You are here: BP HOME > TLB > MSV 1,01: Pravrajyāvastu > fulltext
MSV 1,01: Pravrajyāvastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPravrajyavastupiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionHistorical events
Click to Expand/Collapse OptionŚāriputra
Click to Expand/Collapse OptionMaudgalyāyana
Click to Expand/Collapse OptionMaudgalyāyana and Śāriputra searching for teachers of various philosopical creeds
Click to Expand/Collapse OptionThe conversion of Maudgalyāyana and Śāriputra
Click to Expand/Collapse OptionThe conversion of Koṣṭhila
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionWhy Śāriputra was wise 1
Click to Expand/Collapse OptionWhy Śāriputra was neither rich nor poor
Click to Expand/Collapse OptionWhy Śāriputra was wise 2
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 1
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 2
Click to Expand/Collapse OptionWhy Koṣṭhila is pratisaṃvedin
Click to Expand/Collapse OptionRules for pravrajyā and upasaṃpadā
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionMaudgalyāyana’s journey to Hell and Heaven
Click to Expand/Collapse OptionĀnanda’s two nephews
Click to Expand/Collapse OptionBuddha’s smile
Click to Expand/Collapse OptionNāgakumāra
Click to Expand/Collapse OptionSaṃgharakṣitāvadāna
Click to Expand/Collapse OptionWhy Saṃgharakṣita was born in a rich family
Click to Expand/Collapse OptionNāgakumārāvadāna
Click to Expand/Collapse OptionRule against ordination of Tīrthkas
Click to Expand/Collapse OptionMātṛghātaka
Click to Expand/Collapse OptionPitṛghātaka
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse Optionānantaryāni karmāṇi, pārājika, utkṣepaṇīya
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionBodily imperfections
bhikṣavas saṃśayajātās sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ |  kutra bhadanta nirmitena nāgakumāreṇa tatprathamataraṃ śraddhā pratilabdhā |  bhagavān āha | asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka udapādi tathāgato ’rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān sa viṃśatibhikṣusahasraparivāro vārāṇasīṃ nagarīm upaniśṛya viharati ṛṣivadane mṛgadāve | 
dge sloṅ rnams the tshom skyes nas the tshom thams (117b1) cad gcod pa saṅs rgyas bcom ldan ’das la źus pa |  btsun pa klu gźon nu sprul pas daṅ po gaṅ du dad pa thob par gyur |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag bskal pa bzaṅ po ’di ñid la skye dgu’i tshe lo ñi khri thub pa na | ston pa de bźin gśegs (2) pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas rig pa daṅ źabs su ldan pa | bde bar gśegs pa | ’jig rten mkhyen pa | skyes bu ’dul ba’i kha lo sgyur ba | bla na med pa | lha daṅ mi rnams kyi ston pa saṅs rgyas bcom ldan ’das ’od sruṅ źes bya ba (3) ’jig rten du byuṅ ste | de dge sloṅ ñi khri’i ’khor daṅ | bā rā ṇa sī na draṅ sroṅ smra ba ri dgas kyi nags na ñe bar rten ciṅ bźugs so || 
sa evaṃ śrāvakāṇāṃ dharmaṃ deśayati etāni bhikṣavo ’raṇyāni vṛkṣamūlāni śūnyāgārāṇi parvatakandaragiriguhāpalālapuṃjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni dhyāyata bhikṣavo mā pramādyata mā paścād vipratisāriṇo bhaviṣyatha : asmākam iyam anuśāsanam iti |    tatra kecid bhikṣavaḥ sumerupariṣaṇḍāyāṃ dhyāyanti | kecin mandākinyāḥ puṣkariṇyās tīre kecid anavatapte mahāsarasi kecit saptasu kāṃcanamayeṣu parvateṣu | kecit tāsu tāsu grāmanigamarājarāṣṭradhānīṣu |  yāvad anyatamo ’cirajātako nāgakumāras suparṇinā pakṣirājena sumerupariṣaṇḍāyāṃ upariṣṭād apahṛyaṃ tena bhikṣavo dhyānayogam anuyuktāś śānteneryāpathena dṛṣṭāḥ  tato ’sya cittam abhiprasannaṃ  sa prasādajātaś cittam utpādayati | muktā ete mahātmāna evaṃvidhād duḥkhaviśeṣād iti |  sa teṣu cittam abhiprasādya kālagato vārāṇasyām anyatamasmiṃ ṣaṭkarmanirate brāhmaṇakule pratyājātaḥ yāvad unnīto vardhito mahān saṃvṛttaḥ 
de ñan thos rnams la dge sloṅ dag dgon pa daṅ | śiṅ druṅ daṅ | khyim gyis stoṅ pa daṅ | ri su la daṅ | ri phug daṅ | rtswa (4) spyil daṅ | bla gab med pa daṅ | ṅur khrod daṅ | nags khrod daṅ | ri druṅ daṅ | bas mtha’i gnas mal ’di dag tu bsam gtan gyis śig | dge sloṅ dag bag yod par sgrubs la phyis ’gyod par mi ’gyur bar gyis śig | ’di ni ṅa’i gdams ṅag daṅ rjes (5) su bstan pa yin no źes chos ston par mdzad do ||  bcom ldan ’das kyis dge sloṅ rnams la de skad ces bka’ stsal nas | dge sloṅ rnams dgon pa daṅ | śiṅ druṅ daṅ | khyim gyis stoṅ pa daṅ | ri sul daṅ | ri phug daṅ | rtswa sbyil daṅ | bla gab med pa (6) daṅ | dur khrod daṅ | nags khrod daṅ | ri druṅ daṅ | bas mtha’i gnas mal dag tu źugs so ||  kha cig ni ri rab kyi bar rim na bsam gtan byed ||kha cig ni gser gyi ri bdun po dag na | kha cig ni mtsho chen po ma dros pa na | kha cig ni rdziṅ bu dal gyis (7) ’bab na | kha cig ni rnal ’byor pa’i skye bo daṅ rjes su mthun pa’i groṅ daṅ | groṅ rdal daṅ | yul daṅ | yul ’khor daṅ | rgyal po’i pho braṅ gi phyogs de daṅ de dag na bsam gtan byed do ||  ji tsam na klu gźon nu skyes nas riṅ po ma lon pa źig ’dab chags kyi (118a1) rgyal po ’dab bzaṅs kyis ri rab gyi baṅ rim gyi steṅ du draṅs pa daṅ | ji tsam na des dge sloṅ spyod lam źi bas bsam gtan daṅ | klog pa daṅ | rnal ’byor la rjes su brtson pa dag mthoṅ ṅo ||  mthoṅ nas kyaṅ de’i sems mṅon par dad par gyur to ||  (2) de sems dad pa skyes nas ’phags pa bdag ñid chen po ’di dag ni sdug bsṅal gyi bye brag ’di lta bu las grol pa yin no sñam du sems skyed par byed ciṅ |  de de dag la sems mṅon par dad par byas nas dus la bab pa daṅ | las drug la brtson pa’i bram ze’i khyim źig tu (3) skyes nas ji tsam na bsriṅs śiṅ bskyed de chen por gyur to || 
so ’pareṇa samayena bhagavataḥ kāśyapasya samyaksaṃbuddhasya śāsane pravrajitaḥ tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam  arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcanaḥ ākāśapāṇitalasamacitto vāsīcandanakalpo ’vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo ’bhivādyaś ca saṃvṛttaḥ  samanvāharati | kuto ’haṃ cyutaḥ kutropapannaḥ kena karmaṇeti |  sa paśyati tiryagbhyaś cyuto manuṣyeṣūpapannaḥ mahāśrāvakeṣu cittam abhiprasādya iti |  sa mātāpitarau samanvāharati | kutra me mātāpitarāv iti yāvat paśyati nāgabhavane nāgayonyāṃ rudantau tiṣṭhataḥ  sa riddhyā tatra gatvā praṣṭum ārabdhaḥ amba tāta kimarthaṃ rudyate |  tau kathayata āryācirajātako ’smākaṃ nāgakumāras suparṇinā pakṣirājenāpahṛto na jñāyate kvāsāv iti |  sa kathayaty aṃba tāta aham evāsau cyutaḥ kālagataḥ ṣaṭkarmanirate brāhmaṇakule pratyājātaḥ kāśyapasya samyaksaṃbuddhasya śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtaṃ |  ārya āścaryam etad adbhutaṃ tādṛśo ’sau duṣṭa āsīd yasya vayaṃ sugatim api na saṃbhāvayāmaḥ prāg evārhatvaṃ evaṃvidhās tvayā guṇagaṇā adhigatāḥ adhigatāḥ  ārya tvaṃ piṇḍakenārthī vayam api puṇyena ihaiva tvam āgatya divase divase bhaktakṛtyaṃ kṛtvā gaccheti |  tenādhivāsitam* sa nāgabhavane divyāṃ sudhāṃ paribhujya paribhujya prakrāmati | 
de dus gźan źig na bcom ldan ’das yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gi gsuṅ rab la rab tu byuṅ nas des brtson pa daṅ | ’bad pa daṅ | brtsal bas ñon moṅs pa thams cad spaṅs pas (4) dgra bcom pa ñid mṅon du byas te |  dgra bcom pa khams gsum pa las ’dod chags daṅ bral ba | bod ba daṅ gser du mñam pa | nam mkha’ daṅ lag mthil du mtshuṅs pa’i sems daṅ ldan pa | tsad dan daṅ ste’ur mñam pa | rig pas sgo ṅa’i sbu pas dral (5) bar gyur ciṅ | rig pa daṅ | mṅon par śes pa daṅ | so so yaṅ dag par rig pa thob pa | srid pa daṅ | ’dod pa’i rñed pa daṅ bkur sti la rgyab kyis phyogs pa | dbaṅ po daṅ | ñe dbaṅ daṅ bcas pa’i lha rnams kyis mchod par bya ba daṅ | rjed par bya ba daṅ | (6) mṅon du smra bar bya bar gyur to ||  des bsams pa | bdag ga las śi ’phos | gaṅ du skyes | las gaṅ gis byas sñam na |  des dud ’gro nas śi ’phos śiṅ mi rnams kyi naṅ du skyes pa daṅ | ñan thos chen po rnams la sems mṅon par dad par byas pas skyes par (7) mthoṅ ṅo ||  des pha ma la bsams te | bdag gi pha ma ga la ’dug sñam na | klu’i gnas na ’dug par mthoṅ ṅo || ci byed sñam na | klu’i skye gnas na du źiṅ ’dug par mthoṅ nas  de rdzu ’phrul gyis der soṅ ste dri bar brtsams pa | yab yum ci’i slad du bśum |  de gñis (118b1) kyis smras pa | ’phags pa bdag cag gi klu gźon nu skyes nas riṅ po ma lags pa źig ’dab chags kyi rgyal po ’dab bzaṅs kyis phrogs na | de gar mchis ma ’tshal to ||  des smras pa | yab yum de ni bdag ñid lags te | śi źiṅ dus la bab nas las (2) drug la brtson pa’i bram ze’i khyim du skyes te | yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gi bstan pa la rab tu byuṅ nas ñon moṅs pa thams cad spaṅs pas dgra bcom pa ñid mṅon du bgyis so ||  ’phags pa de ’dra bar skyon chags par gyur pa de bdag cag gis (3) bde ’gror mchi bar yaṅ ma bsams na | dgra bcom pa lta ci sa te | de ni do mtshar daṅ rmad du byuṅ ba lags na | khyod kyis yon tan gyi tshogs de lta bu brñes sam | thob bo ||  ’phags pa khyod ni bsod sñoms bźed pa lags la | bdag cag no bsod (4) nams ’tshal ba lags kyis | khyod ’di ñid du gdugs re re źiṅ gśegs te | źal zas kyi bya ba mdzod la bźud cig |  des daṅ du blaṅs nas des rtag par klu’i gnas su bdud rtsi bros śiṅ ldog par byed do || 
tasya sārdhaṃvihārī śrāmaṇeraka āsīt* sa bhikṣubhir uktaḥ śrāmaṇeraka ayaṃ tavopādhyāyaḥ kutra bhuktvā āgacchati |  sa kathayati na jāne |  te kathayanti nāgabhavane divyāṃ sudhāṃ paribhujya paribhujyāgacchati tvaṃ kasmān na gacchasīti |  sa kathayati maharddhiko ’sau mahānubhāvo yena gacchaty ahaṃ kathaṃ gacchāmīti |  te kathayanti | yadāyaṃ riddhyā gacchati tadā tvam asya cīvarakarṇakaṃ grahīṣyasīti |  sa kathayati mā pateyaṃ |  bhadramukha yadi sumeruḥ parvatarājas tasya cīvarakarṇake nibadhyeta so ’pi na patet prāg eva tvam iti |  sa taiḥ protsāhito yatra sthāne sa riddhyā antardhīyate tatra gatvāvasthitaḥ sa cāntardhīyate | tena cīvarakarṇakaṃ gṛhītaṃ | tāv upari vihāyasā prakrāntau |  yāvan nāgair dṛṣṭvā tayor arthe dve āsane prajñapte dvau maṇḍalakau saṃmṛṣṭau |  sa saṃlakṣayati kasyārthe idam aparam āsanaṃ prajñaptaṃ maṇḍalakaś ca saṃmṛṣṭas sa pṛṣṭhato vyavalokayitum ārabdho yāvat paśyati taṃ śrāmaṇerakaṃ sa kathayati putra tvam apy āgataḥ upādhyāya āgataḥ śobhanam* | 
de’i lhan cig gnas pa’i dge tshul de la dge (5) sloṅ rnams kyis smras pa | dge tshul khyod kyi mkhan po ’di gaṅ du zos śiṅ ’oṅ |  des smras pa | ma ’tshal to ||  de dag gis smras pa | klu’i gnas su lha’i bdud rtsi zos śiṅ ’oṅ na khyod ci’i phyir mi ’gro |  des smras pa | de ni rdzu ’phrul che ba mthu che ba lags pas (6) des mchi na bdag ñid ji ltar mchi |  de dag gis smras pa | gaṅ gi tshe ’di rdzu ’phrul gyis ’gro ba de’i tshe na khyod kyis ’di’i chos gos kyi grwas zuṅ śig |  des smras pa | mi ltuṅ ṅam |  bźin bzaṅs gal te de’i chos gos kyi grwa la ri’i rgyal por rib btags na (7) de yaṅ mi ltuṅ na khyod lta ci smos |  de dag gis de spro bar byas nas | gnas gaṅ du de rdzu ’phrul gyis mi snaṅ bar byed pa der soṅ ste bsdaṅ pa daṅ | de yaṅ mi snaṅ bar byed nas | des kyaṅ chos gos kyi grwa nas bzuṅ ste | de gñas steṅ gi nam mkha’ la doṅ ṅo ||  ji tsam (119a1) na klu rnams kyis mthoṅ nas de gñis kyi phyir stan gñis bśams śiṅ dkyil ’khor yaṅ gñis byas so ||  des bsams pa | ci’i phyir stan bśams pa daṅ | dkyil ’khor gźan ’di byas sñam nas | des rgyal tu blta bar brtsams pa daṅ | (2) ji tsam na dge tshul de mthoṅ nas | des smras pa | bu khyod kyaṅ ’oṅs sam | mkhan po mchis so || legs so || 
nāgās saṃlakṣayanti | ayam āryo maharddhiko mahānubhāvaḥ śakṣyate divyāṃ sudhāṃ jarayituṃ ayam anyo na śakṣyate asya prākṛtāhāro deya iti |  tair ekasya divyā sudhā dattā | śrāmaṇerasya prākṛtāhāraḥ 
klu rnams kyis bsams pa | ’phags pa ’di ni rdzu ’phrul che ba mthu che ba yin pas lha’i bdud rtsi źu bar nus na | ’phags pa ’dis ni źu bar mi nus kyis | (3) ’di la kha zas tham la bskyin par bya’o sñam nas |  de rnams kyis gcig la ni lha’i bdud rtsi byin no || dge tshul la ni kha zas tha mal pa byin no || 
sa śrāmaṇerakas tasya pātragrāhakas tenopādhyāyasantakaṃ pātraṃ gṛhītaṃ |  tasmiṃ odanasitthako lagnas tenāsau śrāmaṇerakena mukhe prakṣipta āsvādayati divyāṃ sudhāṃ |  sa saṃlakṣayati nāgā matsariṇaḥ ekatra niṣaṇṇayor ekasya divyā sudhā dattā śrāmaṇerasya prākṛtam āhāraṃ 
dge tshul de de’i lhuṅ bzed thogs pa yin pas des mkhan po la lhuṅ bzed blaṅs pa daṅ |  de ’bras can gyi gzegs ma (4) gcig chags nas | dge tshul des de khar bcug ste myaṅs na lha’i bdud rtsi yin nas |  des bsams pa | klu rnams ni ser sna can yin te | lhan cig tu ’khod pa gñis la | gcig la ni kha zas tha mal pa byin no sñam mo || (5) 
tatas tena saṃjātāmarṣeṇa mithyāpraṇidhānaṃ kṛtaṃ | yan mayā bhagavati kāśyape samyaksaṃbuddhe anuttare dakṣiṇīye brahmacaryaṃ caritaṃ anenāhaṃ kuśalamūlena etan nāgam asmān nāgabhavanāc cyāvayitvā atraivopapadyeyam iti | 
de nas de mi bzod pa skyes pas de dag gis bcom ldan ’das yaṅ dag par rdzogs pa’i saṅs rgyas yon gnas blan med pa ’od sruṅ gi spyan sṅar tshaṅs par spyod pa spyad pa gaṅ yin pa’i dge pa’i rtsa ba ’dis bdag klu ’di gnas ’di nas ñams par byas te ’di ñid du skye bar gyur (6) cig ces smon lam log par btab po || 
atyudīrṇaparipūrṇāni karmāṇi śarīrasya nidhanaṃ nopekṣante |  tasya dṛṣṭa eva dharme ubhābhyāṃ pāṇibhyāṃ jalaṃ syanditum ārabdhaṃ |  nāgasyāpi śiro rujā bādhitum ārabdhā |  tena saṃlakṣitaṃ | sa kathayaty ārya anena śrāmaṇerakena naśobhanaṃ cittam utpāditaṃ nivartayatv enam iti |  sa taṃ śrāmaṇerakam idam avocat* putra apāyā hy ete naśobhanaṃ cittam utpāditaṃ nivartaya iti | 
las śin tu chen po yoṅs su rdzogs pa dag ni lus rje ba la mi ltos pas |  tshe de ñid la de’i lag pa gñis nas chu ’dzag par gyur ciṅ |  klu de yaṅ klad pa’i nad kyis btab par gyur nas  des ’phrigs te smras pa | ’phags (7) pa dge tshul ’dis sems mi bzaṅ pa bskyed kyis | ’di zlog śig |  des dge tshul de la ’di skad ces smras so || bu ’di dag la sems mi bzaṅ ba bskyed pa bzlog śig | 
sa gāthāṃ bhāṣate ||
dūrībhūtam idaṃ cittaṃ na śaknomi nivartituṃ |
iha sthasyaiva me yasmāt pāṇibhyāṃ syandate jalam iti || 
des tshigs su bcad pa smras pa |
sems ni thag riṅ gyur pa ste ||
’di ltar ’din gnas (119b1) bźin du ||
bdag gi lag tu chu ’dzags pas ||
bzlog par bgyi bar mi nus so || 
sa taṃ nāgaṃ tasmāt sthānāc cyāvayitvā tatraivopapannaḥ tatra bhikṣavas tena nāgakumāreṇa śraddhā pratilabdhā || || 
des kru de gnas da nas ñams par byas nas de ñid du skyes te | dge sloṅ dag klu gźon nu sprul pas daṅ por der dad pa thob par gyur to || || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login