You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(056) XIII -- SUJĀTABUDDHAVAṂSO 
Tatth’ eva Maṇḍakappamhi Sujāto nāma nāyako / 
Sīhahanūsabhakkhandho appameyyo durāsado // Bv_13.1 // 
Cando va vimalo suddho sataraṃsī va tāpavā / 
evaṃ sobhati sambuddho jalanto siriyā sadā // Bv_13.2 // 
Pāpuṇitvāna sambuddho kevalaṃ bodhi-m-uttamaṃ / 
Sumaṅgalamhi nagare dhammacakkaṃ pavattayi // Bv_13.3 // 
Desente pavaraṃ dhammaṃ Sujāte lokanāyake / 
asītikoṭī abhisamiṃsu paṭhame dhammadesane // Bv_13.4 // 
Yadā Sujāto amitayaso deve vassaṃ upāgami / 
sattatiṃsasahassānaṃ dutiyābhisamayo ahu // Bv_13.5 // 
Yadā Sujāto asamasamo upagacchi pitu santikaṃ / 
saṭṭhisatasahassānaṃ tatiyābhisamayo ahu // Bv_13.6 // 
Sannipātā tayo āsuṃ Sujātassa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_13.7 // 
Abhiññābalappattānam appattānaṃ bhavābhave / 
saṭṭhisatasahassāni paṭhamaṃ sannipatiṃsu te // Bv_13.8 // 
Punāparaṃ sannipāte tidiv’ orohaṇe jine / 
paññāsasatasahassānaṃ dutiyo āsi samāgamo // Bv_13.9 // 
Upasaṅkamanto naravasabhaṃ tassa yo aggasāvako / 
catūhi satasahassehi sambuddhaṃ upasaṅkami // Bv_13.10 // 
Ahaṃ tena samayena catudīpamhi issaro / 
antalikkhacaro āsiṃ cakkavattī mahabbalo // Bv_13.11 // 
Loke acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ / 
upagantvāna vandiṃ so Sujātaṃ lokanāyakaṃ // Bv_13.12 // 
Catudīpe mahārajjaṃ ratane satta uttame / 
buddhe niyyādayitvāna pabbajiṃ tassa santike // Bv_13.13 // 
Āramikā janapade uṭṭhānaṃ paṭipiṇḍiya / 
upanenti bhikkhusaṅghassa paccayaṃ sayanāsanaṃ // Bv_13.14 // 
(057) So pi maṃ buddho vyākāsi dasasahassimhi issaro: / 
tiṃsakappasahassamhi ayaṃ buddho bhavissati // Bv_13.15 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_13.16 // 
Tassāpi vacanaṃ sutvā bhiyyo hāsaṃ janes’ ahaṃ / 
adhiṭṭhahiṃ vataṃ uggaṃ dasapāramipūriyā // Bv_13.17 // 
Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ / 
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_13.18 // 
Tatth’ appamatto viharanto brahmaṃ bhāvetva bhāvanaṃ / 
abhiññāsu pāramiṃ gantvā brahmalokaṃ agacch’ ahaṃ // Bv_13.19 // 
Sumaṅgalaṃ nāma nagaraṃ Uggato nāma khattiyo / 
mātā Pabhāvatī nāma Sujātassa mahesino // Bv_13.20 // 
Navavassasahassāni agāraṃ ajjha so vasi / 
Sirī Upasirī Nandā tayo pāsāda-m-uttamā // Bv_13.21 // 
Tevīsatisahassāni nāriyo samalaṅkatā / 
Sirinandā nāma nārī Upaseno nāma atrajo // Bv_13.22 // 
Nimitte caturo disvā assayānena nikkhami / 
anūnanavamāsāni padhānaṃ padahī jino // Bv_13.23 // 
Brahmunā yācito santo Sujāto lokanāyako / 
vatti cakkaṃ mahāvīro Sumaṅgal’ uyyāna-m-uttame // Bv_13.24 // 
Sudassano Sudevo ca ahesuṃ aggasāvakā / 
Nārado nām’ upaṭṭhāko Sujātassa mahesino // Bv_13.25 // 
Nāgā ca Nāgasamālā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato mahāveḷū ’ti vuccati // Bv_13.26 // 
So ca rukkho ghanaruciro acchiddo hoti pattiko / 
ujuvaṃso brahā hoti dassaneyyo manoramo // Bv_13.27 // 
Ekakkhandho pavaḍḍhitvā tato sākhā pabhijjatha / 
yathā subaddho morahattho evaṃ sobhati so dumo // Bv_13.28 // 
Na tassa kaṇḍakā honti nāpi chiddaṃ mahā ahu / 
vitthiṇṇasākho aviralo sandacchāyo manoramo // Bv_13.29 // 
(058) Sudatto c’ eva Citto ca ahesuṃ agg’ upaṭṭhakā / 
Subhaddā c’ eva Padumā ca ahesuṃ agg’ upaṭṭhikā // Bv_13.30 // 
Paññāsaratano āsi uccattanena so jino / 
sabbākāravar’ ūpeto sabbaguṇa-m-upāgato // Bv_13.31 // 
Tassa pabhā asamasamā niddhāvati samantato / 
appamāṇo atuliyo opammehi anūpamo // Bv_13.32 // 
Navutivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_13.33 // 
Yathā pi sāgare ūmi gagane tārakā yathā / 
evaṃ tadā pāvacanaṃ arahantehi cittitaṃ // Bv_13.34 // 
So ca buddho asamasamo guṇāni ca tāni atuliyāni / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_13.35 // 
Sujāto jinavaro buddho Sīlārāmamhi nibbuto / 
tatth’ eva tassa cetiyo tīṇi gāvuta-m-uggato // Bv_13.36 // 
Sujātassa bhagavato vaṃso dvādasamo