You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(089) XXIV -- KOṆĀGAMANABUDDHAVAṂSO 
Kakusandhassa aparena sambuddho dvipad’ uttamo / 
Koṇāgamano nāma jino lokajeṭṭho narāsabho // Bv_24.1 // 
Dasadhamme pūrayitvāna kantāraṃ samatikkami / 
pavāhiya malaṃ sabbaṃ patto sambodhim-uttamaṃ // Bv_24.2 // 
Dhammacakkappavattente Koṇāgamananāyake / 
tiṃsakoṭisahassānaṃ paṭhamābhisamayo ahu // Bv_24.3 // 
Pāṭihīraṃ karonte ca paravādappamaddane / 
vīsatikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_24.4 // 
Tato vikubbanaṃ katvā jino devapuraṃ gato / 
vasati tattha sambuddho silāyaṃ Paṇḍukambale // Bv_24.5 // 
Pakaraṇe satta desento vassaṃ vasati so muni / 
dasakoṭisahassānaṃ tatiyābhisamayo ahu // Bv_24.6 // 
Tassāpi devadevassa eko āsi samāgamo / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_24.7 // 
Tiṃsabhikkhusahassānaṃ tadā āsi samāgamo / 
oghānam-atikkantānaṃ bhijjitānañca maccuyā // Bv_24.8 // 
Ahaṃ tena samayena Pabbato nāma khattiyo / 
mittāmaccehi sampanno anantabalavāhano // Bv_24.9 // 
Sambuddhadassanaṃ gantvā sutvā dhammam-anuttaraṃ / 
nimantetvā sajinaṃ saṅghaṃ dānaṃ datvā yadicchakaṃ, // Bv_24.10 // 
Pattunnaṃ cīnapaṭṭañca koseyyaṃ kambalam-pi ca / 
sovaṇṇapādukañc’ eva adāsiṃ satthusāvake // Bv_24.11 // 
So pi maṃ muni vyākāsi saṅghamajjhe nisīdiya: / 
imamhi Bhaddake kappe ayaṃ buddho bhavissati // Bv_24.12 // 
Ahu Kapilavhaye ramme nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ,// Bv_24.13 // 
(090) Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_24.14 // 
Sabbaññutaṃ gavesanto dānaṃ datvā nar’ uttame / 
ohāyāhaṃ mahārajjaṃ pabbajiṃ jinasantike // Bv_24.15 // 
Nagaraṃ Sobhavatī nāma Sobho nāmāsi khattiyo / 
vasati tattha nagare sambuddhassa mahākulaṃ // Bv_24.16 // 
Brāhmaṇo Yaññadatto ca āsi buddhassa so pitā / 
Uttarā nāma janikā Koṇāgamanassa satthuno // Bv_24.17 // 
Tīṇi vassasahassāni agāraṃ ajjha so vasi / 
Tusita-Santusita-Santuṭṭhā tayo pasāda-m-uttamā // Bv_24.18 // 
Anūnasoḷasasahassāni nāriyo samalaṅkatā / 
Rucigattā nāma nārī Satthavāho nāma atrajo // Bv_24.19 // 
Nimitte caturo disvā hatthiyānena nikkhami / 
chamāsaṃ padhānacāraṃ acarī puris’ uttamo // Bv_24.20 // 
Brahmunā yācito santo Koṇāgamano nāyako / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_24.21 // 
Bhiyyaso Uttaro nāma ahesuṃ aggasāvakā / 
Sotthijo nām’ upaṭṭhāko Koṇāgamanassa satthuno // Bv_24.22 // 
Samuddā Uttarā c’ eva ahesuṃ aggasāvikā / 
bodhi tassa bhagavato udumbaro ’ti vuccati // Bv_24.23 // 
Uggo ca Somadevo ca ahesuṃ agg’ upaṭṭhakā / 
Sīvalā c’ eva Sāmā ca ahesuṃ agg’ upaṭṭhikā // Bv_24.24 // 
Uccattanena so buddho tiṃsahatthasammuggato / 
ukkāmukhe yathā kambu evaṃ raṃsīhi maṇḍito // Bv_24.25 // 
Tiṃsavassasahassānī āyu buddhassa tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_24.26 // 
Dhammacetiṃ samussitvā dhammadussavibhūsitaṃ / 
dhammapupphaguḷaṃ katvā nibbuto so sasāvako // Bv_24.27 // 
Mahāvilāso tassa jano siridhammappakāsano / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_24.28 // 
(091) Koṇāgamano sambuddho Pabbatārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_24.29 // 
Koṇāgamanassa bhagavato vaṃso tevīsatimo