You are here: BP HOME > MSV 2,0: Prātimokṣasūtra > fulltext
MSV 2,0: Prātimokṣasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPrātimokṣasūtra
yaḥ punar bhikṣur mātṛgrāmeṇa sārdham eka ekikayā rahasi praticchanne āsane niṣadyāṃ kalpayed alaṃ kāmayitum* | sacec chrāddheyavacanopāsikā trayāṇāṃ dharmāṇām anyatamānyatamadharmeṇa vadet pārājikena vā saṃghādiśeṣeṇa vā pāyantikena vā niṣadyāṃ bhikṣuḥ pratijānamānaḥ trayāṇāṃ dharmāṇām anyatamānyatamena dharmeṇa kārayitavyaḥ pārājikena vā saṃghāvaśeṣeṇa vā pāyantikena vā yena yena vā punaḥ śrāddheyavacanopāsikā taṃ bhikṣuṃ dharmeṇa vadet tena tena dharmeṇa sa bhikṣuḥ kārayitavyo ’yaṃ dharmo ’niyataḥ | 
yaṅ dge sloṅ gaṅ bud med kyi yul daṅ lhan cig gcig pu gcig daṅ dben pa skyabs yod pa na ’dod pa byar ruṅ bar stan la ’dug par byed ciṅ | de la gal te dge (4) bsñen ma yiṅ ches pa’i tshig daṅ ldan pas chos gsum po pham par ’gyur ba’am || dge ’dun lhag ma’am | ltuṅ byed las chos gaṅ yaṅ ruṅ bas smras par gyur la | dge sloṅ gis ’dug par khas blaṅs na chos gsum po pham par gyur pa’am | dge ’dun lhag ma’am | (5) ltuṅ byed las chos gaṅ yaṅ ruṅ bas byed du gźug ciṅ | dge sloṅ de la dge bsñen ma yid ches pa’i tshig daṅ ldan pas chos gaṅ daṅ gaṅ gis smras par gyur pa’i chos de daṅ des dge sloṅ de byed du gźug ste | de ni ma ṅes pa’i chos so || 
(10)若復苾芻獨與一女人。在於屏障堪行婬處(11)坐。有正信鄔波斯迦。於三法中隨一而説。若(12)波羅市迦。若僧伽伐尸沙。若波逸底迦。彼坐(13)苾芻自言其事者。於三法中應隨一一法治。(14)若波羅市迦。若僧伽伐尸沙。若波逸底迦。或(15)以鄔波斯迦所説事治彼苾芻。是名不定法 
1. Whatever monk should sit down with a woman, one with the other, in secret, on a concealed seat suitable to have sexual intercourse, and if a trustworthy upāsikā should accuse [him] of one or another of three dharmas: [either] with a pārājika, saṃghāvaśeṣa, or pāyāntika dharma, that monk, admitting that he was so seated, should be dealt with according to one or another of threedharmas: [either] a pārājika, saṃghāvaśeṣa, or pāyāntika dharma; or by whichever dharma that trustworthy upasika should accuse that monk. So should that monk be dealt with by this or that dharma. This is an aniyata. 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login