You are here: BP HOME > TLB > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
(100,1) māṃsabhakṣaṇaparivarto nāmāṣṭamaḥ |
 
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantaṃ gāthābhiḥ paripṛcchaya punar apy adhyeṣate sma - deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddho māṃsabhakṣaṇe guṇadoṣam, yena ahaṃ ca anye ca bodhisattvā mahāsattvā anāgatapratyutpannakāle sattvānāṃ kravyādasattvagativāsanāvāsitānāṃ māṃsabhojagṛddhāṇāṃ rasatṛṣṇāprahāṇāya dharmaṃ deśayāma, yathā ca te kravyādabhojinaḥ sattvā virāgya rasatṛṣṇāṃ dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ parasparaṃ mahāmaitrīṃ pratilabheran |  pratilabhya sarvabodhisattvabhūmiṣu kṛtayogyāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran |  śrāvakapratyekabuddhabhūmyā vā viśramya anuttarāṃ tāthāgatīṃ bhūmimupasarpayeyuḥ |  durākhyātadharmair api tāvad bhagavannanyatīrthikair lokāyatadṛṣṭyabhiniviṣṭaiḥ sadasatpakṣocchedaśāśvatavādibhirmāsaṃ nivāryate bhakṣyamāṇam |  svayaṃ ca na bhakṣyate, prāg eva kṛpaikarase samyaksaṃbuddhe praṇīte lokanāthe |  tava śāsane māṃsaṃ svayaṃ ca bhakṣyate, bhakṣyamāṇaṃ ca na nivāryate |  tatsādhu bhagavān sarvalokānukampakaḥ sarvasattvaiputrakasamadarśī mahākāruṇiko ’nukampām upādāya māṃsabhakṣaṇe guṇadeṣān deśayatu me, yathā ahaṃ ca anye ca bodhisattvāstathatvāya sattvebhyo dharmaṃ deśayema |  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt || 
bhagavāṃs tasyaitad avocat - aparimitair mahāmate kāraṇairmāṃsaṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasya |  tebhyastūpadeśamātraṃ vakṣyāmi |  iha mahāmate anena dīrgheṇādhvanā saṃsaratāṃ prāṇināṃ nāstyasau kaścitsattvaḥ sulabharūpo yo na mātābhūtpitā vā bhrātā vā bhaginī vā putro vā duhitā vā anyatarānyataro vā svajanabandhubandhūbhūto vā |  tasya anyajanmaparivṛttāśrayasya mṛgapaśupakṣiyonyantarbhūtasya bandhor bandhubhūtasya vā sarvabhūtātmabhūtānupāgantukāmena sarvajantuprāṇibhūtasaṃbhūtaṃ māṃsaṃ katham iva bhakṣyaṃ syād buddhadharmakāmena bodhisattvena mahāsattvena? rākṣasasyāpi mahāmate tathāgatānāmimāṃ dharmasudharmatāmupaśrutya upagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kimuta dharmakāmā janāḥ |  evaṃ tāvan mahāmate teṣu teṣu jātiparivarteṣu sarvasattvāḥ svajanabandhubhāvasaṃjñāḥ sarvasattvaikaputrakasaṃjñābhāvanārthaṃ māṃsaṃ sarvamabhakṣyam |  kṛpātmano bodhisattvasyābhakṣyaṃ māṃsam |  vyabhicārādapi mahāmate māṃsaṃ sarvamabhakṣyaṃ cāritravato bodhisattvasya |  śvakharoṣṭrāśvabalīvardamānuṣamāṃsādīni hi mahāmate lokasyābhakṣyāṇi māṃsāni |  tāni ca mahāmate vīthyantareṣv aurabhrikā bhakṣyāṇīti kṛtvā mūlyahetorvikrīyante yataḥ, tato ’pi mahāmate māṃsamabhakṣyaṃ bodhisattvasya || 
śukraśoṇitasaṃbhavād api mahāmate śucikāmatām upādāya bodhisattvasya māṃsamabhakṣyam |  udvejanakaratvādapi mahāmate bhūtānāṃ maitrīmicchato yogino māṃsaṃ sarvamabhakṣyaṃ bodhisattvasya |  (101,1) tadyathāpi mahāmate ḍombacāṇḍālakaivartādīn piśitāśinaḥ sattvān dūrata eva dṛṣṭvā śvānaḥ prabhayanti bhayena, maraṇaprāptāś caike bhavanti - asmānapi mārayiṣyantīti |  evam eva mahāmate anye ’pi khabhūjalasaṃniśritān sūkṣmajantavo ye māṃsāśino darśanād dūrād eva paṭunā ghrāṇenāghrāya gandhaṃ rākṣasasy eva mānuṣā drutamapasarpanti, maraṇasaṃdehāś caike bhavanti |  tasmād api ca mahāmate udvejanakaratvān mahāmaitrīvihāriṇo yogino māṃsamabhakṣyaṃ bodhisattvasya anāryajanajuṣṭaṃ durgandham |  akīrtikaratvādapi mahāmate āryajanavivarjitatvāc ca māṃsamabhakṣyaṃ bodhisattvasya |  ṛṣibhojanāhāro hi mahāmate āryajano na māṃsarudhirāhāraḥ, ityato ’pi bodhisattvasya māṃsamabhakṣyam || 
bahujanacittānurakṣaṇatayāpi apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsamabhakṣyaṃ kṛpātmano bodhisattvasya |  tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ |  kiṃcitteṣāṃ śrāmaṇyam, kuto vā brāhmaṇyam? yannāmaite pūrvarṣibhojanānyapāsya kravyādā ivāmiṣāhārāḥ paripūrṇakukṣayaḥ khabhūmijalasaṃniśritān sūkṣmāṃstrāsayanto jantūn samutrāsayanta imaṃ lokaṃ samantataḥ paryaṭanti |  nihatameṣāṃ śrāmaṇyam, dhvastameṣāṃ brāhmaṇyam, nāstyeṣāṃ dharmo na vinayaḥ, ityanekaprakārapratihatacetasaḥ śāsanamevāpavadanti |  tasmād bahujanacittānurakṣaṇatayāpi apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsaṃṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasya || 
mṛtaśavadurgandhapratikūlasāmānyādapi mahāmate māṃsamabhakṣyaṃ bodhisattvasya |  mṛtasyāpi hi mahāmate manuṣyasya māṃse dahyamāne tadanyaprāṇimāṃse ca, na kaścidgandhaviśeṣaḥ |  samamubhayamāṃsayor dahyamānayor daurgandhyam |  ato ’pi mahāmate śucikāmasya yoginaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya || 
śmaśānikānāṃ ca mahāmate araṇyavanaprasthānyamanuṣyāvacarāṇi prāntāni śayanāsanānyadhyāvasatāṃ yogināṃ yogācārāṇāṃ maitrīvihāriṇāṃ vidyādharāṇāṃ vidyāṃ sādhayitukāmānāṃ vidyāsādhanamokṣavighnakaratvān mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayogasādhanāntarāyakaramityapi samanupaśyatāṃ mahāmate svaparātmahitakāmasya māṃsaṃ sarvamabhakṣyaṃ bodhisattvasya |  rūpālambanavijñānapratyayāsvādajanakatvādapi sarvabhūtātmabhūtasya kṛpātmanaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya |  devatā api cainaṃ parivarjayantīti kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya |  mukhaṃ cāsya paramadurgandhi ihaiva tāvajjanmani, ityapi kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya |  duḥkhaṃ svapiti, duḥkhaṃ pratibudhyate |  pāpakāṃś ca romaharṣaṇān svapnān paśyanti |  śūnyāgārasthitasya caikākino rahogatasya viharato ’syāmanuṣyāstejo haranti |  utrasyantyapi, kadācitsaṃtrasyantyapi, saṃtrāsamakasmāccāpadyante, āhāre ca mātrāṃ na jānāti nāpy aśitapītakhāditākhāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati, krimijantupracurakuṣṭhanidānakoṣṭhaś ca bhavati vyādhibahulam, na ca pratikūlasaṃjñāṃ pratilabhate |  (102,1) putramāṃsabhaiṣajyavadāhāraṃ deśayaṃścāhaṃ mahāmate katham iva anāryajanasevitamāryajanavivarjitamevamanekadoṣāvahamanekaguṇavivarjitamanṛṣibhojanapraṇītamakalpyaṃ māṃsarudhirāhāraṃ śiṣyebhyo ’nujñāpyāmi? 
anujñātavān punarahaṃ mahāmate sarvāryajanasevitamanāryajanavivarjitamanekaguṇavāhakamanekadoṣavivarjitaṃ sarvapūrvarṣipraṇītaṃ bhojanam, yaduta śāliyavagodhūmamudgamāṣamasūrādisarpistailamadhuphāṇitaguḍakhaṇḍamatsyaṇḍikādiṣu samupapadyamānaṃ bhojanaṃ kalpyam iti kṛtvā |  na ca mahāmate anāgate ’dhvani ekeṣāṃ mohapuruṣāṇāṃ vividhavinayavikalpavādināṃ kravyādakulavāsitāvāsitānāṃ rasatṛṣṇāvyavasitānāmidaṃ praṇītaṃ bhojanaṃ pratibhāṣyate |  na tu mahāmate pūrvajinakṛtādhikārāṇām avaropitakuśalamūlānāṃ śrāddhānāmavikalpānāṃ bahulānāṃ śākyakulakulīnānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ kāyajīvitabhogānadhyavasitānāmarasagṛdhrāṇām alolupānāṃ kṛpālūnāṃ sarvabhūtātmabhūtatāmupagantukāmānāṃ sarvasattvaikaputrakapriyadarśināṃ bodhisattvānāṃ mahāsattvānam iti vadāmi || 
bhūtapūrvaṃ mahāmate atīte ’dhvani rājābhūtsiṃhasaudāso nāma |  sa māṃsabhojanāhārātiprasaṅgena pratisevamāno rasatṛṣṇādhyavasānaparamatayā māṃsāni mānuṣyāṇyapi bhakṣitavān |  tannidānaṃ ca mitrāmātyajñātibandhuvargeṇāpi parityaktaḥ, prāg eva paurajānapadaiḥ |  svarājyaviṣayaparityāgāc ca mahadvayasanamāsāditavān māṃsahetoḥ || 
indreṇāpi ca mahāmate devādhipatyaṃ prāptena (pūrvābhūtvā) pūrvajanmamāṃsādavāsanādoṣāc chyenarūpam āsthāya kapotaveṣarūpadhārī viśvakarmā samabhidruto ’bhūt |  tulāyāṃ cātmānam āropita āsīt |  yasmād rājā anaparādhibhūtānukampakaḥ śibī duḥkhena mahatā lambhitaḥ |  tad evam anekajanmābhyastam api mahāmate devendrabhūtasya śakrasyāpi sataḥ svaparadoṣāvahanamabhūt, prāg eva tadanyeṣām || 
anyeṣāṃ ca mahāmate narendrabhūtānāṃ satāmaśvenāpahṛtānāmaṭavyāṃ paryaṭamānānāṃ siṃhyā saha maithunaṃ gatavatāṃ jīvitabhayādapatyāni cotpāditavantaḥ siṃhasaṃvāsānvayāt kalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṃsādā abhūvan |  ihaiva ca mahāmate janmani saptakuṭīrake ’pi grāme pracuramāṃsalaulyādatiprasaṅgena niṣevamānā mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaś ca saṃjāyante |  jātiparivarte ca mahāmate tathaiva māṃsarasādhyavasānatayā siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu pracuratarapiśitāśanā rākṣasādighoratarayoniṣu vinipātyante |  yatra vinipatitānāṃ duḥkhena mānuṣyayonirapi samāpadyate, prāgave nirvṛtiḥ |  ityevamādayo mahāmate māṃsādadoṣāḥ prāg eva niṣevamānānāṃ samupajāyante, viparyayāc ca bhūyāṃso guṇāḥ |  na ca mahāmate bālapṛthagjanā (103,1) etāṃś cānyāṃś ca guṇadoṣānavabudhyante |  evamādiguṇadoṣadarśanān mahāmate māṃsaṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasyeti vadāmi || 
yadi ca mahāmate māṃsaṃ na kathaṃcana kecana bhakṣayeyuḥ, na tannidānaṃ ghāteran |  mūlyahetorhi mahāmate prāyaḥ prāṇino niraparādhino vadhyante svalpādanyahetoḥ |  kaṣṭaṃ mahāmate rasatṛṣṇāyām atisevatāṃ māṃsāni mānuṣāny api mānuṣair bhakṣyante, kiṃ punar itaramṛgapakṣiprāṇisaṃbhūtamāṃsāni |  prāyo mahāmate māṃsarasatṛṣṇārtair idaṃ tathā tathā jālayantram āviddhaṃ mohapuruṣaiḥ, yacchākunikaurabhrakakaivartādayaḥ khecarabhūcarajalacarān prāṇino ’naparādhino ’nekaprakāraṃ mūlyahetorviśasanti |  na caiṣāṃ mahāmate kiṃkanīkṛtarūkṣacetasāṃ rākṣasānāmiva gataghṛṇānāṃ kadācid api prāṇiṣu prāṇisaṃjñayā ghātayatāṃ bhakṣayatāṃ na ghṛṇotpadyate || 
na ca mahāmate akṛtakamakāritamasaṃkalpitaṃ nāma māṃsaṃ kalpyam asti yadupādāya anujānīyāṃ śrāvakebhyaḥ |  bhaviṣyanti tu punar mahāmate anāgate ’dhvani mamaiva śāsane pravrajitvā śākyaputrīyatvaṃ pratijānānāḥ kāṣāyadhvajadhāriṇo mohapuruṣā mithyāvitarkopahatacetaso vividhavinayavikalpavādinaḥ satkāyadṛṣṭiyuktā rasatṛṣṇādhyavasitāstāṃ tāṃ māṃsabhakṣaṇahetvābhāsāṃ granthayiṣyanti |  mama cābhūtābhyākhyānaṃ dātavyaṃ maṃsyante |  tattadarthotpattinidānaṃ kalpayitvā vakṣyanti - iyam arthotpattir asmin nidāne, bhagavatā māṃsabhojanamanujñātaṃ kalpyam iti |  praṇītabhojaneṣu coktam, svayaṃ ca kila tathāgatena paribhuktam iti |  na ca mahāmate kutracitsūtre pratisevitavyamityanujñātam, praṇītabhojaneṣu vā deśitaṃ kalpyam iti || 
yadi tu mahāmate anujñātukāmatā me syāt, kalpyaṃ vā me śrāvakāṇāṃ pratisevituṃ syāt, nāhaṃ maitrīvihāriṇāṃ yogināṃ yogācārāṇāṃ śmaśānikānāṃ mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvāmāṃsabhakṣaṇapratiṣedhaṃ kuryām, kṛtavāṃś ca |  asmin mahāmate dharmakāmānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayānasaṃprasthitānāṃ śmaśānikānāṃ maitrīvihāriṇāmāraṇyakānāṃ yogināṃ yogācārāṇāṃ sarvayogasādhanāya sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvamāṃsapratiṣedham || 
tatra tatra deśanāpāṭhe śikṣāpadānāmanupūrvībandhaṃ niḥśreṇīpadavinyāsayogena trikoṭiṃ baddhvā na taduddiśya kṛtāni pratiṣiddhāni |  tato daśaprakṛtimṛtānyapi māṃsāni pratiṣiddhāni |  iha tu sūtre sarveṇa sarvaṃ sarvathā sarvaṃ nirupāyena sarvaṃ pratiṣiddham |  yato ’haṃ mahāmate māṃsabhojanaṃ na kasyacidanujñātavān, nānujānāmi, nānujñāsyāmi |  akalpyaṃ mahāmate pravrajitānāṃ māṃsabhojanam iti vadāmi |  yadapi ca mahāmate mamābhyākhyānaṃ dātavyaṃ maṃsyante tathāgatenāpi paribhuktam iti, tadanyeṣāṃ mahāmate mohapuruṣāṇāṃ svakarmadoṣāvaraṇāvṛtānāṃ dīrgharātramanarthāyāhitāya saṃvartakaṃ bhaviṣyati |  na hi mahāmate āryaśrāvakāḥ prākṛtamanuṣyāhāramāharanti, (104,1) kuta eva māṃsarudhirāhāramakalpyam |  dharmāhārā hi mahāmate mama śrāvakāḥ pratyekabuddhā bodhisattvāś ca nāmiṣāhārāḥ, prāg eva tathāgatāḥ |  dharmakāyā hi mahāmate tathāgatā dharmāhārasthitayo nāmiṣakāyā na sarvāmiṣāhārasthitayo vāntasarvabhavopakaraṇatṛṣṇaiṣaṇāvāsanāḥ sarvakleśadoṣavāsanāpagatāḥ suvimuktacittaprajñāḥ sarvajñāḥ sarvadarśinaḥ sarvasattvaikaputrakasamadarśino mahākāruṇikāḥ |  so ’haṃ mahāmate sarvasattvaikaputrakasaṃjñī san katham iva svaputramāṃsamanujñāsyāmi paribhoktuṃ śrāvakebhyaḥ, kuta eva svayaṃ paribhoktum? anujñātavānasmi śrāvakebhyaḥ svayaṃ vā paribhuktavān iti mahāmate nedaṃ sthānaṃ vidyate || 
tatredam ucyate - 
madyaṃ māṃsaṃ palāṇḍuṃ na bhakṣayeyaṃ mahāmune |
bodhisattvairmahāsattvair bhāṣadbhirjinapuṃgavaiḥ || 8.1 || 
anāryajuṣṭadurgandhamakīrtikaram eva ca |
kravyādabhojanaṃ māṃsaṃ brūhyabhakṣyaṃ mahāmune || 8.2 || 
bhakṣyamāṇe ca ye deṣā abhakṣye tu guṇāś ca ye |
mahāmate nibodha tvaṃ ye doṣā māṃsabhakṣaṇe || 8.3 || 
svājanyādvyabhicārāc ca śukraśoṇitasaṃbhavāt |
udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet || 8.4 || 
māṃsāni ca palāṇḍūṃś ca madyāni vividhāni ca |
gṛñjanaṃ laśunaṃ caiva yogī nityaṃ vivarjayet || 8.5 || 
mrakṣaṇaṃ varjayettailaṃ śalyaviddheṣu na svapet |
chidrāc chidreṣu sattvānāṃ yacca sthānaṃ mahadbhayam || 8.6 || 
āhārājjāyate darpaḥ saṃkalpo darpasaṃbhavaḥ |
saṃkalpajanito rājastasmād api na bhakṣayet || 8.7 || 
saṃkalpāj jāyate rāgaś cittaṃ rāgeṇa muhyate |
mūḍhasya saṃgatir bhavati jāyate na ca mucyate || 8.8 || 
lābhārthaṃ hanyate sattvo māṃsārthaṃ dīyate dhanam |
ubhau tau pāpakarmāṇau pacyete rauravādiṣu || 8.9 || 
yo ’tikramya munervākyaṃ māṃsaṃ bhakṣati durmatiḥ |
lokadvayavināśārthaṃ dīkṣitaḥ śākyaśāsane || 8.10 || 
te yānti paramaṃ ghoraṃ narakaṃ pāpakarmiṇaḥ |
rauravādiṣu raudreṣu pacyante māṃsakhādakāḥ || 8.11 || 
(105,1) trikoṭiśuddhamāṃsaṃ vai akalpitamayācitam |
acoditaṃ ca naivāsti tasmān māṃsaṃ na bhakṣayet || 8.12 || 
māṃsaṃ na bhakṣayedyogī mayā buddhaiś ca garhitam |
anyonyabhakṣaṇāḥ sattvāḥ kravyādakulasaṃbhavāḥ || 8.13 || 
durgandhiḥ kutsanīyaś ca unmattaś cāpi jāyate |
caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ || 8.14 || 
ḍākinījātiyonyāś ca māṃsāde jāyate kule |
rākṣasīmārjārayonau ca jāyate ’sau naro ’dhamaḥ || 8.15 || 
hastikakṣye mahāmedhe nirvāṇāṅgulimālike |
laṅkāvatārasūtre ca mayā māṃsaṃ vivarjitam || 8.16 || 
buddhaiś ca bodhisattvaiś ca śrāvakaiś ca vigarhitam |
khādate yadi nairlajjyādunmatto jāyate sadā || 8.17 || 
brāhmaṇeṣu ca jāyeta atha vā yogināṃ kule |
prajñāvān dhanavāṃś caiva māṃsādyānāṃ vivarjanāt || 8.18 || 
dṛṣṭaśrutaviśaṅkābhiḥ sarvaṃ māṃsaṃ vivarjayet |
tārkikā nāvabudhyante kravyādakulasaṃbhavāḥ || 8.19 || 
yathaiva rāgo mokṣasya antarāyakaro bhavet |
tathaiva māṃsamadyādyā antarāyakaro bhavet || 8.20 || 
vakṣyantyanāgate kāle māṃsādā mohavādinaḥ |
kalpikaṃ niravadyaṃ ca māṃsaṃ buddhānuvarṇitam || 8.21 || 
bhaiṣajyaṃ māṃsamāhāraṃ putramāṃsopamaṃ punaḥ |
mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret || 8.22 || 
maitrīvihāriṇāṃ nityaṃ sarvathāṃ garhitaṃ mayā |
siṃhavyāghravṛkādyaiś ca saha ekatra saṃbhavet || 8.23 || 
tasmān na bhakṣayenmāṃsamudvejanakaraṃ nṛṇām |
mokṣadharmaviruddhatvādāryāṇāmeṣa vai dhvajaḥ || 8.24 || 
iti laṅkāvatārāt sarvabuddhapravacanahṛdayān māṃsabhakṣaṇaparivarto ’ṣṭamaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login