
bzlog par bgyi bar mi nus so || 
sa taṃ nāgaṃ tasmāt sthānāc cyāvayitvā tatraivopapannaḥ tatra bhikṣavas tena nāgakumāreṇa śraddhā pratilabdhā || || 
des kru de gnas da nas ñams par byas nas de ñid du skyes te | dge sloṅ dag klu gźon nu sprul pas daṅ por der dad pa thob par gyur to || || 
buddho bhagavāñ cchrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme |  yāvad anyatamo tīrthyo jetavanaṃ gataḥ tatra tena dṛṣṭā śobhanā āsanaprajñaptiḥ kṛtā praṇītaṃ cānnapānam upānvāhṛtam*  sa saṃlakṣayati śobhanaḥ śramaṇaśākyaputrīyāṇām āmiṣasaṃbhogo ’smākan tu śobhano dharmasaṃbhogaḥ tad eṣāṃ madhye pravrajāmīti | iha me āmiṣasaṃbhogas tatra dharmasaṃbhoga iti |  sa bhikṣos sakāśam upasaṃkrānta ārya icchāmi pravrajituṃ |  sa tena pravrājitopasaṃpāditaḥ | 
saṅs rgyas bcom ldan ’das mñan yod (2) na rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ rab na bźugs so ||  ji tsam na mu stegs can źig rgyal byed kyi tshal du phyin pa daṅ | des de na stan bzaṅ po bśams pa daṅ | bza’ ba daṅ btuṅ ba bsod pa’i spyi buṅs bśams pa mthoṅ nas  des bsams pa | zaṅ (3) ziṅ gi loṅs spyod ni śākya ’i bu’i dge sbyoṅ ’di dag gi bzaṅ la | chos kyi loṅs spyod ni bdag cag gi bzaṅ bas de’i phyir ’di dag gi naṅ du rab tu byuṅ la | zaṅ ziṅ gi loṅs spyod ni ’dir bya źiṅ chos kyi loṅs spyod ni der bya’o sñam nas |  de dge sloṅ gi gan du soṅ ste smras pa | (4) ’phags pa bdag rab tu ’byuṅ bar ’tshal lo ||  des de rab tu phyuṅ źiṅ bsñen par rdzogs par byas so || 
tīrthyānāṃ poṣadhaś cāturdaśiko bhikṣūṇāṃ ca pāṃcadaśikaḥ sa caturdaśyāṃ tīrthikānām antike poṣadhaṃ pratyanubhavati paṃcadaśyāṃ bhikṣūṇāṃ |  yāvad apareṇa samayena ūnarātrīpatitaṃ bhikṣūṇām api cāturdaśikaḥ poṣadho jātaḥ tasya saṃśaya utpannaḥ kiṃ tatra gacchāmi āhosvid ihaiva poṣadhaṃ pratyanubhavāmīti |  tasya buddhir utpannā | amī śramaṇāś śākyaputrīyāḥ sūratās sukhasaṃvāsāḥ mama sabrahmacāriṇo duḥśīlo duḥkhasaṃvāsāḥ sacen na gamiṣyāmi sthānam etad vidyate yac chalākā me pātayiṣyanti phalakaṃ saṃparivartayiṣyanti khoraṃ nikubjayiṣyanti sabrahmacārimadhyād uddhariṣyantīti sa tīrthyānāṃ madhye gataḥ  yāvad upadhivāriko vṛddhānte sthitaḥ bhikṣūṃ samanuyuṃkte | taṃ na paśyati | sa praṣṭum ārabdhaḥ  āyuṣmanta evaṃnāmā kaścid bhikṣur āgataḥ chando vāsyānītaḥ te kathayanti nāstīti |  uktaṃ bhagavatā | caturdiśaṃ vyavalokya poṣadhaḥ kartavya iti | tair bhikṣubhiś caturdiśaṃ vyavalokya poṣadhaḥ kṛtaḥ 
mu stegs can rnams kyi gso sbyoṅ ni bcu bźi pa yin la | dge sloṅ rnams kyi gso sbyoṅ ni bcwa lṅa pa yin pas de tshes bcu bźi la ni mu stegs can rnams kyi gso sbyoṅ (5) ñams su myoṅ bar byed | tshes bcwa lṅa la ni dge sbyoṅ rnams kyi’o ||  ci tsam dus gźan źig na źag bri bar gyur nas | dge sloṅ rnams kyi gso sbyoṅ bcu bźi pa la bab pa daṅ | de la the tsom skyes te | ci der ’gro bar bya ’am | ’on te ’di ñid du gso sbyoṅ ñams su (6) myoṅ bar bya sñam pa las |  de la blo skyes pa śākya ’i bu’i dge sbyoṅ ’di dag ni des pa ’grogs na bde ba yin la bdag gi tshaṅs pa mtshuṅs par spyod pa rnams ni daṅ tshul ṅan pa yin pas gal te ma soṅ na bdag gi tshul śiṅ yaṅ phyuṅ bar ’gyur | spaṅ leb khri’u yaṅ bsgyur bar (7) gyur | sloṅ phor yaṅ khas bub par ’gyur | khar ba yaṅ bor bar ’gyur | tshaṅs pa mtshuṅs par spyod pa rnams kyi naṅ nas kyaṅ phyuṅ bar ’gyur ro sñam nas | de mu stegs can rnams kyi naṅ du soṅ ṅo ||  ji tsam na dge skos rgan pa’i mtha’ logs su ’groṅ ste | dge (120a1) sloṅ rnams bsṅos pa na de mi snaṅ nas des dri bar brtsams pa |  tshe daṅ ldan pa dag dge sloṅ miṅ ’di źes bya ba źig ’dir ’oṅs sam | de’i ’dun pa yaṅ ’oṅs sam | de dag gis smras pa | ma ’oṅs so ||  bcom ldan ’das kyis phyogs bźir bltas nas (2) gso sbyoṅ bya’o źes bka’ stsal pas | dge sloṅ de dag gis phyogs bźir bltas te gso spyoṅ byas so || 
tataḥ paścād dvitīye divase sa bhikṣur āgataḥ sa bhikṣubhir uktaḥ āyuṣmaṃ kutas tvam āgataḥ sa kathayati sabrahmacāriṇām antikāt*  ke tava sabrahmacāriṇaḥ tīrthyāḥ mama yuṣmākam antike āmiṣasaṃbhogas teṣām antike dharmasaṃbhoga iti ||  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | tatra bhagavān bhikṣūn āmantrayate sma |  tīrthikāvakrāntako ’yaṃ pudgalo nāśayata yūyaṃ bhikṣavas tīrthikāvakrāntakaṃ pudgalam asmād dharmavinayād aprarohaṇadharmā bhikṣavas tīrthikāvakrāntakaḥ pudgalo ’smin dharmavinaye |  tasmāt tarhi bhikṣavo yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi tīrthikāvakrāntaka iti apṛṣṭvā pravrājayati sātisāro bhavati || || 
de’i ’og tu phyi de ñin par dge sloṅ de ’oṅs pa daṅ | dge sloṅ rnams kyis smras pa | tshe daṅ ldan pa khyod gaṅ nas ’oṅs | des smras pa | tshaṅs pa mtshuṅs par (3) spyod pa dag gi gan nas so ||  khyod kyi tshaṅs pa mtshuṅs par spyod pa dag su yin | mu stegs can dag yin te | kho bo zaṅ ziṅ gi loṅs spyod ni khyed cag gi gan du byed la | chos kyi loṅs spyod ni de dag gi gan du byed do źes  zer ba’i skabs de bcom ldan ’das la dge (4) sloṅ rnams kyis gsol pa daṅ | de na bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa |  dge sloṅ dag gaṅ zag ’di ni mu stegs can źugs pa yin te | dge sloṅ dag gaṅ zag mu stegs can źugs pa ni chos ’dul pa ’di la mi skye ba’i chos can yin (5) pas dge sloṅ dag khyed kyis gaṅ zag mu stegs can źugs pa chos ’dul ba ’di las bsñil bar bya’o ||  ’ga’ źig gi gan du rab tu ’byuṅ bar ’dod pa ’oṅs na | des de la mu stegs can źus pa ma yin nam źes dri bar bya’o || ma dris par rab tu ’byin par byed na (6) ’gal tshabs can du ’gyur ro || 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yad uktaṃ bhadanta bhagavatā tīrthikāvakrāntakaḥ pudgalo nāśanārha iti |  kiyatā bhadanta tīrthikāvakrāntakaḥ pudgalo nāśanārhaḥ yataś copāliṃ tīrthya imaṃ dhvajaṃ dhārayati tāṃ ca dṛṣṭiṃ rocayate | tatra cāruṇam udgamayati iyatā tīrthikāvakrāntakaḥ pudgalo nāśanārhaḥ || || 
saṅs rgyas bcom ldan ’das la tshe daṅ ldan pa ñe ba ’khor gyis źus pa | btsun pa bcom ldan ’das kyis gaṅ zag mu stegs can źugs pa chos ’dul ba ’di las bsñil bar bya’o źes bka’ stsal na |  btsun pa ji tsam gyis na gaṅ zag (7) mu stegs can źugs pa bsñil bar bgyi ba lags | ñe ba ’khor gaṅ tshun chad nas rgyal mtshan ’di ’chaṅ źiṅ lta ba de la dga’ bas der skya reṅs ’char bar byed na | de tsam gyis na gaṅ zag mu stegs can źugs pa bsñil par bya ba yin no || || 
śrāvastyān nidānam* || 
saṅs rgyas bcom ldan ’das (120b1) | mñan yod na rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ ra ban bźugs so || 
śrāvastyām anyatamo gṛhapatis tena sadṛśāt kulāt kaḍatram ānītaṃ sa tayā sārdhaṃ krīḍati ramate paricārayati |  tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ sa patnīm āmantrayate |  bhadre jāto ’smākaṃ ṛṇaharo dhanaharaḥ gacchāmy ahaṃ paṇyam ādāya deśāntaraṃ |  sā kathayaty āryaputra evaṃ kuru |  sa paṇyam ādāya deśāntaraṃ gataḥ tatraivānayena vyasanam āpannaḥ  tayāpy asau putro jñātibalena hastabalena āpāyito poṣitaḥ saṃvardhitaḥ  so ’pareṇa samayena vayasyakena sārdham anyatamasya gṛhasamīpe gacchati |  tasmiṃ gṛhe dārikāvatiṣṭhati tayā tasyopari sragdāmaṃ kṣiptaṃ | tena sā dṛṣṭā  vayasyakenābhihitaḥ vayasya mā tvam asmiṃ gṛhe kṛtasaṃketaḥ  sa kathayaty āma kṛtasaṃketo ’haṃ |  sa kathayati vayasya viṣamam etad gṛhaṃ mā pravekṣyasi mā anayena vyasanam āpatsyāma iti |  sa tena sakalaṃ divasaṃ bhrāmayitvā mātus sakāśaṃ nītaḥ  amba ayaṃ te putro amuṣmiṃ gṛhe kṛtasaṃketaḥ mayā kṛtsnaṃ divasaṃ rakṣitas tvam idānīṃ rātriṃ rakṣasva viṣamaṃ tad gṛhaṃ mā pravekṣyati mā anayena vyasanam āpatsyata iti |  sā kathayati putra śobhanaṃ te kṛtaṃ yad asmākam ārocitam* 
mñan yod na khyim bdag cig ’dug pa des rigs mñam pa las chuṅ ma blaṅs nas de de daṅ lhan cig rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed do ||  rtse bar byed (2) dga’ bar byed | dga’ mgur spyod par byed pa de’i bu byuṅ nas des chuṅ ma la smras pa |  ’braṅ mo’u bu cag gi bu lon ’khor bar byed pa | nor spyod pa btsas pas kho bo zoṅ thogs te yul gźan du ’gro bar bya’o ||  des smras pa | rje’i sras de bźin mdzod cig |  de chog (3) thogs te yul gźan du soṅ ba daṅ | de ñid du tshul ma yin pas sdug bsṅal bar gyur to ||  des kyaṅ bu de ñi du’i stobs daṅ lag mthus bsñod ciṅ gsos te bskyed do ||  de dus gźan źig na ne’u ldaṅs daṅ lhan cig khyim źig gi druṅ du soṅ ba na |  khyim de’i steṅ na bu mo źig (4) ’dug pa des de’i steṅ du me tog gi chun po ’phaṅs pa daṅ | des bu mo de mthoṅ ṅo ||  ne’u ldaṅs des smras pa | grogs po khyod kyis khyim der brda ma byas sam |  des smras pa | de yin te | kho bos brda byas so ||  des smras pa | grogs po khyim ’di ni yaṅ ba yin (5) gyis ma ’jug śig | tshul ma yin pas sdug bsṅal bar gyur ta re źes  des ñin thog thag du ’phyan du bcug ste | ma’i gan du khrid nas smras pa |  ma khyod kyi bu ’dis khyim che go mo źig tu brta byas pa | kho bos ñin thog thag tu bsruṅs kyis mtshan mo sruṅs śig | khyim de ni (6) ya ṅa pa yin gyis ’jug tu ma gźug cig | tshul ma yin pas sdug bsṅal bar gyur ta re |  des smras pa | bu khyod kyis kho mo la bsñad pa khyod kyis legs par byas so || 
tayā tasya avavarake śayyā prajñaptā | dvau karparakau praveśitau pānīyaṃ ca mṛttikāṃ ca tasminn avavarake praveśayitvā ātmano dvāre khaṭvāṃ prajñapayitvā śayitā |  sa kathayati amba dvāraṃ dehi | putra kasyārthe | prasrāvaṃ kariṣyāmi |  sā kathayati putra atraiva mayā karparakaḥ praveśitas tatra prasrāvaṃ kuru |  sa muhūrtaṃ sthitvā kathayati | amba dvāraṃ prayaccha | kasyārthe | uccārabhūmiṃ gamiṣyāmi |  sā kathayati putra atraiva mayā karparako mṛttikā pānīyaṃ ca praveśitam atraivoccāraṃ kuru |  sa punar api muhūrtaṃ sthitvā kathayati amba dvāram anuprayaccha |  sā kathayati putra kim ahaṃ na jāne yatra tvaṃ gantukāmaḥ na śakyaṃ mayā dvāraṃ dātuṃ |  amba ahaṃ te praghātayiṣye |  sā kathayati putra śreyo ’haṃ mṛtikā na tv evāhaṃ putravadhaṃ paśyāmi | kāmāṃ khalu pratisevamānasya nāsti kiṃcit pāpakaṃ karmākaraṇīyam iti |  tena nirghṛṇahṛdayena tyaktaparalokena utkośam asiṃ kṛtvā tasyā utkṛttamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātitaṃ |  sa tāṃ praghātya gataḥ pāpakārī satvo vepate  sa tayā dārikayābhihita āryaputra mā bhair nāsty atra kaścid dārikādvitīyā |  sa saṃlakṣayaty ārocayiṣyāmy asyāḥ priyo bhaviṣyāmi |  sa kathayati bhadre mayā tvadarthe mātā praghātitā |  sā kathayati | kiṃ dhātrī āhosvij janitrī |  sa kathayati janitrī |  sā saṃlakṣayati yo nāma guṇānām anabhijño bhūtvā mātaraṃ praghātayati yadā mamāntike prakopaṃ janayiṣyati kā me samavasthā bhaviṣyati |  sā kathayaty āryaputra tiṣṭha tāvad uparimaṃ talakam abhiruhyāgacchāmi  sa kathayaty evaṃ kuru |  tayā uparimaṃ talakam adhiruhya coraś cora iti śabdaḥ kṛtaḥ  sa bhīto bhayena niṣpalāyitaḥ ātmīyaṃ gṛhaṃ gatvā dvāramūle ’siṃ prakṣipya ayaṃ sa coraḥ mātaraṃ me praghātya niṣpalāyita iti | sa tāṃ mātaraṃ satkārya gataḥ 
des khye’u de khyim gyi naṅ du mal bcas te gyo mo gñis daṅ | chu daṅ | sa dag bźag nas khyim (7) der bcug ste | bdag ñid sgor khri bcas nas ñal lo ||  des smras pa | ma sto phye śig | bu ci’i phyir | gcir ’gro’o ||  des smras pa | bu ’di ñid du kho mos gyo mo bźag gis deṅ gcis cig |  des yud tsam źig bsdad de smras pa | ma sgo phye śig | bu ci’i phyir | (121a1) bśaṅ du ’gro’o ||  des smras pa | bu ’di ñid bu kho mos gyo mo daṅ | chu daṅ | sa bźag gis ’di ñid du bśaṅ ba ’byos śig |  des yar yud tsam źig bsdad de smras pa | ma sgo phyi śig |  des smras pa | bu khyod gaṅ du ’gro ’dod pa kho mos mi śes sam (2) ci | kho mos sgo dbye bar mi nus so ||  ma kho bos khyod bsad do ||  des smras pa | bu kho mo śi ba ni bla’i | kho mo bu śi ba la lta ni mi phod do || ’dod pa sten pas ni sdig pa’i las mi bya ba ci yaṅ med pas  sñiṅ rje med pa’i sems daṅ ldan pa | ’jig rten pha rol btaṅ ba (3) des ral gri śubs nas phyuṅ ste de’i mgo druṅs nas bcad de sa la bsgyel to ||  des ma bsad nas soṅ pa daṅ | sems can sdig pa’i las byas pa ’dar bas |  bu mo des de la smras pa | rje’i sras ’di na su yaṅ ma mchis te | bdag bu mo daṅ gñis su pas kyis ma (4) bsñeṅs śig |  des bsams pa | de ’di la smras na dga’ bar ’gyur ro sñam nas |  des smras pa | bzaṅ mo kho bos khyod kyi phyir ma bsad do ||  des smras pa | ci ma ma ’am | ’on te skyed ma mo |  des smras pa | skyed ma mo’o ||  des bsams pa | ’di yon (5) tan dag mṅon par mi śes te ma gsod par byed pas gaṅ gi tshe bdag la khro ba skye na | bdag la gnas skabs ci źig ’byuṅ bar ’gyur sñam nas |  des smras pa | rje’i sras bdag steṅ gi khaṅ thog tu ’dzegs nas slar mchi pa’i bar du re źig yud tsam źig gźes śig |  (6) des smras pa | de bźin gyis śig |  de nas de steṅ gi khaṅ thog tu ’dzegs nas chom rkun pa chom rkun pa źes sgra phyuṅ ba daṅ |  des ’jigs śiṅ skrag nas bros te raṅ gi khyim du soṅ nas sgo drur du ral gri bźag ste chom rkun pa de ni ’di yin te | kho bo’i ma bsad nas bros so (7) źes sgra phyuṅ nas des de’i ma’i ro de bkur sti byas te soṅ ṅo || 
pāpakarmakārī satvo dhṛtiṃ na labhate sa tāni tāni tīrthāni tapovanāni gatvā papraccha |  bhavantaḥ kiṃ karma kriyeta yena pāpakaṃ karma kṣayaṃ gacchet*  tatra kaścit kathayati agniṃ praviśa |  kaścit kathayati prapāte prapata |  kaścit kathayaty udake |  kaścit kathayati rajjvāvabaddhvā mriyeti  sarve te maraṇopāyaṃ darśayanti |  na ca kaścin niḥsaraṇopāyaṃ | 
sems can sdig pa’i las byas pas ni brtan pa mi rñed pas de mu stegs can gyi gnas daṅ | dka’ thub kyi gnas de daṅ de dag tu soṅ ste dris pa |  śes ldan dag las ci źig byas na sdig pa’i las zad par ’gyur |  (121b1) de na kha cig na re mer źugs śig ces zer ro ||  kha cig na re du gzo śig ces zer ro ||  kha cig na re g-yaṅ sar mchoṅs śig ces zer ro ||  kha cig na re thag pas ’gegs te śi śig ces zer te |  thams cad kyaṅ śi pa’i thabs ston par byed kyis  ṅes par ’byuṅ ba’i (2) thabs ston pa ni ’ga’ yaṅ med do || 
so ’pareṇa samayena jetavanaṃ gataḥ sa tatra paśyati bhikṣuṃ svādhyāyaṃ kurvantaṃ | 
de dus gźan źig na rgyal byed kyi tshal du soṅ pa daṅ | des de na dge sloṅ źig | 
yasya pāpakṛtaṃ karma kuśalena pithīyate |
so ’sminn ābhāsate loke mukto ’bhrād iva candramā iti | 
gaṅ gis sdig pa’i las byas pa || dge ba yis ni ’gog byed de ||
ñi zla sprin nas byuṅ bltar || ’jig rten ’dir ni der snaṅ na gyur || źes (3) kha ton zer pa thos nas | 
sa saṃlakṣayati || śakyaṃ pāpakarma pithātuṃ no tu kṣapayituṃ eṣāṃ madhye pravrajāmi kṣapayiṣyāmīti |  sa bhikṣos sakāśam upasaṃkrāntaḥ ārya pravrajitum icchāmi |  sa tena pravrājita upasaṃpāditaḥ | so ’tyartham ārabdhavīryas paṭhitum ārabdhaḥ  tena paṭhatā svādhyāyatā trīṇi piṭakāny adhītāni tṛpiṭas saṃvṛttaḥ dhārmakathiko yuktamuktapratibhānaḥ  sa bhikṣubhir uktaḥ āyuṣmaṃ kiṃ tvam anena vīryeṇa prārthayase |  sa kathayati pāpaṃ karma kṣapayāmi |  kiṃ tvayā pāpaṃ karma kṛtaṃ |  mātā praghātitā | kiṃ dhātrī āhosvij jananī |  sa kathayati jananī |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
des bsams pa | sdig pa’i las kyaṅ dgag par nus kyis ’di dag gi naṅ du rab tu ’byuṅ ṅo sñam nas |  de dge sloṅ gi gan du soṅ ste smras pa | ’phags pa bdag rab tu ’byuṅ bar ’tshal lo ||  des de rab tu byuṅ źiṅ bsñen par rdzogs (4) par byas nas | des śin tu brtson ’grus brtsams te bklag par brtsams so ||  des klog ciṅ kha ton byed pa na sde snod gsum bklags śiṅ sde snod gsum daṅ ldan pa | rigs pa daṅ grol pa’i spobs pa can du gyur to ||  de la dge sloṅ dag gis smras pa | tshe daṅ (5) ldan pa khyod brtson ’grus ’dis ci źig don du gñer  des smras pa | sdig pa’i las zad par bya’o ||  khyod kyis sdig pa’i las ci byas |  ma bsad do | ci ma ma ’am | ’on te skyed ma mo yin |  des smras pa | skyed ma mo yin no  źes zer ba’i skabs de bcom ldan ’das (6) la dge sloṅ rnams kyis gsol ba daṅ | 
tatra bhagavān bhikṣūn āmantrayate sma | nāśayata yūyaṃ bhikṣavo mātṛghātakaṃ pudgalam asmād dharmavinayāt* aprarohaṇadharmā bhikṣavo mātṛghātakaḥ pudgalo ’smin dharmavinaye |  tasmāt tarhi bhikṣavaḥ yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi mātṛghātaka iti |  apṛṣṭvā pravrājayati sātisāro bhavati || 
de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa | dge sloṅ dag ’di ni gaṅ zag ma bsad pa bsñil bar ’os pa yin te | dge sloṅ dag gaṅ zag ma bsad pa ni chos ’dul ba ’di la mi skye ba’i chos can yin pas dge sloṅ (7) dag khyed kyis gaṅ zag ma bsad pa chos ’dul ba ’di las bsñil bar bya’o ||  ’ga’ źig gi gan du rab tu ’byuṅ bar ’dod pa ’oṅs pa na des de la ma bsad pa ma yin nam | zes dri bar bya’o ||  ma dris par rab tu ’byin par byed na ’gal tshabs can du ’gyur ro || 
sa saṃlakṣayati kim idānīm avapravrajiṣyāmi pratyantaṃ gacchāmīti |  tena pratyantaṃ gatvānyatamo gṛhapatir anvāvartitaḥ tenābhiprasannena tam uddiśya vihāraḥ kārita iti |  sa nānādigdeśanivāsibhir bhikṣubhir āvāsitaḥ tasya cāvavādena prabhūtair arhatvaṃ sākṣātkṛtam* || 
des bsams pa || (122a1) ci ’babs par bya’am | mtha’ ’khob tu ’gro bar bya sñam nas |  de mtha’ ’khob tu soṅ ste | khyim bdag cig rjes su ’jug par byas so ||  des mṅon par dad pas de’i phyir gtsug lag khaṅ rtsig tu bcug ste | de phyogs daṅ yul tha dad pan ’khod (2) ba’i dge sloṅ dag gnas śiṅ de’i gdams ṅag gis maṅ po dag gis dgra bcom pa ñid mṅon du byas so || 
so ’pareṇa samayena glānas saṃvṛttaḥ sa mūlagaṇḍapatrapuṣpaphalabhaiṣajyair upasthīyamāno hīyata eva |  tena sārdhaṃvihāriṇo uktāḥ | āyuṣmanto jentākaṃ me uddiśya kuruta | tais tam uddiśya jentākaḥ kṛtaḥ || 
de dus gźan źig na na par gyur nas rtsa ba daṅ | sdoṅ bu daṅ | lo ma daṅ | me tog daṅ | ’bras bu’i sman dag gis rim gro byas na | ñam dmas pa ñid du gyur (3) nas |  des lhan cig gnas pa rnams la smras pa | tshe daṅ ldan pa dag kho bo’i phyir dge ’dun la bsro khaṅ gyis śig | de rnams kyis de’i phyir bsro khaṅ bgyis so || 
sarve kṣayāntā nicayāḥ patanāntās samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam iti ||
cyutaḥ kālagataḥ avīcau mahānarake upapannaḥ 
bsags pa kun gyi mtha’ zad ciṅ || mthon po rnams kyi mtha’ ltuṅ ’gyur ||
phrad pa’i mtha’ ni (4) ’bral bste || gson pa’i mtha’ ni ’chi ba yin ||
źes bya ba yin pas de śi źiṅ dus la bab nas sems can dmyal ba chen po mnar med par skyes so || 
tasya sārdhaṃvihārī arhāṃ samanvāhartuṃ pravṛttaḥ kutra me upādhyāya upapanna iti |  sa devāṃ vyavalokayitum ārabdho na paśyati manuṣyāṃs tiryaṃca pretāṃs tatrāpi na paśyati |  yāvan narakāṃ vyavalokayitum ārabdho paśyaty avīcau mahānarake upapannaḥ  sa saṃlakṣayaty upādhyāyaś śīlavān bahuśruto dharmeṇa parṣadā saṃgṛhītā |  kiṃ tena karma kṛtaṃ yenāvīcau mahānarake upapanna iti sa samanvāhartuṃ pravṛtto yāvat paśyati mātṛghātaka iti |  so ’py āvīcikai raśmibhis spṛṣṭaḥ sa kathayati atitīkṣṇo ’yaṃ jentāke ’gnisantāpa iti |  tato narakapālena mudgareṇa śirasi prahāraṃ datvā ukto mandabhāgya kutas te ’tra jentāko ’vīcir ayaṃ mahānarakaḥ |  sa mudgarābhihataḥ kuśalacittaḥ kālagataś cāturmahārājakāyikeṣu deveṣūpapannaḥ | 
de’i lhan cig gnas pa dgra bcom pa źig gis bdag gi mkhan po gaṅ du skyes źes sems par źugs nas (5)  de lha rnams kyi naṅ du rnam par blta bar brtsams nam mthoṅ źiṅ mi daṅ | dud ’gro daṅ | yi dgas rnams kyi naṅ du rnam par bltas na de yaṅ ma mthoṅ ṅo ||  sems can dmyal ba’i naṅ du rnam par blta bar brtsams na | sems can dmyal ba chen po mnar med par (6) skyes par mthoṅ nas |  des bsams pa | mkhan po ni tshul khrims daṅ ldan pa maṅ du thos pa | chos kyi ’khor sdud sdud pa yin na |  des las ci źig byas na des sems can dmyal ba chen po mnar med par skyes sñam nas bsams na ma bsad pa yin par mthoṅ ṅo  (7) de mnar med pa’i ’od zer dag gis phog pa daṅ smras pa kyi ma bsro khaṅ ’di me re tshe źes smras pa daṅ  sems can dmyal ba’i sruṅ mas tho ba blaṅs te mgor bsnun nas skal chad khyod kyi bsro khaṅ ga la yod ’di ltar ’di ni sems can dmyal ba chen po mnar med pa yin no || (122b1) źes smras so ||  de dge ba’i sems kyis dus la bab nas rgyal chen bźi’i ris kyi lha rnams kyi naṅ du skyes so || 
dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante |  kutaś cyutaḥ kutropapannaḥ kena karmaṇeti sa paśyati narakebhyaś cyutaḥ cāturmahārājikeṣu deveṣūpapannaḥ saṃghe jentākasnātraṃ kṛtvety  atha narakapūrviṇo devaputrasyaitad abhavan na mama pratirūpaṃ syād yad ahaṃ paryuṣitaparivāso bhagavantaṃ darśanāyopasaṃkrameyaṃ yanv aham aparyuṣitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrameyam iti |  atha narakapūrvī devaputraś calavimalakuṇḍaladharo hārārdhahāravibhūṣitagātro divyānām utpalapadmakumudapuṇḍarīkamāndārakāṇāṃ puṣpāṇām utsaṃgaṃ pūrayitvā atikrāntavarṇo atikrāntāyāṃ rātryāṃ yena bhagavāṃs tenopasaṃkrāntaḥ upasaṃkramya bhagavantaṃ puṣpair avakīrya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ apīdānīṃ narakapūrviṇo devaputrasyānubhāvena sarvā kūṭāgāraśālā udāreṇāvabhāsena sphuṭābhūt* | 
lha’i bu’am | lha’i bu mo’i chos ñid ni skyes nas riṅ po ma lon pa la sems gsum skyes ste | gaṅ nas śi ’phos pa daṅ gaṅ du skyes pa daṅ las gaṅ gis skyes (2) pa’o ||  des sems can dmyal ba rnams kyi naṅ nas śi ’phos pa daṅ rgyal chen bźi’i ris kyi lha rnams kyi naṅ du skyes pa daṅ | dge ’dun la bsro khaṅ gi khrus byas pas skyes pa mthoṅ ṅo ||  de nas sṅon sems can dmyal ba’i lha’i bu de ’di sñam du sems te gaṅ gi phyir (3) bdag źag lon par gnas te bcom ldan ’das la blta ba daṅ bsñen bkur bya ba’i phyir ñe bar ’gro ba ni bdag gi tshul daṅ mthun pa ma yin gyis | bdag źag lon par ma gnas pa kho nar bcom ldan ’das la blta ba daṅ | bsñen bkur bya ba’i ñe bar ’gro’o sñam (4) mo ||  de nas sdon sems can dmyal ba’i lha’i bu rna cha gdub kor g-yo źiṅ dri ma med pa thogs te | do śal daṅ se mo dos brgyan pa’i lus kyis lha’i utpa la daṅ | pad ma daṅ | ku mu da daṅ | pad ma dkar po dag gis thu ba bkaṅ ste kha dog śin tu ’das pas mtshan mo (5) la bab pa daṅ | bcom ldan ’das ga la ba der soṅ ste phyin nas bcom ldan ’das la me tog dag gis mṅon par gtor te | bcom ldan ’das kyi źabs gñis la mgo bos phyag ’atsala nas mtha’ gcig tu ’dug pa daṅ | ’di ltar sṅon sems can dmyal ba’i lha’i bu’i (6) kha dog gi mthus rgyal byed kyi tshal thams cad snad brgya chen pos khyab par gyur to || 
tato bhagavatā narakapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā narakapūrviṇā devaputreṇa tasminn evāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtaṃ |  sa dṛṣṭasatyas trir udānam udānayati | idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭena svajanabandhuvargeṇa yad bhagavatāsmākaṃ kṛtam ucchoṣitā rudhirāsrusamudrā laṃghitā asthiparvatāḥ pihitāny apāyadvārāṇi vivṛtāni svargamokṣadvārāṇi uddhṛto narakatiryakpretebhyaḥ pādaḥ pratiṣṭhāpito devamanuṣyeṣv 
de nas bcom ldan ’das kyis sṅon sems can dmyal ba’i lha’i bu’i bsam pa daṅ | bag la ñal pa daṅ | khams daṅ raṅ bźin thugs su chud nas gaṅ thos nas sems can dmyal ba’i (7) lha’i bus stan de ñid la ’dug bźin du ’jig tshogs la lta ba’i ri’i rtse mo ñi śu mtho ba ye śes kyi rdo rjes bcom ste | rgyun du źugs pa’i ’bras bu mṅon sum du byas pa  de lta bur ’phags pa’i bden pa bźi yaṅ dag par so sor rtogs par byed pa’i chos bstan pa mdzad do || des (123a1) bden pa mthoṅ nas | btsun pa bcom ldan ’das kyis bdag la gaṅ mdzad pa ’di lta bu ni bdag la phas kyaṅ ma bgyis | mas kyaṅ ma bgyis | rgyal pos kyaṅ ma bgyis | lha rnams kyis kyaṅ ma bgyis | sṅon gyi pha mes dag gis kyaṅ ma bgyis | (2) dge sbyoṅ daṅ bram ze dag gis kyaṅ ma bgyis | byams pa daṅ | mdza’ bśes daṅ | rtsa lag gi tshogasasa kyis kyaṅ ma bgyis te | khrag daṅ mchi ma’i rgya mtsho ni bskams | rus pa’i ri dag las ni bsgral | ṅan soṅ gi sgo dag ni bkum | mtho ris daṅ thar pa’i sgo dag (3) ni phye | sems can dmyal ba daṅ | dud ’gro daṅ | yi dgas dag nas ni rkaṅ ba phyuṅ | lha daṅ mi rnams kyi naṅ du ni bźag go źes lan gsum du ched du brjod pa ched du brjod do || 
āha ca || tavānubhāvāt pihitas sughoro hy apāyamārgo bahudoṣayuktaḥ
apāvṛtā svargagatis supuṇyā nirvāṇamārgaś ca mayopalabdhaḥ 
yaṅ smras pa |
khyod mthus rab drag ñis pa mdo ldan pa’i || ṅan soṅ śul bkag bsod (4) nams rab ldan pa’i ||
mtho ris ’gro ba bye źiṅ bdag gis ni || mya ṅan ’das pa’i śul yaṅ thob par gyur || 
tvadāśrayāc cāptaṃ apetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ
prāptaṃ ca śāntaṃ padam āryakāntaṃ tīrṇaś ca duḥkhārṇavapāram asmi | 
śin tu rnam dag khyod brten bdag gis ni || de riṅ skyon bral dag pa’i mig thob ciṅ ||
go ’phaṅ źi pa ’phags pa dgyes thob ste || sdug bsṅal rgya (5) mtsho’i pha rol rgal bar gyur || 
jagati daityanarāmarapūjitaṃ vigatajanmajarāmaraṇāmayaṃ |
bhavasahasrasudurlabhadarśanaṃ saphalam adya mune tava darśanam* || 
’gro bar lha min mi daṅ lhas mchod pa || skye daṅ rga daṅ na ’chi bral ba po ||
srid pa stoṅ du mthoṅ bar rab dkon pa || thub pa de riṅ khyod mthoṅ ’bras bu mchis || 
avanamya tataḥ pralambahāraś caraṇau dvāv abhivandya jātaharṣaḥ
praṇipatya ca dakṣiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma | 
de nas ’dud byas do śal rab ’phyaṅ bas || źabs la phyag ’tshal (6) raṅs pa skyes gyur nas ||
dgra thul g-yas nas yoṅs su bskor byas te || lha yi ’jig rten mṅon phyogs mkha’ la soṅ || 
atha narakapūrvī devaputro vaṇig iva labdhalābhaḥ sasyasampanna iva kārṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśam āgataḥ tayaiva vibhūtyā svabhavanaṃ gataḥ 
de nas sṅon sems can dmyal ba’i lha’i bu tshoṅ pa khe spogs rñed pa lta bu daṅ | źiṅ pa lo tog ’byor ba lta bu daṅ | dpa’ bo g-yul (7) las rnam par rgyal ba lta bu daṅ | nad pa nad thams cad las yoṅs su thar blta bur gyur te | cha lugs gaṅ gis bcom ldan ’das kyi spyan sṅar ’oṅs pa ri cha lugs de ñid kyis raṅ gi gnas su soṅ ṅo || 
tasya sārdhaṃvihārī saṃghasthaviro ’rhaṃ bhaktāgre niṣaṇṇo ’nyaś cāsya sārdhaṃvihārī saṃghe pānīyaṃ cārayati |  yāvat tena saṃghasthavireṇa pānīyaṃ kāṃsikāyāṃ gṛhṇatā aṅgulyagreṇa spṛṣṭam atiśītalaṃ |  sa saṃlakṣayati vayan nāma īdṛśaṃ pānīyaṃ pibāma upādhyāyo ’py avīcau mahānarake kvathitaṃ tāmrarasaṃ pāsyatīti |  so ’vīciṃ mahānarakaṃ vyavalokayitum ārabdho na paśyati  tiraścaḥ pretāṃś ca manuṣyāṃ anyāṃś ca narakāṃs teṣv api na paśyati yāvad devāṃ vyavalokayitum ārabdhaḥ paśyati cāturmahārājikeṣu deveṣūpapannaḥ devabhūtena ca bhagavato ’ntike satyadarśanaṃ kṛtaṃ deveṣūccāvatiṣṭhantaṃ |  sa smitapūrvaṃgamo bhagavati labdhaprasāda udānam udānayam* | aho buddha | aho dharma aho saṃgha : aho dharmasya svākhyātatā yatredānīm evaṃvidhā api pāpakāriṇo vinipātaṃ gatāḥ evaṃvidhaṃ guṇagaṇam adhigacchantīti | 
de’i lhan cig gnas pa dge ’dun gyi gnas brtan dgra bcom (123b1) pa zas kyi gral du ’dug ste | de’i lhan cig gnas pa gźan źig dge ’dun la chu ’grim par byed do ||  ji tsam na dge ’dun gyi gnas brtan des chu kha por du blaṅs nas sor mo’i rtse mos reg na śin tu graṅs nas  des bsams pa | bdag cag ni chu śin tu graṅ mo ’di lta bu ’thuṅ (2) na | mkhan po ni sems can dmyal ba chen po mnar med pa na zaṅs khu bskol ba ’thuṅ ṅo sñam nas |  des sems can dmyal ba chen po mnar med par rnam par blta bar brtsams na mi snaṅ ṅo ||  dud ’gro daṅ | yi dgas daṅ | mi daṅ | sems can dmyal ba (3) gźan rnams su yaṅ rnam par bltas na | de rnams na yaṅ mi snaṅ nas | lha rnams kyi bar gyi naṅ du rnam par blta bar brtsams na | rgyal chen bźi’i ris kyi lha rnams kyi naṅ du skyes te lhar gyur pas bcom ldan ’das kyi spyan sṅar bden pa mthoṅ par byas te lha rnams kyi naṅ (4) na ’dug pa mthoṅ nas  ’dzum pa sṅon du btaṅ ste | bcom ldan ’das la dad pa thob nas | kye ma saṅs rgyas | kye ma chos | kye ma dge ’dun | kye ma chos kyi legs par gsuṅs pa ñid | ’di ltar sdig pa byed pa log par ltuṅ bar soṅ ba de lta bu dag gis kyaṅ yon tan (5) gyi tshogs ’di lta bu thob po źes ched du brjod pa ched du brjod do || 
sa tena samānopādhyāyena hṛṣṭatuṣṭapramudito dṛṣṭaḥ uktaś ca āyuṣman kiṃ tvaṃ parituṣṭo ’sy upādhyāyaḥ kālagato ’haṃ saṃghasthaviro jāta iti |  sa kathayaty āyuṣman na kālas tāvat te praśnasya vyākaraṇāya | saṃghamadhye me prakṣyasi tatra te kālo bhaviṣyati praśnasya vyākaraṇāyeti |  yāvad apareṇa samayena bhikṣusaṃghe sanniṣaṇṇe sannipatite saṃghasthaviras taṃ samānopādhyāyaṃ pṛcchati |  āyuṣman kiṃ tvaṃ tasyāṃ velāyāṃ kathayasīti |  sa kathayati tvaṃ mayoktaḥ kiṃ tvaṃ tuṣṭo ’sy upādhyāyaḥ kālagato ’haṃ saṃghasthaviro jāta iti |  sa etat prakaraṇaṃ vistareṇa saṃghamadhye tasya nivedayām āsa |  so ’py āttamanāttamanā bhikṣavaś ca udānam udānayaṃti | aho buddha aho dharma aho saṃgha | aho dharmasya svākhyātatā | yatredānīm evaṃvidhā api pāpakāriṇo vinipātaṃ gatā evaṃvidhaṃ guṇagaṇam adhigacchantīti || 
mkhan po gcig pa des de raṅs śiṅ mgu ba daṅ | mchog tu dga’ ba mthoṅ nas spras pa | tshe daṅ lhan pa khyod mkhan po dus la bab pas bdag dge ’dun gyi gnas brtan du gyur to sñam nas raṅs śiṅ mgu (6) pa daṅ mchog tu dga’ bar gyur tam |  des smras pa | che daṅ ldan pa re źig khyod kyi dri ba’i lan gdab pa’i dus ma yin gyis | dge ’dun gyi naṅ du dris śig daṅ der khyod kyi du ba’i lan gdab pa’i dus la bab par ’gyur ro ||  ji tsam na dus gźan źig na dge sloṅ gi dge (7) ’dun tshogs śiṅ ’khod pa na | dge ’dun gyi gnas brtan gyis mkhan po gcig pa de la dris pa |  tshe daṅ ldan pa khyod kyis de’i tshe ci smras  des smras pa | khyod la kho bos khyod mkhan po dus la bab pas bdag dge ’dun gyi gnas brtan du gyur to sñam nas raṅs śiṅ mgu ba (124a1) daṅ mchog tu dga’ bar gyur tam źes smras so ||  des skabs de dge ’dun gyi naṅ du de la rgya cher brjod pa daṅ |  de yaṅ yi raṅs śiṅ dge sloṅ rnams kyaṅ kye ma saṅs rgyas | kye ma chos | kye ma dge ’dun | kye ma chos kyi legs par gsuṅs pa (2) ñid ’di ltar sdig pa byed pa log par ltuṅ bar soṅ bde lta bu dag gis kyaṅ yon tan gyi tshogs de lta bu thob bo źes ched du brjod pa ched du brjod do || || 
yathā mātṛghātaka evaṃ pitṛghātako vistareṇa vaktavyaḥ || || 
 
                                                                           
’dul ba gźi | bam po bcu gcig pa |
saṅs rgyas bcom ldan ’das mñan yod na rgyal byed kyi tshal (3) mgon med bras sbyin gyi kun dga’ ra ba na bźugs so || 
mñan yod na khyim bdag cig ’dug pa des rigs mñam pa las chuṅ ma blaṅs nas de de daṅ lhan cig rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed do ||  rtse bar byed | dga’ bar byed | dga’ (4) mgur spyod par byed pa de’i bu byuṅ nas | de dus gźan źig na ne’u ldaṅs daṅ lhan cig khyim źig gi druṅ du soṅ pa na khyim de’i steṅ na bu mo źig ’dug pa des de’i steṅ du me tog gi chun po ’baṅs pa daṅ | des bu mo de ma thoṅ ṅo ||  ne’u ldaṅs kyis smras pa | grogs po khyod kyis khyim der brda (5) ma byas sam |  des smras pa | de yin te | kho bos brda byas so ||  des smras pa | grogs po khyi ma ’di ni yaṅ ba yin gyis ma ’jug śig | tshul ma yin pas sdug bsṅal bar gyur ta re źes des ñin thog thag ’phyan du bcug ste pha’i gan du khrid nas smras pa | yab khyod kyi bu ’dis kyim che ge mo źig (6) tu brda byas pa | kho bo ni ñin thog thag tu bsruṅs kyis | da khyo kyis mtshan mo sruṅs śig | khyim de ni yaṅ ba yin gyis ’jug tu ma gźug cig | tshul ma yin pas sdug bsṅal bar gyur ta re |  des smras pa | bu khyod kyis kho bo la bsñad pa khyod kyis legs par (7) byas so ||  des khye’u de khyim gyi naṅ du mal bcas te | gyo mo gñis daṅ | chu daṅ | sa dag bźag nas khyim der bcug ste | bdag ñid sgor khri bcas nas ñal lo ||  des smras pa | yab sgo phye śig | bu ci’i phyir | gcir ’gro’o ||  des smras pa | bu ’di ñid du (124b1) kho bos gyo mo bźag gis der gci śig | des yud tsam źig bsdad de smras pa | yab sgo phye śig | bu ci’i phyir | bśaṅ du ’gro’o ||  des smras pa | bu ’di ñid du kho bos gyo mo daṅ | chu daṅ | sa dag bźag gis ’di ñid du bśaṅ ba byos śig | des yaṅ yud (2) tsam źig bsdad de smras pa | yab sgo phye śig |  des smras pa | bu khyod gaṅ du ’gro ’dod pa kho bos mi śes sam ci | kho bos sgo dbye bar mi nus so ||  yag kho bos khyod bsad do ||  des smras pa | bu kho bo śi ba ni bla’i | kho bo bu śi ba la lta ni mi phod do ||  ’dod du (3) pa sten pas ni sdig pa’i las mi bya ba ci yaṅ med pas sñiṅ rje med pa’i sems daṅ ldan pa ’jig rten pha rol btaṅ ba des ral gri śubs nas phyuṅ ste | de’i mgo druṅs nas bcad de sa la bsgyel to ||  des pha bsad nas soṅ ba daṅ sems can sdig pa’i las byas pa ’dar bas bu mo (4) des de la smras pa | rje’i sras ’di na su yaṅ ma mchis te | bdag bu mo daṅ gñis su bas kyis ma bsñeṅs śig |  des bsams pa | de ’di la smras na dga’ bar ’gyur ro sña ma nas | bzad mo kho bos khyod kyi phyir pha bsad do ||  des smras pa | ci pha ba’am | ’on (5) te skyed pha |  des smras pa | skyed pha’o ||  des bsams pa | ’di yon tan dag mṅon par mi śes te pha gsod par byed pas gaṅ gi tshe bdag la khro ba skyes na | bdag la gnas skabs ci źig ’byuṅ bar ’gyur sñam nas  des smras pa | rje’i sras bdag steṅ gi khaṅ thog (6) tu ’dzegs nas slar mchi ba’i bar du re źig gźes śig  des smras pa | de na de bźin gyis śig de steṅ gi khaṅ thog tu ’dzegs nas chos rkun pa chom rkun pa źes bya ba sgra phyuṅ ba daṅ | de ’jigs śiṅ skrag nas phros te raṅ gi khyim du soṅ nas sgo drud dur la gri bźag ste chom (7) rkun pa de ni ’di yin te | kho po’i pha bsad nas bros so źes sgra phyuṅ nas | des pha’i ro de bkur sti byas te soṅ ṅo ||  sems can sdig pa’i las byas pas ni brtan pa mi rñed pas de mu stegs can gyi gnas daṅ dga’ thub kyi nags de daṅ de dag tu soṅ ste dris pa | śes ldan (125a1) dag las ci źig byas na des sdig pa’i las zad par ’gyur | de na kha cig na re mer źugs śig ces zer ro ||  kha cig na re dug zo śig ces zer ro ||  kha cig na reg yaṅ sar mchoṅs śig ces zer ro ||  kha cig na re chur mchoṅs śig ces zer ro ||  (2) kha cig na re thag pas ’gegs te śi śig ces zer te | thams cad kyaṅ śi ba’i thabs ston par byed kyi | ṅes par ’byuṅ ba’i thabs ston pa ni ’ga’ yaṅ med do ||  de dus gźan źig na rgyal byed kyi tshal du soṅ ba daṅ | des de na dge sloṅ źig | gaṅ gis sdig pa’i (3) las byas pa ||  dge ba yis ni ’gog byed de ||  ñi zla sprin nas byuṅ ba ltar ||  ’jin rten ’dir ni de snaṅ ’gyur ||  źes kha ton zer ba thos nas des bsams pa | sdig ba’i las kyaṅ dgag par nus kyis | ’di dag gi naṅ du rab tu ’byuṅ bar bya’o sñam nas | (4) dge sloṅ gi gan du soṅ ste smras pa | ’phags pa bdag rab tu ’byuṅ bar ’tshal lo ||  des de rab tu byuṅ źiṅ bsñen par rdzogs par byas nas des śin tu brtson ’grus brtsams te bklag par brtsams so ||  des klog ciṅ kha ton byed pa na sde snod gsum bklags śiṅ sde (5) snod gsum daṅ ldan pa | rigs pa daṅ grol ba’i spobs pa can du gyur to ||  de la dge sloṅ dag gis smras pa | tshe daṅ ldan pa khyod brtson ’grus ’dis ci źig don du gñer |  des smras pa | sdig pa’i las zad par bya’o ||  khyod kyis sdig pa’i las ci źig byas | (6) pa bsad do ci pha pa’am | ’on te skyed pha yin |  des smras pa | skyed pha yin no źes zer ba’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol ba daṅ | 
                                   
de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa | dge sloṅ dag ’di ni gaṅ zag pha bsad pa (7) bsñil bar ’os pa yin te | dge sloṅ dag gaṅ zag bsad pa ni chos ’dul ba ’di la mi skye ba’i chos can yin pas dge sloṅ dag khyed kyis gaṅ zag pha bsad pa chos ’dul ba ’di las bsñen bar bya’o ||  ’ga’ źig gi gan du rab tu ’byuṅ bar ’dod par ’oṅs na | des (125b1) del pha bsad pa ma yin nam źes dri bar bya’o ||  ma dris par rab tu ’byin par byed na ’gal tshabs can du ’gyur ro ||  des bsams pa | ci de ’babs par bya’am | mtha’ ’khob cig tu ’gro bar bya sñam nas | des mtha’ ’khob tu soṅ ste khyim bdag ceg rjes su (2) ’jug par byas so ||  des mṅon par daṅ pas de’i phyir gtsug lag khaṅ rtsig tu bachuga ste | der phyogs daṅ yul tha daṅ pa na ’khod pa’i dge sloṅ dag gnas śiṅ de’i gdams ṅag gis maṅ po dag gis dgra bcom pa ñid mṅon du byas so ||  de dus gźan źig na na (3) bar gyur nas rtsa ba daṅ | sṅoṅ bu daṅ | lo ma daṅ | me tog daṅ | ’bras bu’i sman dag gis rim gro byas na ñam dmas pa ñid du gyur nas | des lhan cig gnas pa rnams la smras pa | tsho daṅ ldan pa dag kho bo’i phyir dge ’dun la bsro khaṅ gyis śig | de rnams (4) kyis de’i phyir bsro khaṅ byas so ||  bsags pa kun gyi mtha’ zad ciṅ ||  mthon po rnams kyi mtha’ ltuṅ ’gyur ||  phrad pa’i mtha’ ni ’bral ba ste ||  gson pa’i mtha’ ni ’chib yin ||  źes bya ba yin pas de śi śiṅ dus la bab nas sems can dmya la ba chen po (5) mnar med par skyes so ||  de’i ltan cig gnas pa dgra bcom pa źig gis bdag gi mkhan po gaṅ du skyes źes sems pa la źugs nas | des lha rnams kyi naṅ du rnam par blta bar brtsams nam mthoṅ źiṅ me daṅ | dud ’gro daṅ | yi dgas rnams kyi naṅ du rnam par blta (6) bar brtsams na | sems can dmyal ba chen po mnar med par skyes par mthoṅ nas  des bsams pa | mkhan po ni tshul khrims daṅ ldan pa | maṅ du thos pa | chos kyi ’khor sdud sdud pa yin na des las ci źig byas na | des sems can dmyal ba chen po mnar med par (7) skyes sñam nas bsams na | pha bsad pa yin par mthoṅ ṅo ||  de mnar med pa’i ’od zer dag gis phog pa daṅ smras pa | kye ma bsro khaṅ ’di me re tsha źes smras pa daṅ | sems can dmyal ba’i sruṅ mas tho ba blaṅs te mgor bsnun nas skal chad khyod la bsro khaṅ gal yod |  (126a1) ’di ltar ’di ni sems can dmyal ba chen po mnar med pa yin no źes smras so ||  de dge ba’i sems kyis dus byas nas rgyal chen bźi’i ris kyi lha rnams kyi naṅ du skyes so ||  lha’i bu’am lta’i bu mo’i chos ñid ni skyes nas riṅ po ma lon pa la sems gsum skye (2) ste | gaṅ nas si ’phos pa daṅ | gaṅ du skyes pa daṅ | las gaṅ gis skyes pa’o ||  des sems can dmyal ba rnams kyi naṅ nas śi ’phos pa daṅ | rgyal chen bźi’i ris kyi lha rnams kyi naṅ du skyes pa daṅ | dge ’dun la bsro khaṅ gi khrus byas pas skyes pa mthoṅ (3) ṅo || 
 
de nas sṅon sems can dmyal ba’i lha’i bu de ’di sñam du sems te | gaṅ gi phyir bdag źag lon par gnas te bcom ldan ’das la blta ba daṅ | bsñen bkur bya ba’i phyir ñe par ’gro ba ni bdag gi tshul daṅ mthun pa ma yin gyis | bdag źag lon par ma gnas (4) pha kho nar bcom ldan ’das la blta ba daṅ | bsñen bkur bya ba’i phyir ñe bar ’gro’o sñam mo || 
 
de nas sṅon sems can dmyal ba’i lha’i bu rna cha gdub kor g-yo źiṅ dri ma med pa thogs te | do śal daṅ se mo dos brgyan pa’i lus kyis lha’i utpala daṅ | par ma (5) daṅ | ku mud daṅ | bad ma dkar po dag gis thu ba bkaṅ ste | kha dog śin tu ’das pas mtshan mo la bab pa daṅ | bcom ldan ’das gal ba der soṅ ste phyin nas bcom ldan ’das la me tog gis mṅon par gtor te | bcom ldan ’das kyi źabs kyi gñis la mgo (6) pos phyag ’tshal nas mtha’ gcig tu ’dug pa daṅ | ’di ltar sṅon sems can dmyal ba’i lha’i bu’i kha dog gi mthus rgyal byed kyi tshal thams cad snaṅ ba rgya chen pos khyab par gyur to || 
   
de nas bcom ldan ’das kyis sṅon sems can dmyal ba’i lha’i bu’i bsam pa daṅ | bag (7) la ñal ba daṅ | khams daṅ | raṅ bźin thugs su tshud nas gaṅ thos nas sṅon sems can dmyal ba’i lha’i bus stan de ñid la ’dug bźin du ’jig tshogs la lta ba’i ri’i rtse mo ñi śu mtho ba ye śes kyi rdo rjes bcom ste | rgyun du źugs pa’i ’bras bu mṅon sum du byas pa de lta (126b1) bur ’phags pa’i bden pa bźi yaṅ dag par so sor rtogs par byed pa’i chos bstan par mdzad do ||  des bden pa mthoṅ nas btsun pa bcom ldan ’das kyis bdag la gaṅ mdzad pa ’di lta bu ni bdag la phas kyaṅ ma bgyis | mas kyaṅ ma bgyis | rgyal pos kyaṅ ma bgyis (2) lha rnams kyis kyaṅ ma bgyis | sṅon gyi pha mes dag gis kyaṅ ma bgyis | dge spyod daṅ bram ze dag gis kyaṅ ma bgyis | byams pa daṅ | mdza’ bśes daṅ | rtsa lag gi tshogs kyis kyaṅ ma bgyis te | khrag daṅ mchi ma’i rgya mtsho ni bskams | rus pa’i ri dag (3) las ni bskral | ṅan soṅ gi sgo dag ni bkum | mtho ris daṅ thar pa’i sgo dag ni phye | sems can dmyal ba daṅ | dud ’gro daṅ | yi dgas dag nas ni rkaṅ pa phyuṅ | lha daṅ mi rnams kyi naṅ du ni bźag go źes lan gsum ched du brjod ba ched du brjod do || 
 
yaṅ smras (4) pa |
khyod mthus rab drag ñes pa maṅ ldan pa’i || ṅan soṅ śul bkag bsod nams rab ldan pa’i ||
mtho ris ’gro ba phye źiṅ bdag gis ni || mya ṅan ’das pa’i śul yaṅ thob par gyur || 
 
śin tu rnam dag khyod brten bdag gis ni || de riṅ spyon bral dag (5) pa’i mig thob ciṅ ||
go ’phaṅ źi ba ’phags pa dgyes thob ste || sdug bsṅal rgya mtsho’i pha rol rgal bar gyur || 
 
’gro bar lha min mi daṅ lhas mchod pa || skye daṅ rga daṅ na ’chi bral ba po ||
srid pa stoṅ du mthoṅ bar rab dkon pa || thub pa de riṅ khyod mthoṅ ’bras bu (6) mchis || 
 
de nas ’dud byas do śal rab ’phyaṅ bas || źabs la phyag ’tshal raṅs pa skyes gyur nas ||
dgra thul g-yas nas yoṅs su bskor byas te || lha yi ’jig rten mṅon phyogs mkha’ la soṅ || 
               
de nas sṅon sems can dmyal ba’i lha’i bu tshoṅ khe spogs (7) rñed pa lta bu daṅ | źiṅ pa lo tog ’byor pa lta bu daṅ | dpa’ bo g-yul las rnam par rgyal blta bu daṅ | nad pa nad thams cad las yoṅs su thar pa lta bur gyur te | cha lugs gaṅ gis bcom ldan ’das kyi spyan sṅar ’oṅs pa’i cha lugs de ñid kyis raṅ gi gnas su (127a1) soṅ do ||  de’i lhan cig gnas pa dge ’dun gyi gnas brtan dgra bcom pa zas kyi gral du ’dug ste de’i lhan cig gnas pa gźan źig dge ’dun la chu ’grim par byed do ||  ji tsam na dge ’dun gyi gnas brtan des chu kha por du blugs nas sor mo’i rtse mos reg (2) na śin tu graṅs nas des bsams pa | bdag cag ni chu śin tu graṅ mo ’di lta du ’thuṅ na mkhan po ni sems can dmyal ba chen po mnar med pa na zaṅs khu bskol pa ’thuṅ ṅo sñam nas | des sems can dmyal ba chen po mnaṅ med par rnam par blta bar brtsams na mi snaṅ ṅo | (3) dud bgro daṅ | yi dgas daṅ | mi daṅ | sems can dmyal ba gźan rnams su yaṅ rnam par bltas na de rnams na yaṅ mi snaṅ nas | lha rnams kyi naṅ du rnam par blta par brtsams na | rgyal chen bźi’i ris kyi lha rnams kyi naṅ du skyes te | lhar gyur pas bcom ldan ’das (4) kyi spyan sṅar bden pa mthoṅ bar byas te | lha rnams kyi naṅ na ’dug pa mthoṅ nas ’dzum pa sdon du btaṅ ste | bcom ldan ’das la daṅ pa thob nas | kye ma saṅs rgyas | kye ma chos | kye ma dge ’dun | kye ma chos kyi legs par gsuṅs pa ñid | ’di ltar sdig pa byed pa | (5) log par ltaṅ bar soṅ ba de lta bu dag gis kyaṅ yon tan gyi tshogs ’di lta bu thob po źes ched du brjod pa ched du brjod do ||  mkhan po gcig pa des de raṅs śiṅ mgu ba daṅ mchog tu dga’ bar mthoṅ nas smras pa | tshe daṅ ldan pa khyod mkhan po dus la bab pas bdag ni (6) dge ’dun gyi gnas brtan du gyur to sñam nas raṅs śiṅ mgu ba daṅ mchog tu dga’ bar gyur tam |  des smras pa | tshe daṅ ldan pa re źig khyod kyi dri ba’i lan gdab pa’i dus ma yin gyis | dge ’dun gyi naṅ du dris śig daṅ | der khyod kyi dri ba’i lan gdab pa’i dus la (7) bab par ’gyur ro ||  ji tsam na dus gźan źig na dge sloṅ gi dge ’dun tshogs śiṅ ’khod pa na dge ’dun gyi gnas brtan gyis mkhan po gcig pa de la dris pa | tshe daṅ ldan pa khyod kyis de’i tshe ci smras |  des smras pa | khyod la kho bos khyod mkhan po dus la bab pas bdag dge (127b1) ’dun gyi gnas brtan du gyur to sñam nas raṅs śiṅ mgu ba daṅ mchog tu dga’ bar gyur tam źes smras so ||  des skabs de dge ’dun gyi naṅ du de la rgya cher brjod pa daṅ de yaṅ yi raṅs śiṅ dge sloṅ rnams kyaṅ kye ma saṅs rgyas | kye ma chos | kye ma dge ’dun | kye ma chos (2) kyi legs par gsuṅs pa ñid | ’di ltar sdig pa byed pa | log par ltuṅ bar seṅ bde lta bu dag gis kyaṅ yon tan gyi tshogs de lta bu thob po źes ched du brjod pa ched du brjod do || || 
uddānam* ||
arhadvadhaś ca saṃghaś ca duṣṭacittena śoṇitam*
antimāpannakena catvāra utkṣepakena trīṇi ca || || 
sdom la |
dgra bcom bsad daṅ dge ’dun dbyen ||
ṅan sems kyis ni khrag phyuṅ daṅ ||
pham par ’gyur ba bźi po (3) daṅ ||
gnas nas dbyuṅ ba gsum yin no || 
buddho bhagavāñ cchrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme |  yadā bhagavatā rājā bimbisāras satyeṣu pratiṣṭhāpitas sārdham aśītyā devatāsahasrair anekaiś ca māgadhakair brāhmaṇagṛhapatiśatasahasraiḥ tena sve vijite ghaṇṭāvaghoṣaṇaṃ kāritaṃ | na mama vijite cauryaṃ kartavyaṃ yaḥ karoti tam ahaṃ nirviṣayaṃ karomi | svasmāc ca kośakoṣṭhāgārān moṣakaṃ dadāmīti | 
saṅs rgyas bcom ldan ’das mñan yod na rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ rab na bźugs so ||  gaṅ gi tshe bcom ldan ’das kyis ltaṅ braṅ gi tshal gseb tu ma ga dhā’i rgyal po ’pho sbyaṅs gzugs can sñiṅ po (4) lha brgyaṅ khri daṅ | ma ga dhā’i bram ze daṅ khyim bdag ’bum phrag du ma dag daṅ lhan cig bden bdag la bkod pa na | des raṅ gi yul du dril bsgrags pa byed du bcug ste | ṅa’i yul du sus kyaṅ chom rkun mi bya’o || gaṅ źig byed pa na ṅas de yul med par bya źiṅ skyin pa (5) ni ṅa ñid kyi mdzod daṅ baṅ ba nas sbyin par bya’o źes bsgo’o || 
yadā ca bhagavatā rājā prasenajit kausalo dahropamena sūtreṇa vinītas tadā tenāpi sve vijite ghaṇṭāvaghoṣaṇaṃ kāritaṃ na mama vijite cauryaṃ kartavyaṃ yaḥ karoti tasya vadho daṇḍaḥ svasmāc ca kośakoṣṭhāgārān moṣakaṃ dadāmīti |  tato ye magadhaviṣaye caurā ye ca kausalaviṣaye te sīmāntarikāṃ gatvāvasthitāḥ yo magadhaviṣayāt sārtha āgacchati tam api muṣṇanti | yo ’pi kosalaviṣayāt* | 
gaṅ gi tshe bcom ldan ’das kyis ko sa la’i rgyal po gsal rgyal gźon nu’i dpe’i mdo sdes btul ba de’i tshe na des kyaṅ dril bsgrags pa byed du bcug ste | ṅa’i yul du sus kyaṅ chom rkun mi bya’o || gaṅ źig byed na de (6) gsad pa’i gyod la bskin ciṅ skyin pa ni ṅa ñid kyi mdzod daṅ baṅ ba nas sbyin par bya’o źes bsgo ba daṅ |  de nas yul ma ga dhā’i chom rkun pa gaṅ dag yin pa daṅ | yul go sa la’i chom rkun pa gaṅ yin pa de dag sa mtshams kyi bar du doṅ ste | ’khod nas yul ma ga dhā nas don mthun (7) ’oṅ ba gaṅ yin pa de yaṅ brjoms par byed do || yul ko sa la nas ṅon mthun ’oṅ ba gaṅ yin pa de yaṅ ’joms par byed do || 
yāvad apareṇa samayena magadhaviṣayāt sātiyātraḥ sārthaḥ kosalaviṣayaṃ saṃprasthito yadā sīmāntarikāṃ prāptas tadā sa sārthavāhaḥ kathayati |  bhavanto ’sau rājā prasenajit kausalo vyāḍo vikrāntaḥ śakto ’smākaṃ moṣaṃ dāpayituṃ kimarthaṃ vayam āyātrikāṇāṃ bhṛtim anuprayacchāma pratinivartantv ata eva eta iti |  te taiḥ pratinivartitāḥ avagaṇako ’sau sārthas saṃprasthitaḥ te ca corā bhalin datvāvasthitāḥ tena samākhyātaṃ bhavanto ’vagaṇakaḥ sārtho āgacchati | kim udāsīnāḥ tiṣṭhateti |  tatas te taskarāḥ pradhāvitāḥ tatra kecid vaṇijo jīvitād vyavaropitāḥ kecit paṇyaṃ chorayitvā niṣpalāyitāḥ asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate | arhanto ’pi tena sārthena gacchanto jīvitād vyavaropitāḥ 
ji tsam dus gźan źig na don mthun pa sel ba daṅ bcas pa yul ma ga dhā nas yul kos lar ’phags pa daṅ | gaṅ gi tshe sa mtshams (128a1) gyi bar du phyin pa de’i tshe deṅ dpon des smras pa |  śes ldan dag rgyal po gsal rgyal de ni gdug pa pha rol gnon pa yin pas bdag cag la sbyin pa sbyin du ’jug nus pa yin na | bdag cag gis ci’i phyir bsel ba la gla sbyin par bya | ’di dag (2) ñid nas phyir bzlog go źes  de dag phyir bzlog ste don mthun de tshogs ñuṅ ṅur chas pa daṅ | chom rkun de dag gis kyaṅ bya ma rta btsugs te bsdad pa daṅ | des de mthoṅ nas śes ldan dag don mthun tshogs ñuṅ ṅus ’oṅs na ci’i phyir btaṅ sñoms su ’khod cis smras pa daṅ | (3)  de nas chom rkun pa de dag gis der tshoṅ pa kha cig ni srog daṅ phral lo || kha cig ni zoṅ por te bros so || dgra bcom pa dag ni ma bsams par śes pa daṅ mthoṅ pa mi ’jug pas dgra bcom pa don mthun de daṅ ’gro ba źig kyaṅ srog daṅ phral lo || 
tatra ye vaṇijo niṣpalāyitās te pāṃsunā śiro gātraṃ ca dhūlayitvoddhvastamastakā vikrośanto rājñaḥ prasenajitaḥ kausalasya sakāśaṃ gatāḥ kṛtakarapuṭā vijñapayanti deva tava vijite vayam avaṇijo vyavasthāpitāḥ kiṃ kṛtaṃ | corair muṣitāḥ sma | katarasmin pradeśe | amuṣmin*  rājñā virūḍhakasya senāpater ājñā dattā śīghraṃ moṣakaṃ taskarāṃś cānayeti | 
de na don mthun gaṅ dag thos pa (4) de dag mgo daṅ lus rdul gyis yog ste klad pa’i skra yogs nas ku co ’don ciṅ ko sa la’i rgyal po gsal rgyal gyi druṅ du phyin nas thal mo sbyar te smras pa | lha khyod kyi yul du bdag cag tshor par mi ruṅ bar rnam par bźag go | ci źig byas | bdag cag chom rkun pa dag gis (5) bcom mo || phyogs gaṅ du | ga gi mo źig tu’o ||  rgyal pos dmag dpon ’phags skyes po la bsgo ba | rkun rdzas daṅ chom rkun pa dag myur du khug śig | 
sa caturaṅgaṃ balakāyaṃ sannāhya hastikāyaṃ aśvakāyaṃ rathakāyaṃ pattikāyaṃ sannāhya nirgataḥ te ’pi caurā visrabdhavihāriṇaḥ muktasannāhāḥ anyatamasyāṃ sālāṭavyāṃ moṣakaṃ bhājayamānās tiṣṭhanti |  te virūḍhakena caturdiśaṃ veṣṭayitvā madhye śaṃkhapaṭahaśabdair vitrāsitāḥ teṣāṃ kecin moṣakaṃ chorayitvā niṣpalāyitāḥ kecit praghātitāḥ ṣaṣṭis tu jīvagrāhaṃ gṛhītā sa tān moṣakaṃ cādāya rājñas sakāśaṃ gato deva amī corāḥ ayaṃ ca moṣaka iti | 
des dpuṅ gi tshogs yan lag bźi pa bsgo nas phyir byuṅ ba daṅ chom rkun pa de dag kyaṅ go cha phud nas bag yaṅs (6) su sā la’i dgon pa źig na rkun rdzas bged ciṅ ’khod pa las |  dmag dpon ’phags skyes pos de dag phyogs bźir bskor nas dbus su duṅ daṅ | rṅa pa ṭa ha’i sgra dag gis skrag par byas pa daṅ | de rnams las kha cig ni rkun rdzas por te bros so || kha cig ni bsad do | (7) | drug bcu ni gson por bzuṅ ste des rkun rdzas de yaṅ khyer nas rgyal po’i druṅ du soṅ ste smras pa | lha chom rkun pa dag ni ’di dag lags so || rkun rdzas ni ’di dag lags so || 
tatas te rājñābhihitā bhavanto na yuṣmābhiḥ śrutaṃ rājñā ghaṇṭāvaghoṣaṇaṃ kāritaṃ | 
de nas rgyal pos de rnams la smras pa | śes ldan dag khyed kyis rgyal pos dril bsgrags pa (128b1) byed du bcug ste | 
na me vijite kenacic cauryaṃ kartavyaṃ | yaḥ karoti tasya vadho daṇḍaḥ svasmāc ca kośakoṣṭhāgārān moṣakaṃ dāsyāmīti | 
ṅa’i yul du sus kyaṅ chom rkun mi bya’o || gaṅ źig byed na de gsad pa’i gyod la bsgrin ciṅ skyin pa ni ṅa ñid kyi mdzod daṅ | baṅ pa nas sbyin no źes ma thos sam | 
te kathayanti | śrutam* 
de dag gis smras pa | lha thos so || 
atha kasmād vaṇijo muṣitāḥ 
’o na ci’i phyir tshoṅ pa dag bcom | 
deva na jīvāmaḥ 
lha ’tsho ba (2) ma mchis so || 
kasmāj jīvitād vyavaropitā bhayam upadarśayadbhiḥ kīdṛśaṃ yuṣmābhir bhayam upadarśitam ’pīdānīṃ vas tādṛśaṃ bhayam upadarśayāmi yan na kenacid darśitapūrvaṃ | 
ci’i phyir srog daṅ phral | ’jigs pa ñe bar bstan pa’i slad du’o || khyod kyis ’jigs pa ṅe ’dra ba ñe bar bstan pa daṅ | da sṅon sus kyaṅ ma mthoṅ ba gaṅ yin pa’i ’jigs pa de ’dra ba ñe bar bstan par bya’o || 
tato rājñāmātyānām ājñā dattā gacchantu bhavantas sarvān etāṃ praghātayata | 
de nas rgyal pos blon po rnams la bsgo (3) pa | śes ldan dag deṅ la ’di dag thams cad sod cig | 
te rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇā āghatanaṃ nīyante  ’nyatamaś ca coraḥ rathyāsaṃbādhe niṣpalāyito jetavanaṃ bhikṣos sakāśam upasaṃkramya kathayaty ārya pravrajitum icchāmi | 
de dag gis lam po che daṅ | sraṅ daṅ | lam gyi bźi mdo daṅ | sum mdo rnams su rjes su sgrogs śiṅ gsad par khrid pa na  chom rkun pa źig lam dog par bros te rgyal byed kyi tshal du dge sloṅ gi gan du soṅ ste smras (4) pa | ’phags pa bdag rab tu ’byuṅ bar ’tshal lo || 
sa tena pravrājita upasaṃpāditaḥ te ’pi corāḥ praghātitāḥ 
des de rab tu phyuṅ źiṅ bsñen par rdzogs par byas so || chom rkun pa de dag kyaṅ bsad do || 
uktaṃ bhagavatā ātmavipattiṃ paravipattiṃ ātmasaṃpattiṃ parasaṃpattiṃ bhikṣavo ’bhīkṣṇaṃ pratyavekṣadhvaṃ  tat kasya hetor ātmavipattiḥ bhikṣavaḥ saṃvejanīyaṃ sthānaṃ paravipattiḥ ātmasaṃpattiḥ parasaṃpattiḥ saṃvejanīyaṃ sthānam iti |  yāvad apareṇa samayena bhikṣavaḥ śmaśānacārikāṃ caranti | so ’pi tais sārdhaṃ śmaśānacārikāṃ carati |  tena te caurā dṛṣṭāḥ praghātitāḥ sāsrukaṇṭho vyavasthitaḥ 
bcom ldan ’das kyis dge sloṅ dag raṅ gi rgud pa daṅ | gźan gyi rgud pa daṅ | raṅ gi ’byor pa daṅ | gźan gyis (5) ’byor pa la yaṅ daṅ yaṅ du so sor rtogs cig |  de ci’i phyir źe na | dge sloṅ dag raṅ gi rgud pa daṅ | gźan gyi rgud pa ni kun du skyo bar ’gyur ba’i gnas yin la | raṅ gi ’byor pa daṅ | gźan gyi ’byor pa yaṅ kun du skyo bar ’gyur ba’i gnas yin pa’i phyir ro ||  źes (6) gsuṅs pas ji tsam dus gźan źig na dge sloṅ rnams dur khrod rgyur ’doṅ pa na dge sloṅ de yaṅ de rnams daṅ lhan cig dur khrod rgyur soṅ ba las  des chom rkun pa de dag bsad pa mthoṅ nas mchi mas brnaṅs te ’dug par gyur pa daṅ | 
bhikṣavaḥ kathayanty āyuṣmantaḥ īdṛśo ’py ayaṃ bhadrāśayo navapravrajita iti | 
dge sloṅ rnams kyis smras pa | tshe daṅ ldan pa dag (7) ’di gsar du rab tu byuṅ ba yin yaṅ bsam pa ’di ’dra bar bzaṅ ṅo || 
sa muktakenaiva kaṇṭhena roditum ārabdhaḥ bhikṣubhir ucyate āyuṣmaṃ kasyārthe tvam evam orāṭikāṃ karoṣīti | 
des skad phyuṅ ste du bar brtsams pa daṅ dge sloṅ rnams kyis smras pa | tshe daṅ ldan pa khyod ci’i phyir cho ges ’debs | 
sa kathayaty ayaṃ me pitā ayaṃ me bhrātā ayaṃ me pitṛvyo ’yaṃ me mātula iti | 
des smras pa | ’di ni bdag gi pha’o || ’di ni bdag gi phu nu’o ||’di ni khu bo’o || ’di (129a1) ni źaṅ po’o || 
te kathayanty ebhir arhanto jīvitād vyavaropitā mā tvayāpi vyavaropitāḥ 
de rnams kyis smras pa | ’di rnams kyis dgra bcom ba srog daṅ phral lam | 
sa kathayati vyavaropitāḥ | 
des smras pa | phral lo 
etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
źes zer ba’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
bhagavān āha || arhadghātako ’yaṃ bhikṣavaḥ pudgalo  nāśayata yūyam arhadghātakaṃ pudgalam asmād dharmavinayād aprarohaṇadharmā arhadghātakaḥ pudgalo ’smin dharmavinaye |  tasmāt tarhi bhikṣavo yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsy arhadghātaka iti  apṛṣṭvā pravrājayaty upasaṃpādayati sātisāro bhavati || || 
bcom ldan ’das kyis bka’ stsal pa | dge sloṅ (2) dag gaṅ zag ’di ni dgra bcom pa bsad pa yin te |  gaṅ zag dgra bcom pa bsad pa ni chos ’dul ba ’di la mi skye ba’i chos can yin pas dge sloṅ dag khyed kyis gaṅ zag dgra bcom pa bsad pa chos ’dul pa ’di las bsñil bar bya’o ||  ’ga’ źig gi gan du rab tu ’byuṅ (3) bar ’dod pa ’oṅs na | des de la dgra bcom pa bsad pa ma yin nam źes dri bar bya’o ||  ma dris par rab tu ’byin par byed | bsñin par rdzogs par byed na ’gal tshabs can du ’gyur ro || 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yena bhadanta pūrvikāyāṃ pravrajyāyāṃ tathāgatasya śrāvakasaṃgho bhinnaḥ sacet sa ākāṃkṣet svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ | pravrājayitavyo na pravrājayitavyaḥ |  na pravrājayitavya upāliṃ | tasmāt tarhi yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi saṃghabhedaka ity apṛṣṭvā pravrājayati sātisāro bhavati || 
saṅs rgyas bcom ldan ’das la cho daṅ ldan pa ñe ba ’khor gyis źus pa | (4) btsun pa gaṅ gis sṅon rab tu phyuṅ ba na de bźin gśegs pa’i ñan thos kyi dge ’dun phye ba de gal te legs par gsuṅs pa’i chos ’dul ba la rab tu ’byuṅ ba daṅ bsñen par rdzogs pa dge sloṅ gi dṅos po ’tshal na | rab tu ’byuṅ bar bgyi ’am rab tu dbyuṅ bar mi bgyi |  (5) ñe ba ’khor rab tu dbyuṅ bar mi bya’o || de lta bas na ’ga’ źig gi gan du rab tu dbyuṅ bar ’dod pa ’oṅs na | des de la dge ’dun gyi dbyen byas pa ma yin nam źes dri bar bya’o || ma dris par rab tu ’byin par byed na ’gal tshabs can du ’gyur ro || 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yena bhadanta tathāgatasyāntike duṣṭacittarudhiram utpāditaṃ sa ākāṃkṣaṃ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ | pravrājayitavyo na pravrājayitavyaḥ  na pravrājayitavya upāliṃ | tasmāt tarhi yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi tathāgatasyāntike duṣṭacittarudhirotpādaka ity apṛṣṭvā pravrājayati sātisāro bhavati | || 
saṅs (6) rgyas bcom ldan ’das la tshe daṅ ldan pa ñe ba ’khor gyis źus pa | btsun pa gaṅ gis de bźin gśegs pa la ṅan sems kyis khrag phyuṅ ba gal te legs par gsuṅs pa’i chos ’dul ba la rab tu byuṅ ba daṅ bsñen par rdzogs pa dge sloṅ gi dṅos po ’tshal na | (7) rab tu dbyuṅ bar bgyi’am | rab tu ’byuṅ par mi bgyi |  ñe ba ’khor rab tu dbyuṅ bar mi bya’o || de lta bas na ’ga’ źig gi gan du rab tu dbyuṅ bar ’dod pa ’oṅs na | des de la de bźin gśegs pa la ṅan sems kyis khrag phyuṅ ba ma yin nam źes dri bar bya’o || ma dris (129b1) bar rab tu ’byin par byed na ’gal tshabs can du ’gyur ro || 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yo bhadanta pūrvikāyāṃ pravrajyāyāṃ caturṇāṃ pārājikānām anyatamānyatamām āpattim āpannaḥ sacet sa ākāṃkṣet svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ | pravrājayitavyo na pravrājayitavyaḥ  na pravrājayitavya upāliṃ || tasmāt tarhi yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tena praṣṭavyo māsi caturṇāṃ pārājikānām anyatamānyatamām āpattim āpanna ity apṛṣṭvā pravrājayati upasaṃpādayati vā sātisāro bhavati || || 
saṅs rgyas bcom ldan ’das la tshe daṅ ldan pa ñe ba ’khor gyis źus pa | btsun pa sṅon gaṅ rab tu ’byuṅ ba na pham par ’gyur ba bźi las ltuṅ ba gaṅ yaṅ ruṅ ba byuṅ ba de gal te legs par gsuṅs pa’i (2) chos ’dul ba la rab tu ’byuṅ ba daṅ bsñen par rdzogs pa dge sloṅ gi dṅos po ’tshal na | rab tu dbyuṅ bar bgyi’am | rab tu dbyuṅ ba mi bgyi |  ñe ba ’khor rab tu dbyuṅ bar mi bya’o || de lta bas na ’ga’ źig gi gan du rab tu ’byuṅ bar ’doṅ pa ’oṅs na | (3) des de la pham par ’gyur ba bźi las ltuṅ ba gaṅ yaṅ ruṅ ba byuṅ ba ma yin nam źes dri bar bya’o || ma dris par rab tu ’byin par byed na ’gal tshabs can du ’gyur ro || || 
buddho bhagavāṃ śrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme |  tatra bhagavān bhikṣūn āmantrayate sma | saced bhikṣavo ’darśanāyotkṣiptakaḥ pudgalo vibhrāntakaḥ punar āgatya brūyāt pravrājayantu mām āyuṣmanto drakṣyāmy āpattim iti | pravrājayitavyaḥ |  pravrājayitvā brūyād upasaṃpādayantu mām āyuṣmanto deśayiṣyāmy āpattim ity upasaṃpādayitavyaḥ  yady upasampanno brūyān na paśyāmy āpattim iti |  sacet saṃghasāmagrīm ārāgayati punar api adarśanāyotkṣiptavyo  no ced ārāgayiṣyat* saced upasampannaḥ sūpasampanno  durlabho hi pudgalasya svākhyāte dharmavinaye pravrajyopasaṃpad bhikṣubhāvaḥ  yathādarśanāyotkṣiptakaḥ evam apratikarmaṇāyotkṣiptakaḥ || || 
saṅs rgyas bcom ldan ’das mñan yod na rgyal byed kyi tshal mgon med zas sbyin gyi kun (4) dga’ rab na bźugs so ||  de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa | dge sloṅ dag gal te gaṅ zag ma mthoṅ bas gnas nas phyuṅ pa babs pa źig yaṅ phyir ’oṅs nas | tshe daṅ ldan pa dag ltuṅ ba mthoṅ gis bdag rab tu dbyuṅ bar gsol źes (5) zer na de rab tu dbyuṅ bar bya’o ||  rab tu phyuṅ nas tshe daṅ ldan pa dag ltuṅ ba bśags par byas | bdag bsñen par rdzogs par mdzad du gsol źes zer na bsñen par rdzogs par bya’o ||  ji ste bsñin par rdzogs nas ltuṅ ba ma mthoṅ ṅo źes zer na |  gal te dge ’dun (6) tshogs pa yod na yaṅ ma mthoṅ bas gnas nas dbyuṅ bar bya’o ||  gal te tshogs pa med la ji ste bsñen par rdzogs na legs par bsñen pa yin te |  ’di ltar gaṅ zag gis legs par gsuṅs pa’i chos ’dul ba la rab tu ’byud pa daṅ bsñen par rdzogs (7) pa dge sloṅ gi dṅos po rñed par dka’ ba yin pa’i phyir ro ||  ma mthoṅ bas gnas nas phyuṅ ba ji lta ba bźin du phyir mi ’chos pas gnas nas phyuṅ ba daṅ | sdig pa can gyi lta ba’i rnam pa mi gtoṅ pas gnas nas phyuṅ ba yaṅ de bźin no || || 
8  
sdom la |
lag (130a1]rdum dag daṅ rkaṅ rdum daṅ ||
lag sor zlum por ’jas pa daṅ ||
mchu med lus la rma mtshan can ||
rgan ches pa daṅ gźon ches daṅ ||
theṅ po smrad ’char źar ba daṅ ||
lag sor rdum spur mi’u thuṅ daṅ ||
lba ba lkugs pa ’on pa daṅ ||
rten [(2) ’phye daṅ ni rkaṅ ’bam daṅ ||
bud med kyis dub khur gyis dub ||
mi gaṅ lam gyis dub rnams daṅ ||
ya za ma lug gta’ gam daṅ ||
de lta bu yi mi rnams ni ||
draṅ sroṅ chen pos dgag pa mdzad ||
mdzes pa rab tu dbyuṅ ba daṅ ||
yoṅs su dag pa bsñen rdzogs (3) par||
rdzogs saṅs rgyas kyis rab mkhyen te ||
bden pa’i mtshan gyis bka’ stsal to || 
buddho bhagavāṃ śrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme |  ācaritaṃ ṣaḍvargikāṇāṃ yaṃ pravrājayaṃty upasaṃpādayanti vā sa tais sārdhaṃ tāvat saṃvasati yāvan na jānīte duṣṭhulasamudācārā eta iti |  yadā tu saṃjānīte tadā prakṛtisthair bhikṣubhis sārdhaṃ prativasati | nānyatra śāstur ājñayā tṛḥkālaṃ darśanāyopasaṃkrāmati |  tatas te saṃjalpaṃ kurvanti | nandopananda ete kālapātrikā jātāpahāriṇo yādṛśāṃ vayaṃ pravrājayāma ete ’paharanti idānīṃ tādṛśaṃ pravrājayāmo yo na kālapātrikair apahriyata iti | 
saṅs rgyas bcom ldan ’das mñan yod na rgyal byed kyi tshal mgon med zas spyin gyi kun dga’ ra ba na bźugs so ||  drug sde dag gi kun du spyod pa ni gaṅ rab tu byuṅ ba daṅ (4) bsñen par rdzogs par byas pa des ji srid du ’di dag ni gnas ṅan len kun du spyod pa dag yin no źes bya bar mi śes pa de srid du de de dag daṅ lhan cig gnas par byed la |  gaṅ gi tshe śes par gyur pa de’i tshe dge sloṅ raṅ bźin du gnas pa dag daṅ lhan cig gnas par byed de | (5) ston pa’i bka’ luṅ gis dus gsum du ’gro ba’i phyir blta ba ’ba’ źig byed do ||  de nas de dag gis gros bya bar brtsams pa | dga’ bo ñe dga’ lhuṅ bzed nag po can ’di dag ni btsas ’phrog pa daṅ ’dra ste | bdag cag gis rab tu phyuṅ pa rnams ’di dag gis ’phrog (6) par byid kyis | da ni lhuṅ bzed nag po can rnams kyis dbrog par mi ’gyur ba gaṅ yin pa de ’dra ba rab tu dbyuṅ bar bya’o źes gros byas so || 
yāvad apareṇa samayena upanandena paribhramatā hastacchinnakaḥ puruṣo dṛṣṭaḥ uktaś ca bhadramukha kimarthaṃ na pravrajasīti | 
ji tsam dus gźan źig na ñe dga’ kun du ’khyam pas mi lag rdum źig mthoṅ nas smras pa | bźin bzaṅs ci’i phyir rab tu mi (7) ’byuṅ | 
sa kathayaty ārya ko māṃ hastavikalaṃ pravrājayatīti | 
des smras pa | ’phags pa bdag lag pa ma tshaṅ ba su źig gis rab tu ’byin par bgyid | 
upanandaḥ kathayati bhadramukha karuṇāprabhāvitaṃ bhagavataś śāsanam ahaṃ te pravrājayāmīti | 
ñe dga’as smras pa | bźin bzaṅs bcom ldan ’das kyi bstan pa la thugs rjes rab tu phye ba yin gyis | kho bos khyod rab tu dbyuṅ bar bya’o źes 
sa tena pravrājita upasaṃpādito 
des de rab tu phyuṅ (130b1) źiṅ bsñen par rdzogs par byas so || 
tato dvau trīn vā divasān āsamudācārikān dharmāṃ śikṣayitvābhihito bhadramukha na mṛgo mṛgaṃ puṣṇāti vistīrṇā śrāvastī svo gocaraḥ pitryo viṣayaḥ piṇḍapātam aṭitvā jīvikāṃ kalpayasveti | 
de nas źag gñis sam gsum źig kun du spyod pa’i chos rnams bslabs nas smras pa | bźin bzaṅs ri dgas kyis ri dgas mi sos | mñan yod rgya che la raṅ gi spyod yul daṅ yab kyi spyod yul yin pas bsod sñoms rgyus (2) la ’tsho bar gyis śig | 
sa kathayaty upādhyāya kathaṃ piṇḍapātam aṭāmīti | 
des smras pa | mkhan po ji ltar bsod sñoms rgyu ba ra bgyi | 
sa kathayaty etāvat tvaṃ na parijñāyate ahaṃ te kathayāmīti | 
des smras pa | khyod kyis de tsam yaṅ mi śes sam | ṅas khyod la bstan par bya’o źes 
tena tasya rajjvā nivāsanaṃ baddhaṃ kaṇṭakaiś cīvaraṃ prāvṛtaṃ | vāme bāhau pātrapoṇikā nyastā | dakṣiṇe bāhau khakkharako baddhaḥ 
des de’i śam thams ni srad bus bciṅs | chos gos ni tsher mas gtur te bskon | dbuṅ (3) pa g-yon par ni lhuṅ bzed kyi snod bźag | dpuṅ pa g-yas par ni khar gsil btags so || 
tato ’sau śrāvastīṃ gocarāya prasṛto mātṛgrāma urasi prahāraṃ datvā kathayati | ārya kena te pravrajitasya hastau cchinnāv iti | 
de nas de mñan yod du spyod yul du źugs pa daṅ bud med kyis braṅ brduṅs nas smras pa | ’phags pa sus khyod rab tu byuṅ ba’i lag pa gñis bcad | 
sa kathayaty āgārikasya me cchinnau na pravrajitasya | 
des smras pa | sriṅ mo (4) khyim ba nas kho bo’i lag pa chad de | rab tu byuṅ nas chad pa ma yin no || 
kena pravrājitaḥ 
sus rab tu phyuṅ | 
sa kathayaty upādhyāyopanandena | 
des smras pa | mkhan po ñe dga’as so || 
tāḥ kathayanti taṃ duṣṭhulasamudācāraṃ muktvā ko ’nya evaṃvidhaṃ pravrājayiṣyaty etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
de rnams kyis smras pa | gnas ṅan len kun du spyod pa de ma gtogs pas gźan su źig ’di lta bu rab tu ’byin par byed ces zer (5) pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol ba daṅ | 
bhagavān saṃlakṣayati | yaḥ kaścid ādīnavo bhikṣavaḥ hastacchinnakaṃ pravrājayanti | 
bcom ldan ’das kyis dgoṅs pa | ñes dmigs gaṅ cuṅ zad ci byuṅ ba de ni dge sloṅ dag lag rdum rab tu ’byin pa las byuṅ ba yin no sñam nas 
bhagavān āha | na bhikṣuṇā hastacchinnakaḥ pravrājayitavyaḥ upasaṃpādayitavyo vā bhikṣur hastacchinnakaṃ pravrājayaty upasaṃpādayati sātisāro bhavati || 
bka’ stsal pa | dge sloṅ dag de lta bas na dge (6) sloṅ gis lag rdum rab tu dbyuṅ bar mi bya bsñen par rdzogs par mi bya’o || rab tu ’byin par byed | bsñen par rdzogs par byed na ’gal tshabs can du ’gyur ro || 
yathā hastacchinnaka evaṃ pādacchinnakāḥ aṅgulīphaṇahastakāḥ anoṣṭhā lakṣaṇāhatāḥ kaśāhatāḥ citrāṅgāḥ ativṛddhāś ca na pravrājayitavyāḥ atibālāṃ pravrājayanti te sāṃghikaṃ śayanāsanam uccāraprasrāveṇa nāśayanti | 
lag rdum ji lta ba de bźin du rkaṅ rdum daṅ | lag sor zlum por ’jas pa daṅ | mchu med pa daṅ | lus (7) la rma mtshan can daṅ | rgan ches pa dag kyaṅ de bźin no || dge sloṅ dag gźon ches pa dag rab tu ’byin par byed nas de dag gis dge ’dun gyi gnas mal bśaṅ gcis ma ruṅ par byed nas | 
bhagavān āha || te ’pi na pravrājayitavyāḥ khaṃjāṃ pravrājayanti | 
bcom ldan ’das kyis bka’ stsal pa | de dag kyaṅ rab tu dbyuṅ bar mi bya’o || (131a1) theṅ po dag rab tu ’byin pa ’byed nas 
bhagavān āha || na pravrājayitavyāḥ kāṇḍarīkakāṇakuṇikubjavāmanagalagaṇḍajaḍamūkaphakkabadhirapīṭhasarpiślīpadāṃ pravrājayanti | 
bcom ldan ’das kyis bka’ stsal pa | de dag phyaṅ rab tu dbyuṅ bar mi bya’o || sman ’chal daṅ | źar ba daṅ | lag sor rdum po daṅ | sgur po daṅ | mi’u thuṅ daṅ | lṅa ba can daṅ | lkugs pa daṅ | (2) ’on pa daṅ | rten ’phye daṅ | rkaṅ ’bam dag rab tu ’byin par byed nas 
bhagavān āha | evaṃvidhā api na pravrājayitavyāḥ pravrājayanti sātisārā bhavanti | 
bcom ldan ’das kyis bka’ stsal pa | de lta bu dag kyaṅ rab tu dbyuṅ bar mi bya’o || rab tu ’byin par byed na ’gal tshabs can du ’gyur ro || 
bhikṣavas strīcchinnāṃ bhāracchinnāṃ mārgacchinnāṃ kandalīcchinnakatālamuktakāṃ pravrājayanti 
dge sloṅ dag bud med kyis dub pa daṅ | khur (3) gyis dub pa daṅ | lam gyis du pa daṅ | ya za ma lug daṅ | gta’ gam pa dag rab tu ’byin par byed nas 
bhagavān āha | evaṃvidhā pi na pravrājayitavyāḥ pravrājayanti sātisārā bhavanti || 
bcom ldan ’das kyis bka’ stsal pa | de lta bu dag kyaṅ rab tu dbyuṅ bar mi bya’o || rab tu ’byin par byed na ’gal tshabs can du ’gyur ro || 
bhikṣavaḥ kuṣṭhagaṇḍakiṭibhakilāsadadrūkaṇḍūrajatavicarcikākṣayakāsaśvāsaśoṣāpasmārāṭakkarapāṇḍurogagulmabhagandarābhibhūtāṃ pravrājayanti | 
No Tibetan 
bhagavān āha [|]| evaṃvidhā pi na pravrājayitavyāḥ pravrājayanti sātisārā bhavanti || || 
No Tibetan 
uddānam* ||
hastacchinnāḥ pādacchinnā aṅgulīphaṇahastakāḥ
anoṣṭhakāś ca citrāṅgāḥ ativṛddhātibālakāḥ
evaṃvidhā hi puruṣāḥ pratikṣiptā maharṣiṇā | ||
ye cānye bahavaḥ proktāḥ khañjastrīvāmanādayaḥ
te ’pi na pravrājayitavyā iti samādiṣṭaṃ maharṣiṇā | ||
prāsādikasya pravrajyā pariśuddhasyopasampadā |
ākhyātā satyanāmnā vai sambuddhena prajānatā | || || 
 
bsdu (4) bar bya ba’i skabs so || 
Pravrajyāvastu samāptam* || || 
rab tu ’byuṅ ba’i gźi rdzogs sho || || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login