You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(053) XII -- SUMEDHABUDDHAVAṂSO 
Padumuttarassa aparena Sumedho nāma nāyako / 
durāsado uggatejo sabbalok’ uttaro muni // Bv_12.1 // 
Pasannanetto sumukho brahā uju patāpavā / 
hitesī sabbasattānaṃ bahū mocesi bandhanā // Bv_12.2 // 
Yadā buddho pāpuṇitvā kevalaṃ bodhim-uttamaṃ / 
Sudassanamhi nagare dhammacakkam-pavattayi, // Bv_12.3 // 
Tassābhisamayā tīṇi ahesuṃ dhammadesane / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_12.4 // 
Punāparaṃ Kumbhakaṇṇaṃ yakkhaṃ so damayī jino / 
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_12.5 // 
Punāparaṃ amitayaso catusaccaṃ pakāsayi / 
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_12.6 // 
Sannipātā tayo āsuṃ Sumedhassa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_12.7 // 
Sudassanaṃ nagaravaraṃ upagañchi jino yadā / 
tadā khiṇāsavā bhikkhū samiṃsu satakoṭiyo // Bv_12.8 // 
Punāparaṃ Devakūṭe bhikkhūnaṃ kaṭhin’ atthate / 
tadā navutikoṭīnaṃ dutiyo āsi samāgamo // Bv_12.9 // 
Punāparaṃ dasabalo yadā carati cārikaṃ / 
tadā asītikoṭīnaṃ tatiyo āsi samāgamo // Bv_12.10 // 
Ahaṃ tena samayena Uttaro nāma māṇavo / 
asīti koṭiyo mayhaṃ ghare sannicitaṃ dhanaṃ // Bv_12.11 // 
Kevalaṃ sabbaṃ datvāna sasaṅghe lokanāyake / 
saraṇaṃ tass’ upāgañchiṃ pabbajjañcābhirocayiṃ // Bv_12.12 // 
So pi maṃ buddho vyākāsi karonto anumodanaṃ: / 
tiṃsakappasahassamhi ayaṃ buddho bhavissati // Bv_12.13 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_12.14 // 
(054) Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhihiṭṭhāsiṃ dasapāramipūriyā // Bv_12.15 // 
Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ / 
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_12.16 // 
Tatth’ appamatto viharanto nisajjaṭṭhānacaṅkame / 
abhiññāsu pāramiṃ gantvā brahmalokam-agañch’ ahaṃ // Bv_12.17 // 
Sudassanaṃ nāma nagaraṃ Sudatto nāma khattiyo / 
Sudattā nāma janikā Sumedhassa mahesino // Bv_12.18 // 
Navavassasahassāni agāraṃ ajjha so vasi / 
Sucanda-Kañcana-Sirivaḍḍhā tayo pāsāda-m-uttamā // Bv_12.19 // 
Tisoḷasasahassāni nāriyo samalaṅkatā / 
Sumanā nāma sā nārī Sumitto nāma atrajo // Bv_12.20 // 
Nimitte caturo disvā hatthiyānena nikkhami / 
anūnakaṃ aṭṭhamāsaṃ padhānaṃ padahī jino // Bv_12.21 // 
Brahmunā yācito santo Sumedho lokanāyako / 
vatti cakkaṃ mahāvīro Sudassan’ uyyāna-m-uttame // Bv_12.22 // 
Saraṇo Sabbakāmo ca ahesuṃ aggasāvakā / 
Sāgaro nām’ upaṭṭhāko Sumedhassa mahesino // Bv_12.23 // 
Rāmā c’ eva Surāmā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato mahānimbo27 ’ti vuccati // Bv_12.24 // 
Uruvelo ca Yasavo ca ahesuṃ agg’ upaṭṭhakā / 
Yasodharā Sirimā ca ahesuṃ agg’ upaṭṭhikā // Bv_12.25 // 
Aṭṭhāsīti ratanāni accuggato mahāmuni / 
obhāseti disā sabbā cando tāragaṇe yathā // Bv_12.26 // 
Cakkavattimaṇī nāma yathā tapati yojanaṃ / 
tath’ eva tassa ratanaṃ samantā pharati yojanaṃ // Bv_12.27 // 
Navutivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_12.28 // 
Tevijjachaḷabhiññehi balappattehi tādihi / 
samākulam-idaṃ āsi arahantehi sādhuhi // Bv_12.29 // 
(055) Te pi sabbe amitayasā vippamuttā nirūpadhī / 
ñāṇālokaṃ dassayitvā nibbutā te mahāyasā // Bv_12.30 // 
Sumedho jinavaro buddho Medhārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato // Bv_12.31 // 
Sumedhassa bhagavato vaṃso ekādasamo