You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(077) XX -- VIPASSIBUDDHAVAṂSO 
Phussassa ca aparena sambuddho dvipad’ uttamo / 
Vipassī nāma nāmena loke uppajji cakkhumā // Bv_20.1 // 
Avijjaṃ sabbaṃ padāletvā patto sambodhim-uttamaṃ / 
dhammacakkaṃ pavattetuṃ pakkāmi Bandhumatīpuraṃ // Bv_20.2 // 
Dhammacakkaṃ pavattetvā ubho bodhesi nāyako / 
gaṇanāya na vattabbo paṭhamābhisamayo ahu // Bv_20.3 // 
Punāparaṃ amitayaso tattha saccaṃ pakāsayi, / 
caturāsītisahassānaṃ dutiyābhisamayo ahu // Bv_20.4 // 
Caturāsītisahassāni sambuddhaṃ anupabbajuṃ / 
tesam-ārāmapattānaṃ dhammaṃ desesi cakkhumā // Bv_20.5 // 
Sabbākārena bhāsato sutvā upanisādino / 
te pi dhammaṃ varaṃ gantvā tatiyābhisamayo ahu // Bv_20.6 // 
Sannipātā tayo āsuṃ Vipassissa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_20.7 // 
Aṭṭhasaṭṭhisahassānaṃ paṭhamo āsi samāgamo / 
bhikkhusatasahassānaṃ dutiyo āsi samāgamo // Bv_20.8 // 
Asītibhikkhusahassānaṃ tatiyo āsi samāgamo. / 
tattha bhikkhugaṇamajjhe sambuddho atirocati // Bv_20.9 // 
Ahaṃ tena samayena nāgarājā mah’ iddhiko / 
Atulo nāma nāmena puññavanto jutindharo // Bv_20.10 // 
Nekānaṃ nāgakoṭīnaṃ parivāretvān’ ahaṃ tadā / 
vajjanto dibbaturiyehi lokajeṭṭhaṃ upāgamiṃ // Bv_20.11 // 
Upasaṅkamitvā sambuddhaṃ Vipassiṃ lokanāyakaṃ / 
maṇimuttaratanakhacitaṃ sabbābharaṇabhūsitaṃ / 
nimantetvā dhammarājassa suvaṇṇapīṭham-adās’ ahaṃ // Bv_20.12 // 
So pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya: / 
ekanavute ito kappe ayaṃ buddho bhavissati // Bv_20.13 // 
Ahu Kapilavhaye ramme nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ,// Bv_20.14 // 
(078) Ajapālarukkhamūlamhi nisīditvā tathāgato / 
tattha pāyāsam-aggayha Nerañjaram-upehiti // Bv_20.15 // 
Nerañjarāya tīramhi pāyāsaṃ asatī jino / 
paṭiyattavaramaggena bodhimūlaṃ upehiti // Bv_20.16 // 
Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro / 
assatthamūle sambodhiṃ bujjhissati mahāyaso // Bv_20.17 // 
Imassa janikā mātā Māyā nāma bhavissati / 
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_20.18 // 
Anāsavā vītarāgā santacittā samāhitā / 
Kolito Upatisso ca aggā hessanti sāvakā // Bv_20.19 // 
Ānando nām’ upaṭṭhāko upaṭṭhissati taṃ jinaṃ / 
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā, // Bv_20.20 // 
Anāsavā vītarāgā santacittā samāhitā | / 
bodhi tassa bhagavato assattho ’ti pavuccati // Bv_20.21 // 
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_20.22 // 
Nagaraṃ Bandhumatī nāma Bandhumā nāma khattiyo / 
mātā Bandhumatī nāma Vipassissa mahesino // Bv_20.23 // 
Aṭṭhavassasahassāni agāraṃ ajjha so vasi / 
Nando Sunando Sirimā tayo pāsāda-m-uttamā // Bv_20.24 // 
Ticattārīsasahassāni nāriyo samalaṅkatā / 
Sutanā nāma sā nārī Samavattakkhandho nām’ atrajo // Bv_20.25 // 
Nimitte caturo disvā rathayānena nikkhami / 
anūna-aṭṭhamāsāni padhānaṃ padahī jino // Bv_20.26 // 
Brahmunā yācito santo Vipassī lokanāyako / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_20.27 // 
Khandho ca Tissanāmo ca ahesuṃ aggasāvakā / 
Asoko nām’ upaṭṭhāko Vipassissa mahesino // Bv_20.28 // 
Candā ca Candamittā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato pāṭalī ’ti pavuccati // Bv_20.29 // 
Punabbasumitto Nāgo ca ahesuṃ agg’ upaṭṭhakā / 
Sirimā Uttarā c’ eva ahesuṃ agg’ upaṭṭhikā // Bv_20.30 // 
(079) Asītihattha-m-ubbedho Vipassī lokanāyako / 
pabhā niddhāvatī tassa samantā sattayojane // Bv_20.31 // 
Asītivassasahassāni āyu buddhassa tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_20.32 // 
Bahū devamanussānaṃ bandhanā parimocayi / 
maggāmaggañca ācikkhi avasesaputhujjane // Bv_20.33 // 
Ālokaṃ dassayitvāna desetvā amataṃ padaṃ / 
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_20.34 // 
Iddhivaraṃ puññavaraṃ lakkhaṇaṃ catubhūmakaṃ / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_20.35 // 
Vipassī jinavaro dhīro Sumittārāmamhi nibbuto / 
tatth’ eva tassa thūpavaro sattayojana-m-ussito ti // Bv_20.36 // 
Vipassissa bhagavato vaṃso ekūnavīsatimo