You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(092) XXV -- KASSAPABUDDHAVAṂSO 
Koṇāgamanassa aparena sambuddho dvipad’ uttamo / 
Kassapo nāma nāmena dhammarājā pabhaṅkaro // Bv_25.1 // 
Sañchaḍḍitaṃ kulamūlaṃ bahūnaṃ pānabhojanaṃ / 
datvāna yācake dānaṃ pūrayitvāna mānasaṃ / 
usabho va ālakaṃ bhetvā patto sambodhim-uttamaṃ // Bv_25.2 // 
Dhammacakkappavattente Kassape lokanāyake / 
vīsatikoṭisahassānaṃ paṭhamābhisamayo ahu // Bv_25.3 // 
Catumāsaṃ yadā buddho loke carati cārikaṃ / 
dasakoṭisahassānaṃ dutiyābhisamayo ahu // Bv_25.4 // 
Yamakaṃ vikubbanaṃ katvā ñāṇadhātum-pakittayi / 
pañcakoṭisahassānaṃ tatiyābhisamayo ahu // Bv_25.5 // 
Sudhammadevapure ramme tattha dhammaṃ pakāsayi / 
tīṇī koṭisahassānaṃ devānaṃ bodhayī jino // Bv_25.6 // 
Naradevassa yakkhassa apare dhammadesane / 
etesānaṃ abhisamayā gaṇanāto asaṅkhiyā // Bv_25.7 // 
Tassāpi devadevassa eko āsi samāgamo / 
khīṇasavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_25.8 // 
Vīsatibhikkhusahassānaṃ tadā āsi samāgamo / 
atikkantabhavakantānaṃ hirisīlena tādinaṃ // Bv_25.9 // 
Ahaṃ tadā māṇavako Jotipālo ’ti vissuto / 
ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū // Bv_25.10 // 
Lakkhaṇe itihāse ca sadhamme pāramiṅgato / 
bhumm’ antalikkhe kusalo katavijjo anāvayo // Bv_25.11 // 
Kassapassa bhagavato Ghaṭīkāro nām’ upaṭṭhako / 
sagāravo sappatisso nibbuto tatiye phale // Bv_25.12 // 
Ādāya maṃ Ghaṭīkāro upagañchi Kassapaṃ jinaṃ / 
tassa dhammaṃ suṇitvāna pabbajiṃ tassa santike // Bv_25.13 // 
(093) Āraddhaviriyo hutvā vattāvattesu kovido / 
na kvāpi parihāyāmi pūremi jinasāsanaṃ // Bv_25.14 // 
Yāvatā buddhabhaṇitaṃ navaṅgaṃ satthusāsanaṃ / 
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_25.15 // 
Mama acchariyaṃ disvā so pi buddho viyākari: / 
imamhi Bhaddake kappe ayaṃ buddho bhavissati // Bv_25.16 // 
Ahu Kapilavhaye ramme nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ, // Bv_25.17 // 
Ajapālarukkhamūle nisīditvā tathāgato / 
tattha pāyasam-paggayha Nerañjaram-upehiti // Bv_25.18 // 
Nerañjarāya tīramhi pāyāsaṃ paribhuñjiya / 
paṭiyattavaramaggena bodhimaṇḍam-upehiti // Bv_25.19 // 
Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ nar’ uttamo / 
aparājitaṭhānamhi bodhipallaṅka-m-uttame / 
pallaṅkena nisīditvā bujjhissati mahāyaso // Bv_25.20 // 
Imassa janikā mātā Māyā nāma bhavissati / 
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_25.21 // 
Anāsavā vītarāgā santacittā samāhitā / 
Kolito Upatisso ca aggā hessanti sāvakā // Bv_25.22 // 
Ānando nām’ upaṭṭhāko upaṭṭhissati taṃ jinaṃ / 
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā, // Bv_25.23 // 
Anāsavā vītarāgā santacittā samāhitā / 
bodhi tassa bhagavato assattho ’ti pavuccati // Bv_25.24 // 
Citto ca Hatthāḷavako aggā hessant’ upaṭṭhakā / 
Nandamātā Uttarā ca aggā hessant’ upaṭṭhikā // Bv_25.25 // 
Idaṃ sutvāna vacanaṃ asamassa mahesino / 
āmoditā naramarū: buddhabīj’ aṅkuro ayaṃ // Bv_25.26 // 
Ukkuṭṭhisaddā vattanti apphoṭhenti hasanti ca / 
katañjalī namassanti dasasahassī sadevakā: // Bv_25.27 // 
Yad’ imassa lokanāthassa virajjhissāma sāsanaṃ / 
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_25.28 // 
(094) Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya / 
heṭṭhā titthe gahetvāna uttaranti mahānadiṃ, // Bv_25.29 // 
Evam-eva mayaṃ sabbe yadi muñcām’ imaṃ jinaṃ / 
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_25.30 // 
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_25.31 // 
Evaṃ ahaṃ saṃsaritvā parivajjento anācaraṃ / 
dukkarañ ca kataṃ mayhaṃ bodhiyā yeva kāraṇā // Bv_25.32 // 
Nagaraṃ Bārāṇasī nāma Kikī nām’ āsi khattiyo / 
vasati tattha nagare sambuddhassa mahākulaṃ // Bv_25.33 // 
Brāhmaṇo Brahmadatato ca āsi buddhassa so pitā / 
Dhanavatī nāma janikā Kassapassa mahesino // Bv_25.34 // 
Duve vassasahassāni agāraṃ ajjha so vasi / 
Haṃso Yaso Sirinando tayo pasāda-m-uttamā // Bv_25.35 // 
Tisoḷasasahassāni nāriyo samalaṅkatā / 
Sunandā nāma sā nārī Vijitaseno nāma atrajo // Bv_25.36 // 
Nimitte caturo disvā pāsādenābhinikkhami / 
sattāhaṃ padhānacāraṃ acarī puris’ uttamo // Bv_25.37 // 
Brahmunā yācito santo Kassapo lokanāyako / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_25.38 // 
Tisso ca Bhāradvājo ca ahesuṃ aggasāvakā / 
Sabbamitto upaṭṭhāko Kassapassa mahesino // Bv_25.39 // 
Anulā ca Uruvelā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato nigrodho ’ti pavuccati // Bv_25.40 // 
Sumaṅgalo Ghaṭikāro ca ahesuṃ agg’ upaṭṭhakā / 
Vijitasenā ca Bhaddā ca ahesuṃ agg’ upaṭṭhikā // Bv_25.41 // 
Uccattanena so buddho vīsatiratanam-uggato / 
vijjulaṭṭhī va ākāse cando va gahapūrito // Bv_25.42 // 
Vīsativassasahassāni āyu tassa mahesino / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_25.43 // 
(095) Dhammataḷākaṃ māpetvā sīlaṃ datvā vilepanaṃ / 
dhammadussaṃ nivāsetvā dhammamālaṃ virājiya,// Bv_25.44 // 
Dhammavimalam-ādāsaṃ ṭhapayitvā mahājane: / 
keci nibbānaṃ patthentā passantu me alaṅkaraṃ // Bv_25.45 // 
Sīlakañcukaṃ datvāna jhānakavacavammitaṃ / 
dhammacammaṃ pārupitvā datvā sannāham-uttamaṃ, // Bv_25.46 // 
Satiphalakaṃ datvāna tikhiṇañāṇakuntimaṃ / 
dhammakhaggavaraṃ datvā sīlasaṃsaggamaddanaṃ,// Bv_25.47 // 
Tevijjābhūsanaṃ datvā āvelaṃ caturo phale / 
chaḷabhiññābharaṇaṃ datvā dhammapupphapilandhanaṃ, // Bv_25.48 // 
Saddhammapaṇḍaraṃ chattaṃ datvā pāpanivāraṇaṃ / 
māpetvā abhayaṃ pupphaṃ nibbuto so sasāvako // Bv_25.49 // 
Eso hi sammāsambuddho appameyyo durāsado / 
eso hi dhammaratano svākkhāto ehipassiko // Bv_25.50 // 
Eso hi saṅgharatano suppaṭipanno anuttaro / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhāra // Bv_25.51 // 
Mahākassapo jino satthā Setavyārāmamhi nibbuto / 
tatth’ eva tassa jinathūpo yojan’ ubbedha-m-uggato ti // Bv_25.52 // 
Kassapassa bhagavato vaṃso catuvīsatimo 
(096) Blank Page.