You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(086) XXIII -- KAKUSANDHABUDDHAVAṂSO 
Vessabhussa aparena sambuddho dvipad’ uttamo / 
Kakusandho nāma nāmena appameyyo durāsado // Bv_23.1 // 
Ugghāṭetvā sabbabhavaṃ cariyā-pāramiṅgato / 
sīho va pañjaraṃ bhetvā patto sambodhim-uttamaṃ // Bv_23.2 // 
Dhammacakkappavattente Kakusandhe lokanāyake / 
cattārīsaṃ koṭisahassānaṃ paṭhamābhisamayo ahu // Bv_23.3 // 
Antalikkhamhi ākāse yamakaṃ katvā vikubbamaṃ / 
tiṃsakoṭisahassānaṃ bodhesi devamānuse // Bv_23.4 // 
Naradevassa yakkhassa catusaccappakāsane / 
dhammābhisamayo tassa gaṇanāto asaṅkhiyo // Bv_23.5 // 
Kakusandhassa bhagavato eko āsi samāgamo / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_23.6 // 
Cattālīsasahassānaṃ tadā āsi samāgamo / 
dantabhūmim-anuppattānaṃ āsavādi-gaṇakkhayā // Bv_23.7 // 
Ahaṃ tena samayena Khemo nāmāsi khattiyo / 
tathāgate jinaputte dānaṃ datvā anappakaṃ, // Bv_23.8 // 
Pattañca cīvaraṃ datvā añjanaṃ madhulaṭṭhikaṃ / 
im’ etaṃ patthitaṃ sabbaṃ paṭiyādemi varaṃ varaṃ // Bv_23.9 // 
So pi maṃ muni vyākāsi Kakusandho vināyako:1 / 
imamhi Bhaddake kappe ayaṃ buddho bhavissati // Bv_23.10 // 
Ahu Kapilavhaye ramme nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ,// Bv_23.11 // 
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_23.12 // 
Nagaraṃ Khemavatī nāma Khemo nāmās’ ahaṃ tadā / 
sabbaññutaṃ gavesanto pabbajiṃ tassa santike // Bv_23.13 // 
Brāhmaṇo Aggidatto ca āsi buddhassa so pitā / 
Visākhā nāma janikā Kakusandhassa mahesino // Bv_23.14 // 
(087) Vasī tattha Khemapure sambuddhassa mahākulaṃ / 
narānaṃ pavaraṃ seṭṭhaṃ jātimantaṃ mahāyasaṃ // Bv_23.15 // 
Catuvassasahassāni agāraṃ ajjha so vasi / 
Ruci-Suruci-Vaḍḍhamānā tayo pāsāda-m-uttamā // Bv_23.16 // 
Samatiṃsasahassāni nāriyo samalaṅkatā / 
Virocamānā nāma nārī Uttaro nāma atrajo // Bv_23.17 // 
Nimitte caturo disvā rathayānena nikkhami / 
anūnakaṃ aṭṭhamāsaṃ padhānaṃ padahī jino // Bv_23.18 // 
Brahmunā yācito santo Kakusandho lokanāyako / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_23.19 // 
Vidhuro Sañjīvanāmo ca ahesuṃ aggasāvakā / 
Buddhijo nām’ upaṭṭhāko Kakusandhassa satthuno // Bv_23.20 // 
Samā ca Campanāmā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato sirīso ’ti pavuccati // Bv_23.21 // 
Accuto ca Sumano ca ahesuṃ agg’ upaṭṭhakā / 
Nandā c’ eva Sunandā ca ahesuṃ agg’ upaṭṭhikā // Bv_23.22 // 
Cattārīsaratanāni accuggato mahāmuni / 
kanakappabhā niccharanti samantā dasayojanaṃ // Bv_23.23 // 
Cattārīsavassasahassāni āyu tassa mahesino / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_23.24 // 
Dhammāpaṇaṃ pasāretvā naranārīnaṃ sadevake / 
naditvā sīhanādañca nibbuto so sasāvako // Bv_23.25 // 
Aṭṭhaṅgavacanasampanno acchiddāni nirantaraṃ / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_23.26 // 
Kakusandho jinavaro Khemārāmamhi nibbuto / 
tatth’ eva tassa thūpavaro gāvutaṃ nabham-uggato ti // Bv_23.27 // 
Kakusandhassa bhagavato vaṃso dvāvīsatimo 
(088) Blank Page.