You are here: BP HOME > TLB > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
vakṣyantyanāgate kāle māṃsādā mohavādinaḥ |
kalpikaṃ niravadyaṃ ca māṃsaṃ buddhānuvarṇitam || 8.21 || 
bhaiṣajyaṃ māṃsamāhāraṃ putramāṃsopamaṃ punaḥ |
mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret || 8.22 || 
maitrīvihāriṇāṃ nityaṃ sarvathāṃ garhitaṃ mayā |
siṃhavyāghravṛkādyaiś ca saha ekatra saṃbhavet || 8.23 || 
tasmān na bhakṣayenmāṃsamudvejanakaraṃ nṛṇām |
mokṣadharmaviruddhatvādāryāṇāmeṣa vai dhvajaḥ || 8.24 || 
iti laṅkāvatārāt sarvabuddhapravacanahṛdayān māṃsabhakṣaṇaparivarto ’ṣṭamaḥ || 
(106,1) dhāraṇīparivarto nāma navamaḥ | 
atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvamāmantrayate sma - udgṛhṇa tvaṃ mahāmate laṅkāvatāre mantrapadāni yānyatītānāgatapratyutpannair buddhair bhagavadbhir bhāṣitāni, bhāṣante, bhāṣiṣyante ca |  aham apy etarhi bhāṣiṣye dharmabhāṇakānāṃ parigrahārtham | 
tadyathā | tuṭṭe 2 | vuṭṭe 2 | paṭṭe 2 | kaṭṭe 2 | amale 2 | vimale 2 | nime 2 | hime 2 | vame 2 | kale 2 | kale 2 | aṭṭe maṭṭe | vaṭṭe tuṭṭe | jñeṭṭe spuṭṭe | kaṭṭe 2 | laṭṭe paṭṭe | dime 2 | cale 2 | pace pace | bandhe 2 | añce mañce | dutāre 2 | patāre 2 | akke 2 | sarkke 2 | cakre 2 | dime 2 | hime 2 | ṭu ṭu ṭu ṭu | 4 | ḍu ḍu ḍu ḍu | 4 | ru ru ru ru | 4 | phu phu phu phu | 4 | svāhā || 
imāni mahāmate mantrapadāni laṅkāvatāre mahāyānasūtre |  yaḥ kaścin mahāmate kulaputro vā kuladuhitā vā imāni mantrapadānyudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, na tasya kaścid avatāraṃ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā asuro vā asurī vā garuḍo vā garuḍī vā kinnaro vā kinnarī vā mahorago vā mahoragī vā gandharvo vā gandharvī vā bhūto vā bhūtī vā kumbhāṇḍo vā kumbhāṇḍī vā piśāco vā piśācī vā ostārako vā austārakī vā apasmāro vā apasmārī vā rākṣaso vā rākṣasī vā ḍāko vā ḍākinī vā ojohāro vā ojohārī vā kaṭapūtano vā kaṭapūtanī vā amanuṣyo vā amanuṣyī vā, sarve te ’vatāraṃ na lapsyate |  sa ced viṣamagraho bhaviṣyati, so ’syāṣṭottaraśatābhimantritena rodan krandanto kaṃ diśaṃ dṛṣṭvā yāsyati || 
punaraparāṇi mahāmate mantrapadāni bhāṣiṣye | tadyathā - padme padmadeve | hine hini hine | cu cule culu cule | phale phula phule | yule ghule yula yule | ghule ghula ghule | pale pala pale | muñce 3 | chinde bhinde bhañje marde pramarde dinakare svāhā || 
imāni mahāmate mantrapadāni yaḥ kaścit kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, tasya na kaścid avatāraṃ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā asuro vā asurī vā garuḍo vā garuḍī vā kinnaro vā kinnarī vā mahorago vā mahoragī vā gandharvo vā gandharvī vā bhūto vā bhūtī vā kumbhāṇḍo vā kumbhāṇḍī vā piśāco vā piśācī vā ostārako vā ostārakī vā, apasmāro vā apasmārī vā, rākṣaso vā rākṣasī vā, ḍāko vā ḍākinī vā, ojoharo vā ojoharī vā, kaṭapūtano vā kaṭapūtanī vā, manuṣyo vā manuṣyī vā, sarve te ’vatāraṃ na lapsyate |  ya imāni mantrapadāni paṭhiṣyati, tena laṅkāvatārasūtraṃ paṭhitaṃ bhaviṣyati |  imāni bhagavatā mantrapadāni bhāṣitāni rākṣasānāṃ nivāraṇārtham || 
iti laṅkāvatāre dhāraṇīparivarto nāma navamaḥ || 
(107,1) sagāthakam | 
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat - 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login