You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(071) XVIII -- TISSABUDDHAVAṂSO 
Siddhatthassa aparena asamo appaṭipuggalo / 
anantatejo amitayaso Tisso lok’ agganāyako // Bv_18.1 // 
Tam’ andhakāraṃ vidhametvā obhāsetvā sadevakaṃ / 
anukampako mahāvīro loke uppajji cakkhumā // Bv_18.2 // 
Tassāpi atulā iddhi atulaṃ sīlaṃ samādhi ca / 
sabbattha pāramiṃ gantvā dhammacakkam-pavattayi // Bv_18.3 // 
So buddho dasasahassimhi viññāpesi giraṃ suciṃ / 
koṭisatāni abhisamiṃsu paṭhame dhammadesane // Bv_18.4 // 
Dutiye navutikoṭiyo tatiye saṭṭhikoṭiyo / 
bandhanā so vimocesi sampatte naramarū tadā // Bv_18.5 // 
Sannipātā tayo āsuṃ Tisse lok’ agganāyake / 
khīṇāsavīnaṃ vimalānaṃ santacittāna tādinaṃ // Bv_18.6 // 
Khīṇāsavasahassānaṃ paṭhamo āsi samāgamo / 
navutisatasahassānaṃ dutiyo āsi samāgamo // Bv_18.7 // 
Asītisatasahassānaṃ tatiyo āsi samāgamo / 
khīṇāsavānaṃ vimalānaṃ pupphitānaṃ vimuttiyā // Bv_18.8 // 
Ahaṃ tena samayena Sujāto nāma khattiyo / 
mahābhogaṃ chaḍḍayitvā pabbajiṃ isipabbajaṃ // Bv_18.9 // 
Mayi pabbajite sante uppajji lokanāyako / 
buddho ’ti saddaṃ sutvāna pīti me upapajjatha // Bv_18.10 // 
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ / 
ubho hatthehi paggayha dhunamāno upāgamiṃ // Bv_18.11 // 
Catuvaṇṇaparivutaṃ Tissaṃ lok’ agganāyakaṃ / 
tam-ahaṃ pupphaṃ gahetvāna matthake dhārayiṃ jinaṃ // Bv_18.12 // 
So pi maṃ buddho vyākāsi janamajjhe nisīdiya: / 
dvenavute ito kappe ayaṃ buddho bhavissati // Bv_18.13 // 
(072) Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_18.14 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_18.15 // 
Khemakaṃ nāma nagaraṃ Janasandho nāma khattiyo / 
Padumā nāma janikā Tissassa ca mahesino // Bv_18.16 // 
Sattavassasahassāni agāraṃ ajjha so vasi / 
Guhāsela-Nāri-Nisabhā tayo pāsāda-m-uttamā // Bv_18.17 // 
Samatiṃsasahassāni nāriyo samalaṅkatā / 
Subhaddā nāma sā nārī Ānando nāma atrajo // Bv_18.18 // 
Nimitte caturo disvā assayānena nikkhami / 
anūnakaṃ aṭṭhamāsaṃ padhānaṃ padahī jino // Bv_18.19 // 
Brahmunā yācito santo Tisso lok’ agganāyako / 
vatti cakkaṃ mahāvīro Yasavatiyam-uttame // Bv_18.20 // 
Brahmadevo Udayo ca ahesuṃ aggasāvakā / 
Samaṅgo nām’ upaṭṭhāko Tissassa ca mahesino // Bv_18.21 // 
Phussā c’ eva Sudattā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato asano32 ’ti pavuccati // Bv_18.22 // 
Sambalo ca Sirī c’ eva ahesuṃ agg’ upaṭṭhakā / 
Kisāgotamī Upasenā ahesuṃ agg’ upaṭṭhikā // Bv_18.23 // 
So pi buddho saṭṭhiratano ahu uccattanena jino / 
anūpamo asadiso Himavā viya dissati // Bv_18.24 // 
Tassāpi atulatejassa āyu āsi anuttaro / 
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_18.25 // 
Uttamaṃ pavaraṃ seṭṭhaṃ anubhotvā mahāyasaṃ / 
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_18.26 // 
Valāhako va anilena suriyena viya ussavo / 
andhakāro va dīpena nibbuto so sasāvako // Bv_18.27 // 
Tisso jinavaro buddho Nandārāmamhi nibbuto / 
tatth’ eva tassa jinathūpo tīṇi yojana-m-ussito39 ’ti // Bv_18.28 // 
Tissassa bhagavato vaṃso sattarasamo 
(073) Blank Page.