You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(029) IV -- MAṄGALABUDDHAVAṂSO 
Koṇḍaññassa aparena Maṅgalo nāma nāyako / 
tamaṃ loke nihantvāna dhammokkam-abhidhārayi // Bv_4.1 // 
Atulā pi pabhā tassa jineh’ aññehi uttariṃ / 
candasuriyapabhaṃ hantvā dasasahassī virocati // Bv_4.2 // 
So pi buddho pakāsesi catusaccavar’ uttame / 
te te saccarasaṃ pītvā vinodenti mahātamaṃ // Bv_4.3 // 
Patvāna bodhim-atulaṃ paṭhame dhammadesane, / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_4.4 // 
Sur’ indadevabhavane buddho dhammam-adesayi,/ 
nava koṭisahassānaṃ dutiyābhisamayo ahu // Bv_4.5 // 
Yadā Sunando cakkavattī sambuddhaṃ upasaṅkami / 
tadā ahani sambuddho dhammabheriṃ var’ uttamaṃ // Bv_4.6 // 
Sunandassānucarā janatā tadāsuṃ navutikoṭiyo / 
sabbe pi te niravasesā ahesuṃ ehi-bhikkhukā // Bv_4.7 // 
Sannipātā tayo āsuṃ Maṅgalassa mahesino / 
Koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_4.8 // 
Dutiyo koṭisahassānaṃ tatiyo navutikoṭinaṃ / 
khīṇāsavānaṃ vimalānaṃ tadā āsi samāgamo // Bv_4.9 // 
Ahaṃ tena samayena Surucī nāma brāhmaṇo / 
ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū // Bv_4.10 // 
Tam-ahaṃ upasaṅkamma saraṇaṃ gantvāna satthuno / 
sambuddhapamukhaṃ saṅghaṃ gandhamālena pūjayiṃ, / 
pūjetvā gandhamālena gavapānena tappayiṃ // Bv_4.11 // 
So pi maṃ buddho vyākāsi Maṅgalo dvipad’ uttamo: / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_4.12 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_4.13 // 
(030) Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vataṃ adhiṭṭhāsiṃ dasapāramipūriyā // Bv_4.14 // 
Tadā pītim-anubrūhanto sambodhivarapattiyā / 
buddhe datvāna maṃ gehaṃ pabbajiṃ tassa santike // Bv_4.15 // 
Suttantaṃ vinayañcā’ pi navaṅgaṃ satthusāsanaṃ / 
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_4.16 // 
Tatth’ appamatto viharanto brahmaṃ bhāvetva bhāvanaṃ / 
abhiññāsu pāramiṃ gantvā brahmalokam-agacch’ ahaṃ // Bv_4.17 // 
Nagaraṃ Uttaraṃ nāma Uttaro nāma khattiyo / 
Uttarā nāma janikā Maṅgalassa mahesino // Bv_4.18 // 
Nava vassasahassāni agāraṃ ajjha so vasī / 
Yasavā Sucimā Sirimā tayo pāsāda-m-uttamā // Bv_4.19 // 
Samatiṃsasahassāni nāriyo samalaṅkatā / 
Yasavatī nāma nārī Sīvalo nāma atrajo // Bv_4.20 // 
Nimitte caturo disvā assayānena nikkhami / 
anūnakam-aṭṭhamāsaṃ padhānaṃ padahī jino // Bv_4.21 // 
Brahmunā yācito santo Maṅgalo lokanāyako / 
vatti cakkaṃ mahāvīro vane Sirivar’ uttame // Bv_4.22 // 
Sudevo Dhammaseno ca ahesuṃ aggasāvakā / 
Pālito nām’ upaṭṭhāko Maṅgalassa mahesino // Bv_4.23 // 
Sīvalā ca Asokā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato nāgarukkho ’ti vuccati // Bv_4.24 // 
Nando c’ eva Visākho ca ahesuṃ agg’ upaṭṭhakā / 
Anulā c’ eva Sutanā ca ahesuṃ agg’ upaṭṭhikā // Bv_4.25 // 
Aṭṭhāsiti ratanāni accuggato mahāmuni / 
tato niddhāvanti raṃsī anekasatasahassiyo // Bv_4.26 // 
Navuti vassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so taresi janataṃ bahuṃ // Bv_4.27 // 
Yathā pi sāgare ūmī na sakkā tā gaṇetuye / 
tath’ eva sāvakā tassa na sakkā te gaṇetuye // Bv_4.28 // 
(031) Yāva-d-aṭṭhāsi sambuddho Maṅgalo lokanāyako / 
na tassa sāsane atthi saṅkilesamaraṇaṃ tadā // Bv_4.29 // 
Dhamokkaṃ dhārayitvāna santāretvā mahājanaṃ / 
jalitvā dhūmaketū’ va nibbuto so mahāyaso // Bv_4.30 // 
Saṅkhārānaṃ sabhāvattaṃ dassayitvā sadevake / 
jalitvā aggikkhandho va suriyo atthaṅgato yathā, // Bv_4.31 // 
Uyyāne Vessare nāma buddho nibbāyi Maṅgalo / 
tatth’ eva tassa jinathūpo tiṃsayojana-m-uggato ti // Bv_4.32 // 
Maṅgalassa bhagavato vaṃso tatiyo