You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
(047) (ii. Sāmañña-Phala Sutta.) viharati Jīvakassa komārabhaccassa Amba-vane, mahatā bhikkhu-saṃghena saddhiṃ aḍḍha-{teḷasehi} bhikkhusatehi. 
Tena kho pana samayena rājā Māgadho Ajātasattu Vedehi-putto tadahu 'posathe {paṇṇarase} Komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā rājāmacca-parivuto upari-pāsāda-vara-gato nisinno hoti. 
Atha kho rājā Māgadho Ajātasattu Vedehi-putto tadahu 'posathe udānaṃ udānesī: 
‘Ramaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti. 
Kaṃ nu kh’ ajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma, yaṃ no payirupāsato cittaṃ pasīdeyyāti?' 
2. Evaṃ vutte aññataro rājāmacco rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ etad avoca: ‘Ayaṃ deva Pūraṇo Kassapo saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. 
Taṃ devo Pūraṇaṃ Kassapaṃ payirupāsatu, app eva nāma devassa Pūraṇaṃ Kassapaṃ payirupāsato cittaṃ pasīdeyyāti.' Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi. 
3. Aññataro pi kho rājāmacco rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ etad avoca: ‘Ayaṃ deva (048) Makkhali-Gosālo saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. 
Taṃ devo Makkhali-Gosālaṃ payirupāsatu, app eva nāma devassa Makkhali-Gosālaṃ payirupāsato cittaṃ pasīdeyyāti.' Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi. 
4. Aññataro pi kho rājāmacco rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ etad avoca: ‘Ayaṃ deva Ajito Kesa-kambalo saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. 
Taṃ devo Ajitaṃ Kesa-kambalaṃ payirupāsatu, app eva nāma devassa Ajitaṃ Kesa-kambalaṃ payirupāsato cittaṃ pasīdeyyāti.' Evaṃ vutte rājā Māgadho {Ajātasattu} Vedehi-putto tuṇhī ahosi. 
5. Aññataro pi kho rājāmacco rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ etad avoca: ‘Ayaṃ deva Pakudho Kaccāyano saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū, cira-pabbajito addhagato vayo anuppatto. 
Taṃ devo Pakudhaṃ Kaccāyanaṃ payirupāsatu, app eva nāma devassa Pakudhaṃ Kaccāyanaṃ payirupāsato cittaṃ pasīdeyyāti.’ 
Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi. 
6. Aññataro pi kho rājāmacco rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ etad avoca: ‘Ayaṃ deva Sañjayo Belaṭṭhiputto saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. 
Taṃ devo {Sañjayaṃ} Belaṭṭhi-puttaṃ payirupāsatu, app eva nāma devassa Sañjāyaṃ Belaṭṭhi-puttaṃ payirupāsato cittaṃ pasīdeyyāti.’ 
Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi. 
7. Aññataro pi kho rājāmacco rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ etad avoca: ‘Ayaṃ deva (049) Nigaṇṭho Nāta-putto saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. 
Taṃ devo Nigaṇṭhaṃ Nāta-puttaṃ payirupāsatu, app eva nāma devassa Nigaṇṭhaṃ Nāta-puttaṃ payirupāsato cittaṃ pasīdeyyāti.’ 
Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi. 
8. Tena kho pana samayena Jīvako komārabhacco rañño Māgadhassa Ajātasattussa Vedehi-puttassa avidūre tuṇhībhūto nisinno hoti. 
Atha kho rājā Māgadho Ajātasattu Vedehi-putto Jīvakaṃ komārabhaccaṃ etad avoca: ‘Tvaṃ pana samma Jīvaka kiṃ tuṇhī ti?' ‘Ayaṃ deva Bhagavā arahaṃ sammā-sambuddho amhākaṃ Amba-vane viharati, mahatā bhikkhu-saṃghena saddhiṃ aḍḍha-{teḷasehi} bhikkhu-satehi. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjācaraṇa-sampanno sugato loka-vidū anuttaro purisa-dammasārathi, satthā deva-manussānaṃ buddho bhagavā ti." Taṃ devo Bhagavantaṃ payirupāsatu, app eva nāma devassa Bhagavantaṃ payirupāsato cittaṃ pasīdeyyāti.' ‘Tena hi samma Jīvaka hatthi-yānāni kappāpehīti.' 
9. ‘Evaṃ devāti’ kho Jīvako komārabhacco rañño Māgadhassa Ajātasattussa Vedehi-puttassa paṭissutvā pañca-mattāni hatthinikā-satāni kappāpetvā, rañño ca ārohaṇīyaṃ nāgaṃ, rañño Māgadhassa Ajātasattussa Vedehi-puttassa paṭivedesi: ‘Kappitāni kho te deva hatthiyānāni yassa dāni kālaṃ maññasīti.’ 
Atha kho rājā Māgadho Ajātasattu Vedehi-putto pañcasu hatthinikāsatesu paccekā itthiyo āropetvā ārohaṇīyaṃ nāgaṃ abhirūhitvā, ukkāsu dhāriyamānāsu Rājagahamhā niyyāsi mahacca rājānubhāvena, yena Jīvakassa komārabhaccassa Amba-vanaṃ tena pāyāsi. 
10. Atha kho rañño Māgadhassa Ajātasattussa Vedehiputtassa avidūre Amba-vanassa ahud eva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṅso. 
Atha kho rājā Māgadho (050) Ajātasattu Vedehi-putto bhīto saṃviggo loma-haṭṭha-jāto Jīvakaṃ komārabhaccaṃ etad avoca: ‘Kacci maṃ samma Jīvaka na vañcesi? Kacci maṃ samma Jīvaka na palambhesi? Kacci maṃ samma Jīvaka na paccatthikānaṃ desi? Kathaṃ hi nāma tāva mahato bhikkhu-saṃghassa aḍḍha-teḷasānaṃ bhikkhu-satānaṃ n’ eva khipita-saddo bhavissati na ukkāsita-saddo na nigghoso ti?' ‘Mā bhāyi mahā-rāja. 
Na taṃ deva vañcemi, na taṃ deva palambhāmi, na taṃ deva paccatthikānaṃ demi. 
Abhikkama mahā-rāja. 
Abhikkama mahā-rāja. 
Ete maṇḍala-māḷe dīpā jhāyantīti.' 
11. Atha kho rājā Māgadho Ajātasattu Vedehi-putto yāvatikā nāgassa bhūmi nāgena gantvā, nāgā paccorohitvā pattiko va yena maṇḍala-māḷassa dvāraṃ ten’ upasaṃkami, upasaṃkamitvā Jīvakaṃ komārabhaccaṃ etad avoca: ‘Kahaṃ pana samma Jīvaka Bhagavā ti?' ‘Eso mahā-rāja Bhagavā. 
Eso mahā-rāja Bhagavā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisinno purakkhato bhikkhu-saṃghassāti.' 
12. Atha kho rājā Māgadho Ajātasattu Vedehi-putto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā ekam antaṃ aṭṭhāsi, ekam antaṃ ṭhito kho rājā Māgadho Ajātasattu Vedehi-putto tuṇhī-bhūtaṃ tuṇhī-bhūtaṃ bhikkhu-saṃghaṃ anuviloketvā rahadam iva vippasannaṃ udānaṃ udānesi: ‘Iminā me upasamena Udāyibhaddo kumāro samannāgato hotu, yen’ etarahi upasamena bhikkhusaṃgho samannāgato ti.' ‘Agamā kho tvaṃ mahā-rāja yathā peman ti?' ‘Piyo me bhante Udāyi-bhaddo kumāro. 
Iminā me bhante upasamena Udāyi-bhaddo kumāro samannāgato hotu, yen’ etarahi upasamena bhikkhu-saṃgho samannāgato ti.' 
13. Atha kho rājā Māgadho Ajātasattu Vedehi-putto Bhagavantaṃ abhivādetvā bhikkhu-saṃghassa añjaliṃ (051) paṇāmetvā ekam antaṃ nisīdi, ekam antaṃ nisinno kho rājā Māgadho Ajātasattu Vedehi-putto Bhagavantaṃ etad avoca: ‘Puccheyyām’ ahaṃ bhante Bhagavantaṃ kañcid eva desaṃ, sace me Bhagavā okāsam karoti pañhassa veyyākaraṇāyāti.' ‘Puccha mahā-rāja yad ākaṅkhasīti.' 
14. ‘Yathā nu kho imāni bhante puthu-sippāyatanāni -- seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍa-dāvikā uggā rāja-puttā pakkhandino mahā-nāgā sūrā camma-yodhino dāsaka-puttā āḷārikā kappakā nahāpakā sūdā mālā-kārā rajakā pesa-kārā naḷakārā kumbha-kārā gaṇakā muddikā yāni vā pan’ aññāni pi evaṃ-gatāni puthu-sippāyatanāni -- te {diṭṭh eva} dhamme sandiṭṭhikaṃ sippa-phalaṃ upajīvanti, te tena attānaṃ sukhenti pīṇenti mātā-pitaro sukhenti pīṇenti putta-dāraṃ sukhenti pīṇenti mittāmacce sukhenti pīṇenti samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukha-vipākaṃ sagga-saṃvattanikaṃ. 
Sakkā nu kho bhante evam evaṃ {diṭṭh eva} dhamme {sandiṭṭhikaṃ} sāmañña-phalaṃ paññāpetun ti?' 
15. ‘Abhijānāsi no tvaṃ mahā-rāja imaṃ pañhaṃ aññe samaṇa-brāhmaṇe pucchittho ti?' ‘Abhijānām’ ahaṃ bhante imaṃ pañhaṃ aññe {samaṇa-} Brāhmaṇe pucchitā ti.' ‘Yathā kataṃ pana te mahā-rāja vyākaṃsu, sace te agaru, bhāsassūti.' ‘Na kho me bhante garu yatth’ assa Bhagavā nisinno Bhagavanta-rūpā vā ti.' (052) ‘Tena hi, mahā-rāja, bhāsassūti.' 
16. ‘Ekam idāhaṃ bhante samayaṃ yena Pūraṇo Kassapo ten’ upasaṃkamiṃ. 
Upasaṃkamitvā Pūraṇena Kassapena saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃ. 
Ekam antaṃ nisinno kho ahaṃ bhante Pūraṇaṃ Kassapaṃ etad avoca: Yathā nu kho imāni bho Kassapa puthu-sippāyatanāni -- seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāvikā uggā rāja-puttā pakkhandino mahā-nāgā sūrā camma-yodhino dāsaka-puttā āḷārikā kappakā nahāpakā sudā mālā-kārā rajakā pesa-kārā naḷa-kārā kumbha-kārā gaṇakā muddikā yāni vā pan’ aññāni pi evaṃ-gatāni puthu sippāyatanāni -- te {diṭṭh eva} dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti, te tena attānaṃ sukhenti pīṇenti mātāpitaro sukhenti pīṇenti putta-dāraṃ sukhenti pīṇenti mittāmacce sukhenti pīṇenti samaṇa-brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukha-vipākaṃ saggasaṃvattanikaṃ. 
Sakkā nu kho bho Kassapa evam evaṃ {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?"' 
17. ‘Evaṃ vutte bhante Pūraṇo Kassapo maṃ etad avoca: "Karato kho mahā-rāja kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇaṃ atimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karoto na karīyati pāpaṃ. 
Khura-pariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe eka-maṃsa-khalaṃ eka-maṃsa-puñjaṃ kareyya, n’ atthi tato-nidānaṃ pāpaṃ, n’ atthi pāpassa āgamo. 
Dakkhiṇañ ce pi Gaṅgā-tīraṃ āgaccheyya hananto ghātento chindanto chedāpento pacanto pācento, n’ atthi tato nidānaṃ pāpaṃ, n’ atthi pāpassa āgamo. 
Uttarañ ce pi Gaṅgā-tīraṃ gaccheyya dadanto dāpento yajanto yajāpento, n’ atthi tato nidānaṃ puññaṃ, n’ atthi puññassa āgamo. 
(053) Dānena damena saṃyamena sacca-vajjena n’ atthi puññaṃ, n’ atthi puññassa āgamo ti." Itthaṃ kho me bhante Pūraṇo Kassapo sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno akiriyaṃ vyākāsi. 
Seyyathā pi bhante ambaṃ vā puṭṭho labujaṃ vyākareyya, labujaṃ vā puṭṭho ambaṃ vyākareyya, evam eva kho bhante Pūraṇo Kassapo sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno akiriyaṃ vyākāsi. 
Tassa mayhaṃ bhante etad ahosi: "Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti?" So kho ahaṃ bhante Pūraṇassa Kassapassa bhāsitaṃ n’ eva abhinandiṃ na paṭikkosiṃ, anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tam eva vācaṃ anugaṇhanto anikkujjanto uṭṭhāy’ āsanā pakkāmiṃ. 
19. ‘Ekam idāhaṃ bhante samayaṃ yena MakkhaliGosālo ten’ upasaṃkamiṃ, upasaṃkamitvā MakkhaliGosālena saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃ. 
Ekam antaṃ nisinno kho ahaṃ bhante Makkhali-Gosālaṃ etad avoca: "Yathā nu kho imāni, bho Gosāla, puthu-sippāyatanāni seyyathīdaṃ hatthārohā ... pe (16) ... Sakkā nu kho bho Gosāla evam eva {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?" 
20. Evaṃ vutte bhante Makkhali-Gosālo maṃ etad avoca: "N’ atthi mahā-rāja hetu n’ atthi paccayo sattānaṃ saṃkilesāya, ahetu-apaccayā sattā saṃkilissanti. 
N’ atthi hetu, n’ atthi paccayo sattānaṃ visuddhiyā, ahetu-apaccayā sattā visujjhanti. 
N’ atthi attakāre n’ atthi para-kāre, n’ atthi purisa-kāre, n’ atthi balaṃ n’ atthi viriyaṃ, n’ atthi purisa-thāmo n’ atthi purisa-parakkamo. 
Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyati-saṅgati-bhāva-pariṇatā chass’ evābhijātisu sukha-dukkhaṃ paṭisaṃvedenti. 
Cud-(054)dasa kho pan’ imāni yoni-pamukha-sata-sahassāni saṭṭhiñ ca satāni cha ca satāni, pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍha-kamme ca, dvaṭṭhi paṭipadā, dvaṭṭh’ antara-kappā, chaḷābhijātiyo, aṭṭha purisa-bhūmiyo, ekūna-paññāsa ājīva-sate, ekūna-paññāsa paribbājaka-sate, ekūna-paññāsa nāgāvāsa-sate, {vīse} indriya-sate, tiṃse {niraya}-sate, chattiṃsa rajo-dhātuyo, satta saññi-gabbhā, satta asaññi-gabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, 3satta paṭuvā, satta paṭuvā-satāni, satta papātā, satta papāta-satāni, satta supinā, satta supina-satāni, cullāsīti mahā-kappuno sata-sahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissanti. 
Tattha n' atthi: ‘Imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa vyanti-karissāmīti.' H’ evaṃ n’ atthi doṇa-mite sukha-dukkhe pariyanta-kaṭe saṃsāre, n’ atthi hāyana-vaḍḍhane n’ atthi ukkaṃsāvakkaṃse. 
Seyyathā pi nāma sutta-guḷe khitte nibbeṭhiyamānam eva {paleti}, evam eva bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissantīti.' 
21. ‘Itthaṃ kho me bhante Makkhali-Gosālo sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno saṃsāra-suddhiṃ vyākāsi. 
Seyyathā pi bhante ambaṃ vā puṭṭho labujaṃ vyākareyya labujaṃ vā puṭṭho ambaṃ vyākareyya, evam eva kho bhante Makkhali-Gosālo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno saṃsāra-suddhiṃ vyākāsi. 
Tassa mayhaṃ bhante etad ahosi: "Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti?" So kho ahaṃ bhante Makkhalissa (055) Gosālassa bhāsitaṃ n’ eva abhinandiṃ na paṭikkosiṃ, anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tam eva vācaṃ anugaṇhanto anikkujjanto uṭṭhāy’ āsanā pakkāmiṃ. 
22. ‘Ekam idāhaṃ bhante samayaṃ yena Ajito Kesakambalī ten’ upasaṃkamiṃ, upasaṃkamitvā Ajitena Kesakambalinā saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃ. 
Ekam antaṃ nisinno kho ahaṃ bhante Ajitaṃ Kesa-kambaliṃ etad avoca: Yathā nu kho imāni bho Ajita puthu-sippāyatanāni seyyathīdaṃ hatthārohā ... pe (16) ... Sakkā nu kho bho Ajita evam eva {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?" 
23. ‘Evaṃ vutte bhante Ajito Kesa-kambalī maṃ etad avoca: "N’ atthi mahā-rāja dinnaṃ n’ atthi yiṭṭhaṃ n' atthi hutaṃ, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko, n’ atthi ayaṃ loko n’ atthi paro loko, n' atthi mātā n’ atthi pitā, n’ atthi {sattā opapātikā,} n’ atthi loke samaṇa-brāhmaṇā sammaggatā sammā-{paṭipannā} ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. 
Cātum-mahābhūtiko ayaṃ puriso, yadā kālaṃ karoti paṭhavī paṭhavi-kāyaṃ anupeti anupagacchati, āpo āpo-kāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyo-kāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti. 
Āsandipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāpenti, kāpotakāni aṭṭhīni bhavanti, bhassantāhutiyo. 
Dattu-paññattaṃ yad idaṃ dānaṃ, tesaṃ tucchaṃ musā vilāpo ye keci atthika-vādaṃ vadanti. 
Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti param maraṇā ti." 
24. ‘Itthaṃ kho me bhante Ajito Kesa-kambalī sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno uccheda-vādaṃ vyākāsi. 
Seyyathā pi bhante ambaṃ vā puṭṭho labujaṃ (056) vyākareyya labujaṃ vā puṭṭho ambaṃ vyākareyya, evam eva kho bhante Ajito Kesa-kambalī sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno uccheda-vādaṃ vyākāsi. 
Tassa mayhaṃ bhante etad ahosi: "Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti?" So kho ahaṃ bhante Ajitassa Kesakambalissa bhāsitaṃ n’ eva abhinandiṃ na paṭikkosiṃ, anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tam eva vācaṃ anugaṇhanto anikkujjanto uṭṭhāy’ āsanā pakkāmiṃ. 
25. ‘Ekam idāhaṃ bhante samayaṃ yena Pakudho Kaccāyano ten’ upasaṃkamiṃ, upasaṃkamitvā Pakudhena {Kaccāyanena} saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃ. 
Ekam antaṃ nisinno kho ahaṃ bhante Pakudhaṃ Kaccāyanaṃ etad avoca: "Yathā nu kho imāni bho Kaccāyana puthu-sippāyatanāni seyyathīdaṃ hatthārohā ... (pe 16) ... Sakkā nu bho Kaccāyana evam eva {diṭṭh’ eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?" 
26. ‘Evaṃ vutte bhante Pakudho Kaccāyano maṃ etad avoca: "Satt’ ime mahā-rāja kāyā akaṭā akaṭa-vidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. 
Te na iñjanti na vipariṇamanti na aññamaññaṃ vyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukha-dukkhāya vā. 
Katame satta? Paṭhavi-kāyo āpo-kāyo tejo-kāyo vāyo-kāyo sukhe dukkhe jīva-sattame. 
Ime satta kāyā akaṭā akaṭa-vidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. 
Te na iñjanti na vipariṇamanti na aññam-aññaṃ vyābādhenti nālaṃ aññam-aññassa sukhāya vā dukkhāya vā sukha-dukkhāya vā. 
Tattha n’ atthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā. 
Yo pi tiṇhena satthena sīsaṃ chindati na koci kiñci jīvitā voropeti, sattannaṃ yeva kāyānam antarena satthavivaraṃ anupatatīti." 
(057) 27. ‘Itthaṃ kho me bhante Pakudho Kaccāyano sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno aññena aññaṃ vyākāsi. 
Seyyathā pi bhante ambaṃ vā puṭṭho labujaṃ vyākareyya labujaṃ vā puṭṭho ambaṃ vyākareyya, evam eva kho me bhante Pakudho Kaccāyano sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno aññena aññaṃ vyākāsi. 
Tassa mayhaṃ bhante etad ahosi: "Kathaṃ hi nāma mādiso samaṇā vā brāhmaṇā vā vijite vasantaṃ apasādetabbaṃ maññeyyāti?" So kho ahaṃ bhante Pakudhassa Kaccāyanassa bhāsitaṃ n’ eva abhinandiṃ na paṭikkosiṃ, anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tam eva vācaṃ anugaṇhanto anikkujjanto uṭṭhāy’ āsanā pakkāmiṃ. 
28. ‘Ekaṃ idāhaṃ bhante samayaṃ yena Nigaṇṭho Nātaputto ten’ upasaṃkamiṃ, upasaṃkamitvā Nigaṇṭhena Nāta-puttena saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃ. 
Ekam antaṃ nisinno kho ahaṃ bhante Nigaṇṭhaṃ Nāta-puttaṃ etad avoca: "Yathā nu kho imāni bho Aggi-vessana puthusippāyatanāni seyyathīdaṃ hatthārohā ... (pe 16) ... Sakkā nu kho bho Aggi-vessana evam eva {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti? 
29. ‘Evaṃ vutte bhante Nigaṇṭho Nāta-putto maṃ etad avoca: Idha mahā-rāja nigaṇṭho cātu-yāma-saṃvarasaṃvuto hoti. 
Kathañ ca mahā-rāja nigaṇṭho cātu-yāmasaṃvara-saṃvuto hoti? Idha mahā-rāja nigaṇṭho sabbavārī-vārito ca hoti, sabba-vārī-yuto ca, sabba-vārī-dhuto ca, sabba-vārī-phuṭṭho ca. 
Evaṃ kho mahā-rāja nigaṇṭho cātu-yāma-saṃvara-saṃvuto hoti. 
Yato kho mahā-rāja nigaṇṭho evaṃ cātu-yāma-saṃvara-saṃvuto hoti, ayaṃ vuccati mahā-rāja nigaṇṭho gatatto ca yatatto ca ṭhitatto cāti." 
(058) 30. Itthaṃ kho me bhante Nigaṇṭho Nāta-putto sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno cātu-yāma-saṃvaraṃ vyākāsi. 
Seyyathā pi bhante ambaṃ vā puṭṭho labujaṃ vyākareyya labujaṃ vā puṭṭho ambaṃ vyākareyya, evam eva kho bhante Nigaṇṭho Nātaputto sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno cātu-yāma-saṃvaraṃ vyākāsi. 
Tassa mayhaṃ bhante etad ahosi: "Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti?" So kho ahaṃ bhante Nigaṇṭhassa Nātaputtassa bhāsitaṃ n’ eva abhinandiṃ na paṭikkosiṃ, anabhinanditvā appaṭikkositvā anattamano anattamana-vācaṃ anicchāretvā tam eva vācaṃ anugaṇhanto anikkujjanto uṭṭhāy’ āsanā pakkāmiṃ. 
31. ‘Ekam idāhaṃ bhante samayaṃ yena Sañjayo Belaṭṭhiputto ten’ upasaṃkamiṃ, upasaṃkamitvā Sañjayena Belaṭṭha-puttena saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃ. 
Ekam antaṃ nisinno kho ahaṃ bhante Sañjayaṃ Belaṭṭhi-puttaṃ etad avoca: "Yathā nu kho imāni bho Sañjaya puthu-sippāyatanāni seyyathīdaṃ hatthārohā ... (pe 16) ... Sakkā nu kho bho Sañjaya evam eva {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?" 
32. ‘Evaṃ vutte bhante Sañjayo Belaṭṭhi-putto maṃ etad avoca: "‘Atthi paro loko’ ti iti ce taṃ pucchasi, ‘atthi paro loko’ ti iti ce me assa, ‘atthi paro loko’ ti iti te naṃ vyākareyyaṃ. 
Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no. 
‘N’ atthi paro loko'? 
ti ... pe ... ‘Atthi ca n’ atthi ca paro loko? 
N’ ev’ atthi na n’ atthi paro loko? 
-- Atthi sattā opapātikā? 
N’ atthi sattā opapātikā? 
Atthi ca n’ atthi ca sattā {opapātikā}? 
N’ ev’ atthi na n’ atthi sattā opapātikā? 
-- Atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko? 
N’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko? 
Atthi ca n’ atthi ca sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko? 
N’ ev’ atthi na n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko? 
-- Hoti Tathāgato (059) param maraṇā, na hoti Tathāgato param maraṇā? 
Hoti ca na hoti ca Tathāgato param maraṇā? 
N’ eva hoti na na hoti Tathāgato param maraṇā?’ 
ti iti ce maṃ pucchasi, ‘n' eva hoti na na hoti Tathāgato param maraṇā’ ti iti ce me assa, ‘N’ eva hoti na na hoti Tathāgato param maraṇā’ ti iti te naṃ vyākareyyaṃ. 
Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no ti." 
33. ‘Itthaṃ kho me bhante Sañjayo Belaṭṭhi-putto sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno vikkhepaṃ vyākāsi. 
Seyyathā pi bhante ambaṃ vā puṭṭho labujaṃ vyākareyya labujaṃ vā puṭṭho ambaṃ vyākareyya, evam eva kho me bhante Sañjayo {Belaṭṭhi-putto} sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno vikkhepaṃ vyākāsi. 
Tassa mayhaṃ bhante etad ahosi: "Ayañ ca imesaṃ samaṇabrāhmaṇānaṃ sabba-bālo sabba-mūḷho. 
Kathaṃ hi nāma sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno vikkhepaṃ vyākarissatīti?" Tassa mayhaṃ bhante etad ahosi: "Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti?" So kho ahaṃ bhante Sañjayassa Belaṭṭhi-puttassa bhāsitaṃ n’ eva abhinandiṃ na paṭikkosiṃ, anabhinanditvā appaṭikkositvā anattamano anattamana-vācaṃ anicchāretvā tam eva vācaṃ {anugaṇhanto} anikkujjanto {uṭṭhāy'} āsanā pakkāmiṃ. 
34. ‘So 'haṃ bhante Bhagavantam pi pucchāmi: "Yathā nu kho imāni bhante puthu-sippāyatanāni -- seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍa-dāvikā uggā rājaputtā pakkhandino mahānāgā sūrā camma-yodhino dāsaka-puttā āḷārikā kappakā nahāpakā sudā mālā-kārā rajakā pesa-kārā naḷa-kārā kumbha-kārā gaṇakā muddikā yāni vā pan’ aññāni pi evaṃgatāni puthu-sippāyatanāni, -- te {diṭṭh eva} dhamme sandiṭṭhikaṃ sippa-phalaṃ upajīvanti, te tena attānaṃ sukhenti pīṇenti mātā-pitaro sukhenti pīṇenti putta-dāraṃ sukhenti pīṇenti mittāmacce sukhenti pīṇenti samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukha-vipākaṃ sagga-saṃvattanikaṃ. 
Sakkā nu (060) kho me bhante evam eva {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?' ‘Sakkā nu kho mahā-rāja. 
Tena hi mahā-rāja taṃ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṃ vyākareyyāsi. 
35. ‘Taṃ kiṃ maññasi mahā-rāja? Idha te assa puriso dāso kamma-karo pubbuṭṭhāyī pacchā-nipātī kiṃ-kārapaṭissāvī manāpa-cārī piya-vādī mukhullokako. 
Tassa evam assa: "Acchariyaṃ vata bho abbhutaṃ vata bho puññānaṃ gati puññānaṃ vipāko. 
Ayaṃ hi rājā Māgadho Ajātasattu. 
Vedehi-putto manusso, aham pi manusso. 
Ayaṃ hi rājā Māgadho Ajātasattu Vedehi-putto pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti devo maññe, aham pan’ amhi 'ssa dāso kamma-karo pubbuṭṭhāyī pacchā-nipātī kiṃ-kāra-paṭissāvī manāpa-cārī piya-vādī mukhullokako. 
So vat’ assāhaṃ puññāni kareyyaṃ. 
Yan nūnāhaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti." So aparena samayena kesa-massuṃ ohāretvā kāsāyāni vatthāni {acchādetvā} agārasmā anagāriyaṃ pabbajeyya. 
So evaṃ pabbajito samāno kāyena saṃvuto vihareyya vācāya saṃvuto vihareyya manasā saṃvuto vihareyya ghāsacchādana-paramatāya santuṭṭho abhirato paviveke. 
Taṃ ce te purisā evam āroceyyuṃ: "Yagghe deva jāneyyāsi yo te puriso dāso kammakaro pubbuṭṭhāyī pacchā-nipātī kiṃkāra-paṭissāvī manāpa-cārī piya-vādī mukhullokako, so deva kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. 
So evaṃ pabbajito samāno kāyena saṃvuto viharati vācāya saṃvuto viharati manasā saṃvuto viharati ghāsacchādana-paramatāya santuṭṭho abhirato paviveke ti." Api nu tvaṃ evaṃ vadeyyāsi: "Etu me bho so puriso, punad eva hotu dāso kamma-karo pubbuṭṭhāyī pacchā-nipātī kiṃ-kāra-paṭissāvī manāpa-cārī piya-vādī mukhullokako ti?"' 
36. ‘No h’ etaṃ bhante. 
Atha kho naṃ mayam eva (061) abhivādeyyāma pi paccuṭṭheyyāma pi āsanena pi nimanteyyāma abhinimanteyyāma pi naṃ cīvara-piṇḍapātasenāsana-gilāna-paccaya-bhesajja-parikkhārehi dhammikam pi 'ssa rakkhāvaraṇa-guttiṃ saṃvidaheyyāmāti.' ‘Taṃ kim maññasi, mahā-rāja? Yadi evaṃ sante hoti vā sandiṭṭhikaṃ sāmañña-phalaṃ, no vā ti?' ‘Addhā kho bhante evaṃ sante hoti sandiṭṭhikaṃ sāmañña-phalan ti.' ‘Idaṃ kho te mahā-rāja mayā paṭhamaṃ {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññattan ti.' 
37. ‘Sakkā pana bhante aññam pi evam eva {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?' ‘Sakkā mahā-rāja. 
Tena hi mahā-rāja taṃ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṃ vyākareyyāsi. 
Taṃ kim maññasi mahā-rāja? Idha te assa puriso kassako gahapatiko kāra-kārako rāsi-vaḍḍhako. 
Tassa evam assa: "Acchariyaṃ vata bho abbhutaṃ vata bho. 
Ayaṃ hi rājā Māgadho Ajātasattu Vedehi-putto manusso, aham pi manusso. 
Ayaṃ hi rājā Māgadho Ajātasattu Vedehi-putto pañcahi kāmaguṇehi samappito samaṅgi-bhūto paricāreti devo maññe, aham pan’ amhi 'ssa kassako gahapatiko kāra-kārako rāsi-vaḍḍhako. 
So {v’ assāhaṃ} puññāni kareyyaṃ. 
Yan {nūnāhaṃ} kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti." So aparena samayena appaṃ vā bhoga-kkhandhaṃ pahāya mahantaṃ vā bhogākkhandhaṃ pahāya, appam vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya. 
So evaṃ pabbajito samāno kāyena saṃvuto vihareyya vācāya saṃvuto vihareyya manasā-saṃvuto vihareyya ghāsacchādana-paramatāya santuṭṭho abhirato paviveke. 
Taṃ ce te purisā evam āroceyyuṃ: "Yagghe deva jāneyyāsi, yo te puriso kassako gahapatiko kārakārako rāsi-vaḍḍhako, so deva kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. 
So evaṃ pabbajito samāno kāyena saṃvuto viharati vācāya saṃvuto viharati manasā saṃvuto viharati (062) ghāsacchādana-paramatāya santuṭṭho abhirato paviveke ti." Api nu tvaṃ evaṃ vadeyyāsi: "Etu me bho so puriso, punad eva hotu kassako gahapatiko kāra-kārako rāsivaḍḍhako ti?"' 
38. ‘No h’ etaṃ bhante. 
Atha kho naṃ mayam eva abhivadeyyāma pi paccuṭṭheyyāma pi āsanena pi nimanteyyāma abhinimanteyyāma pi naṃ cīvara-piṇḍapātasenāsana-gilāna-paccaya-bhesajja-parikkhārehi dhammikam pi 'ssa rakkhā-varaṇa-guttiṃ saṃvidaheyyāmāti.' ‘Taṃ kim maññasi mahā-rāja? Yadi evaṃ sante hoti vā sandiṭṭhikaṃ sāmañña-phalaṃ, no vā ti?' ‘Addhā kho maṃ bhante evaṃ sante hoti sandiṭṭhikaṃ sāmañña-phalan ti.' ‘Idaṃ kho te mahā-rāja dutiyaṃ {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññattan ti.' 
39. ‘Sakkā pana bhante aññam pi {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetuṃ imehi sandiṭṭhikehi sāmaññā-phalehi {abhikkantatarañ} ca paṇītatarañ cāti?' ‘Sakkā mahā-rāja. 
Tena hi mahā-rāja suṇohi sādhukaṃ manasikarohi bhāsissāmīti.' ‘Evaṃ bhante’ ti kho rājā Māgadho Ajātasattu Vedehiputto Bhagavato paccassosi. 
Bhagavā etad avoca: 
40. ‘Idha mahā-rāja Tathāgato loke uppajjati, arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ sadeva-manussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ, kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
41. ‘Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ (063) sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: "Sambādho gharāvāso rajopatho, abbhokāso pabbajjā. 
Na idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekantaparisuddhaṃ saṃkha-likhitaṃ brahmacariyaṃ carituṃ. 
Yan {nūnāhaṃ} kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti." So aparena samayena appaṃ vā bhoga-kkhandhaṃ pahāya mahantaṃ vā bhoga-kkhandhaṃ pahāya, appaṃ va ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya, kesa-massuṃ {ohāretvā} kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
42. ‘Evaṃ pabbajito samāno pātimokkha-saṃvarasaṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu kāya-kamma-vacī-{kammeṇa} samannāgato kusalena parisuddhājīvo sīla-sampanno indriyesu gutta-dvāro satisampajaññena samannāgato santuṭṭho. 
43. ‘Kathañ ca mahā-rāja bhikkhu sīla-sampanno hoti? Idha mahā-rāja bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihita-daṇḍo nihita-sattho lajjī dayāpanno sabba-pāṇa-bhūta-hitānukampī viharati. 
Idam pi 'ssa hoti sīlasmiṃ. 
‘Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati. 
Idam pi 'ssa hoti sīlasmiṃ. 
‘Abrahmacariyaṃ pahāya brahmacārī hoti ārā-cārī virato methunā gāma-dhammā. 
Idam pi 'ssa hoti sīlasmiṃ. 
44. ‘Musā-vādaṃ pahāya musā-vādā paṭivirato Samaṇo Gotamo sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa. 
Idam pi 'ssa hoti sīlasmiṃ. 
‘Pisuṇā-vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, (064) amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. 
Iti bhinnānaṃ va sandhātā sahitānaṃ va anuppādātā samaggārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācam bhāsitā. 
Idam pi 'ssa hoti sīlasmiṃ. 
‘Pharusā-vācaṃ pahāya pharusāya vācāya paṭivirato hoti. 
Yā sā vācā nelā kaṇṇa-sukhā pemanīyā hadayaṃgamā porī bahujana-kantā bahujana-manāpā tathārūpiṃ vācam bhāsitā hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
‘Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kāla-vādī bhūta-vādī attha-vādī dhammavādī vinayavādī, nidhānavatiṃ vācam bhāsitā kālena sāpadesaṃ pariyantavatiṃ attha-saṃhitaṃ. 
Idam pi 'ssa hoti sīlasmiṃ. 
‘Bījagāma-bhūtagāma-samārambhā paṭivirato hoti. 
Eka-bhattiko hoti rattūparato, virato vikāla-bhojanā. 
Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti. 
Mālāgandha-vilepana-dhāraṇa-maṇḍana-{vibhūsana-ṭṭhānā} paṭivirato hoti. 
Uccāsayana-mahāsayanā paṭivirato hoti. 
Jātarūpa-rajata-paṭiggahaṇā paṭivirato hoti. 
Āmaka-dhañña-paṭiggahaṇā paṭivirato hoti. 
Āmaka-{maṃsa}-paṭiggahaṇā paṭivirato hoti. 
Itthi-kumārika-paṭiggahaṇā paṭivirato hoti. 
Dāsi-dāsa-paṭiggahaṇā paṭivirato hoti. 
Ajeḷaka-paṭiggahaṇā paṭivirato hoti. 
Kukkuṭa-sūkara-paṭiggahaṇā paṭivirato hoti. 
Hatthi-gavāssa-vaḷavā-paṭiggahaṇā paṭivirato hoti. 
Khetta-vatthu-paṭiggahaṇā paṭivirato hoti. 
Dūteyya-pahiṇa-gamanānuyogā paṭivirato hoti. 
Kaya-vikkayā paṭivirato hoti. 
Tulākūṭa-{kaṃsakūṭa}-mānakūṭā paṭivirato hoti. 
Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti. 
Chedana-vadha-bandhana-viparāmosaālopa-sahasākārā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
46. ‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāma-bhūtagāma-samārambhaṃ anuyuttā viharanti -- seyyathīdaṃ {mūla-bījaṃ} khandha-bījaṃ phalu-bījaṃ agga-bījaṃ {bījabījam} eva pañcamaṃ -- iti evarūpā bījagāma-bhūtagāma-(065)samārambhā {paṭivirato} hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
47. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāra-paribhogaṃ anuyuttā viharanti -- seyyathīdaṃ annasannidhiṃ pāna-sannidhiṃ vattha-sannidhiṃ yāna-sannidhiṃ sayana-sannidhiṃ gandha-sannidhiṃ āmisa-sannidhiṃ -- iti vā iti evarūpā sannidhi-kāra-paribhogā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
48. "‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni {bhuñjitvā} te evarūpaṃ visūkadassanaṃ anuyuttā viharanti -- seyyathīdaṃ naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbha-thūṇaṃ Sobha-nagarakaṃ caṇḍālaṃ vaṅsaṃ dhopanaṃ hatthi-yuddhaṃ assa-yuddhaṃ mahisa-yuddhaṃ usabha-yuddhaṃ aja-yuddhaṃ meṇḍaka-yuddhaṃ kukkuṭa-yuddhaṃ vaṭṭaka-yuddhaṃ daṇḍayuddhaṃ muṭṭhi-yuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senā-byūhaṃ anīka-dassanaṃ -- iti vā iti evarūpā visūka-dassanā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
49. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ jūta-pamādaṭṭhānānuyogaṃ anuyuttā viharanti -- seyyathīdaṃ aṭṭhapadaṃ dasa-padaṃ ākāsaṃ parihāra-pathaṃ santikaṃ khalikaṃ ghaṭikaṃ salāka-hatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulikaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathā-vajjaṃ -- iti vā iti evarūpā jūta-pamāda-ṭṭhānānuyogā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
50. ‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpam uccāsayana-mahāsayanaṃ anuyuttā viharanti -- seyyathīdaṃ āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ udda-lomiṃ ekanta-lomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kadali-miga-pavara-paccattharaṇaṃ sa-uttara-cchadaṃ ubhato-lohitakūpadhānaṃ -- iti vā iti (066) evarūpā uccāsayana-mahāsayanā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
51. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā {saddhā-deyyāni} bhojanāni bhuñjitvā te evarūpaṃ maṇḍana{vibhūsana-ṭṭhānānuyogaṃ} anuyuttā viharanti -- seyyathīdaṃ ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālā-vilepanaṃ mukhā-cuṇṇakaṃ mukhālepanaṃ hattha-bandhaṃ sikhā-bandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vāla-vījaniṃ odātāni vatthāni dīgha-dasāni -- iti vā iti evarūpā maṇḍana-vibhūsana-ṭṭhānānuyogā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
52. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchāna-kathaṃ anuyuttā viharanti -- seyyathīdaṃ rājakathaṃ cora-kathaṃ mahāmatta-kathaṃ senā-kathaṃ bhaya-kathaṃ yuddha-kathaṃ anna-kathaṃ pāna-kathaṃ vattha-kathaṃ sayana-kathaṃ mālā-kathaṃ gandhakathaṃ ñāti-kathaṃ yāna-kathaṃ gāma-kathaṃ nigamakathaṃ nagara-kathaṃ janapada-kathaṃ itthi-kathaṃ (purisa-kathaṃ) sūra-kathaṃ visikhā-kathaṃ kumbhaṭṭhānakathaṃ pubba-peta-kathaṃ nānatta-kathaṃ lokakkhāyikaṃ {samudda-kkhāyikaṃ} itibhavābhava-kathaṃ -- iti vā iti evarūpāya tiracchāna-kathāya paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
53. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti -- seyyathīdaṃ: "Na tvaṃ imaṃ dhamma-vinayaṃ ājānāsi, ahaṃ imaṃ dhamma-vinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhamma-vinayaṃ ājānissasi? -Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno -- Sahitam me, asahitan te -- Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca -- Aviciṇṇan te viparāvattaṃ -- Āropito te vādo, niggahīto 'si -- Cara {vāda-ppamokkhāya}, nibbeṭhehi vā sace pahosīti" -- iti vā iti evarūpāya viggāhikakathāya paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
54. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyya-(067)pahiṇa-gamanānuyogaṃ anuyuttā viharanti -- seyyathīdaṃ raññaṃ rāja-mahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ {kumārānam} -- ‘Idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharāti’ -- iti vā iti evarūpā dūteyya-pahiṇa-gamanānuyogā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
55. ‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni {bhojanāni} bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro -- iti evarūpā kuhana-lapanā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
56. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ aṅgaṃ nimittaṃ uppādaṃ supinaṃ lakkhaṇaṃ mūsikācchinnaṃ aggi-homaṃ dabbi-homaṃ thusa-homaṃ kaṇa-homaṃ taṇḍula-homaṃ sappi-homaṃ tela-homaṃ mukha-homaṃ lohita-homaṃ aṅga-vijjā vatthu-vijjā khatta-vijjā sivavijjā bhūta-vijjā bhūri-vijjā ahi-vijjā visa-vijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaṃ saraparittānaṃ miga-cakkaṃ -- iti vā iti evarūpāya tiracchānavijjāya paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
57. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ maṇi-lakkhaṇaṃ daṇḍa-lakkhaṇaṃ vattha-lakkhaṇaṃ asilakkhaṇaṃ usu-lakkhaṇaṃ dhanu-lakkhaṇaṃ āyudhalakkhaṇaṃ itthi-lakkhaṇaṃ purisa-lakkhaṇaṃ kumāralakkhaṇaṃ kumāri-lakkhaṇaṃ dāsa-lakkhaṇaṃ dāsi-lakkhaṇaṃ hatthi-lakkhaṇaṃ assa-lakkhaṇaṃ mahisa-lakkhaṇaṃ usabha-lakkhaṇaṃ go-lakkhaṇaṃ aja-lakkhaṇaṃ meṇḍa-lakkhaṇaṃ kukkuṭa-lakkhaṇaṃ vaṭṭaka-lakkhaṇaṃ godhā-lakkhaṇaṃ kaṇṇikā-lakkhaṇaṃ kacchapalakkhaṇaṃ miga-lakkhaṇaṃ -- iti vā iti evarūpāya tiracchāna-vijjāya paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
58. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tirac-(068)chāna-vijjāya micchājivena jīvikaṃ kappenti -- seyyathīdaṃ "Raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati -- Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati -- Bāhirānaṃ raññaṃ upayānam bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati -- Abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati -- Bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati -- Iti imassa jayo bhavissati, imassa parājayo bhavissati" -- iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
59. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ "Canda-ggāho bhavissati, suriya-ggāho bhavissati, nakkhatta-ggāho bhavissati. 
Candima-suriyānaṃ patha-gamanaṃ bhavissati, candima-suriyānaṃ uppatha-gamanaṃ bhavissati, nakkhattānaṃ patha-gamanaṃ bhavissati, nakkhattānaṃ uppatha-gamanaṃ bhavissati. 
Ukkā-pāto bhavissati. 
Disā-ḍāho bhavissati. 
Bhūmi-cālo bhavissati. 
Deva-dundubhi bhavissati. 
Candima-suriya-nakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati. 
Evaṃ-vipāko canda-ggāho bhavissati, evaṃvipāko suriya-ggāho bhavissati, evaṃ-vipāko nakkhattaggāho bhavissati, evaṃ-vipāko candima-suriyānaṃ pathagamanaṃ bhavissati, evaṃ-vipāko candima-suriyānaṃ uppatha-gamanaṃ bhavissati, evaṃ-vipāko nakkhattānaṃ patha-gamanaṃ bhavissati, evaṃ-vipāko nakkhattānaṃ uppatha-gamanaṃ bhavissati, evaṃ-vipāko ukkāpāto bhavissati, evaṃ-vipāko disā-ḍāho bhavissati, evaṃ-vipāko bhūmi-cālo bhavissati, evaṃ-vipāko deva-dundubhi bhavissati, evaṃ-vipākaṃ candima-suriya-nakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati" -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
60. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tirac-(069)chāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ: "Subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati," muddā, gaṇanā, saṃkhānaṃ, kāveyyaṃ, lokāyataṃ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
61. ‘Yathā vā pan’ eke bhonto samaṇa-{brāhmaṇā} saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhaga-karaṇaṃ dubbhaga-karaṇaṃ viruddha-gabbha-karaṇaṃ jivhā-nittaddanaṃ hanusaṃhananaṃ hatthābhijappanaṃ kaṇṇa-jappanaṃ ādāsapañhaṃ kumāri-pañhaṃ deva-pañhaṃ ādiccupaṭṭhānaṃ Mahat-upaṭṭhānaṃ abbhujjalanaṃ Sir’ -avhāyanaṃ -- iti vā evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
62. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ santi-kammaṃ paṇidhi-kammaṃ bhūri-kammaṃ (bhūti-kammaṃ) vassa-kammaṃ vossa-kammaṃ vatthu-kammaṃ vatthu-paṭikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddha-virecanaṃ adho-virecanaṃ sīsa-virecanaṃ kaṇṇa-telaṃ nettatappaṇaṃ natthu-kammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattikaṃ dāraka-tikicchā mūla-bhesajjānaṃ anuppādānaṃ osadhīnaṃ paṭimokkho -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
63. ‘Sa kho so mahā-rāja bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yad idaṃ sīla-saṃvarato. 
Seyyathā pi mahā-rāja khattiyo muddhāvasitto nihita-(070)paccāmitto na kuto ci bhayaṃ samanupassati yad idaṃ paccatthikato, evam eva kho mahā-rāja bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yad idaṃ sīla-saṃvarato. 
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti. 
Evaṃ kho mahārāja bhikkhu sīla-sampanno hoti. 
64. ‘Kathañ ca mahā-rāja bhikkhu indriyesu guttadvāro hoti? Idha mahā-rāja bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānuvyañjanaggāhī. 
Yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyam, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā ... pe ... ghānena gandhaṃ ghāyitvā ... pe ... jivhāya rasaṃ sāyitvā ... pe ... kāyena phoṭṭhabbaṃ phusitvā ... pe ... manasā dhammaṃ viññāya na nimittaggāhī hoti {nānuvyañjanaggāhī}. 
Yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ {abhijjhā}-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
So iminā ariyena indriya{saṃvarena} samannāgato ajjhattaṃ avyāsekasukhaṃ paṭisaṃvedeti. 
Evaṃ kho mahā-rāja bhikkhu indriyesu gutta-dvāro hoti. 
65. ‘Kathañ ca mahā-rāja bhikkhu sati-sampajaññena samannāgato hoti? Idha mahā-rāja bhikkhu abhikkante paṭikkante sampajāna-kārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajāna-kārī hoti, saṃghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti, asite {pīte} khāyite sāyite sampajāna-kārī hoti, uccāra-passāva-kamme sampajāna-kārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti. 
Evaṃ kho (071) mahā-rāja bhikkhu sati-sampajaññena samannāgato hoti. 
66. ‘Kathañ ca mahā-rāja bhikkhu santuṭṭho hoti? Idha mahā-rāja bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena, so yena yen' eva pakkamati samādāy’ eva pakkamati. 
Seyyathā pi mahā-rāja pakkhī sakuṇo yena yen’ eva ḍeti sa-patta-bhāro va ḍeti, evam eva mahā-rāja bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchi-parihārikena piṇḍa-pātena, so yena yen’ eva pakkamati samādāy’ eva pakkamati. 
Evaṃ kho mahā-rāja bhikkhu santuṭṭho hoti. 
67. ‘So iminā ca ariyena sīla-kkhandhena samannāgato iminā ca ariyena indriya-{saṃvarena} samannāgato iminā ca ariyena sati-sampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ. 
So pacchābhattaṃ piṇḍapāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
68. ‘So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. 
Vyāpāda-padosaṃ pahāya avyāpanna-citto viharati, sabba-pāṇa-bhūta-hitānukampī vyāpāda-padosā cittaṃ parisodheti. 
Thīnamiddhaṃ pahāya vigata-thīna-middho viharati, āloka-saññī sato sampajāno thīna-middhā cittaṃ parisodheti. 
Uddhacca-kukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti. 
Vicikicchaṃ pahāya tiṇṇa-vicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
69. ‘Seyyathā pi mahā-rāja puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇa-mūlāni tāni ca vyanti-kareyya, siyā c’ assa uttariṃ avasiṭṭhaṃ dārābharaṇāya. 
Tassa evam assa: "Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ, (072) tassa me te kammantā samijjhiṃsu, so 'haṃ yāni ca porāṇāni iṇa-mūlāni tāni ca vyanti-akāsiṃ, atthi ca me uttariṃ avasiṭṭhaṃ dārābharaṇāyāti." So tato-nidānaṃ labhetha pāmujjaṃ adhigacche somanassaṃ. 
70. ‘Seyyathā pi mahā-raja puriso ābādhiko assa dukkhito bāḷha-gilāno bhattañ c’ assa {na cchādeyya,} na c’ assa kāye balamattā. 
So aparena samayena tamhā ābādhā mucceyya bhattañ c’ assa chādeyya siyā c’ assa kāye balamattā. 
Tassa evam assa: "Ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷha-gilāno {bhattañ} ca me {na cchādesi} na ca me āsi kāye balamattā, so 'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti, atthi ca kāye balamattā ti." So tato-nidānaṃ labhetha pāmujjaṃ adhigacche somanassaṃ. 
71. ‘Seyyathā pi mahā-rāja puriso bandhanāgāre baddho assa. 
So {aparena} samayena tamhā bandhanā mucceyya sotthinā avyayena, na c’ assa kiñ ci bhogānaṃ vayo. 
Tassa evam assa: "Ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ, so 'mhi etarahi tamhā bandhanā mutto sotthinā avyayena, n’ atthi ca me kiñ ci bhogānaṃ vayo ti." So tato-nidānaṃ labhetha pāmujjaṃ adhigacche somanassaṃ. 
72. ‘Seyyathā pi mahā-rāja puriso dāso assa anattādhīno parādhīno na yena kāmaṃ gamo. 
So aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso yena kāmaṃ gamo. 
Tassa evam assa: "Ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yena kāmaṃ gamo, so 'mhi etarahi tamhā dāsavyā mutto {attādhīno} aparādhīno bhujisso yena kāmaṃ gamo ti." So (073) tato-nidānaṃ labhetha pāmujjaṃ adhigacche somanassaṃ. 
73. ‘Seyyathā pi mahā-rāja puriso sadhano sabhogo kantāraddhānamaggaṃ {paṭipajjeyya} dubbhikkhaṃ sappaṭibhayaṃ. 
2So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. 
Tassa evam assa: "Ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ, so 'mhi etarahi taṃ kantāraṃ nitthiṇṇo, sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayan" ti. 
So tato-nidānaṃ labhetha pāmujjaṃ adhigacche somanassaṃ. 
74. ‘Evam eva kho mahā-rāja bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsavyaṃ yathā kantāraddhānamaggaṃ ime pañca nīvaraṇe appahīne attani samanupassati. 
Seyyathā pi mahā-rāja ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemanta-bhūmiṃ, evam eva kho mahā-rāja bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati. 
75. Tass’ ime pañca nīvaraṇe pahīne attani samanupassato pāmujjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
So vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
(074) 76. ‘Seyyathā pi mahā-rāja dakkho nahāpako vā nahāpakantevāsī vā {kaṃsa-thāle} nahāniya-cuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā 'ssa nahāniya-piṇḍi snehānugatā sneha-paretā santara-bāhirā {phuṭā} sinehena, na ca paggharaṇī; evaṃ eva kho mahārāja bhikkhu imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
77. ‘Puna ca paraṃ mahā-rāja bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ {dutiyajjhānaṃ} upasampajja viharati. 
So imam eva kāyaṃ samādhijena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pīti-sukhena apphutaṃ hoti. 
78. ‘Seyyathā pi mahā-rāja udaka-rahado ubbhidodako, tassa n’ ev’ assa puratthimāya disāya udakass’ āya-mukhaṃ, na pacchimāya disāya udakass’ āya-mukhaṃ, na uttarāya disāya udakass’ āyamukhaṃ, na dakkhiṇāya disāya udakass’ āya-mukham, devo ca kālena kālaṃ sammā dhāraṃ anupaveccheyya. 
Atha kho tamhā udaka-rahadā sīta-vāri-dhārā {ubbhijjitvā} tam eva udaka-rahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udaka-rahadassa sītena vārinā apphutaṃ assa. 
Evam eva kho mahā-rāja bhikkhu imam eva kāyaṃ samādhijena pīti-sukhena abhisandeti pari-(075)sandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pīti-sukhena apphutaṃ hoti. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
79. ‘Puna ca paraṃ mahā-rāja bhikkhu pītiyā ca virāgā ca upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena paṭisaṃvedeti yan taṃ ariyā ācikkhanti: "upekhako satimā sukha-vihārī" ti tatiyajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
80. ‘Seyyathā pi mahā-rāja uppaliniyaṃ paduminiyaṃ puṇḍarīkiniyaṃ app ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake-jātāni udake-saṃvaddhāni udakā 'nuggatāni anto-nimuggā-posīni, tāni yāva c’ aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭṭhāni, nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphutaṃ assa. 
Evam eva kho mahā-rāja bhikkhu imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
‘Idam pi kho mahā-rāja, sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
81. ‘Puna ca paraṃ mahā-rāja bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb’ eva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsati-pārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ parisuddhena cetasā pariyodātena (076) pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
82. ‘Seyyathā pi mahā-rāja puriso odātena vatthena sa-sīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena {vatthena} apphutaṃ assa, evam eva kho mahā-rāja bhikkhu imam eva kāyaṃ parisuddhena cetasā {pariyodātena} pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
‘Idaṃ pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
83. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese {mudu-bhūte} kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
So evaṃ pajānāti: "Ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-upacayo anicc-ucchādana-parimaddana-bhedana-vid{dhaṃsana}-dhammo, idañ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan ti." 
84. ‘Seyyathā pi mahā-rāja maṇi veḷuriyo subho jātimā aṭṭhaṅso suparikamma-kato accho vippasanno anāvilo sabbākāra-sampanno, tatra suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍu-suttaṃ vā. 
Tam eva cakkhumā puriso hatthe karitvā paccavekkheyya: "Ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikamma-kato accho vippasanno anāvilo sabbākāra-sampanno, tatr’ idaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍu-suttaṃ vā ti." Evam eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ñāṇa{dassanāya} cittaṃ abhinīharati abhininnāmeti. 
So evaṃ pajānāti; "Ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-upacayo anicc’ ucchādana-parimaddana-bhedana-{viddhaṃsana}-dhammo, (077) idañ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan ti." ‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
85. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte mano-mayaṃ kāyaṃ abhinimmināya cittaṃ abhinīharati abhininnāmeti. 
So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅga-paccaṅgiṃ ahīnindriyaṃ2. 
86. ‘Seyyathā pi mahā-rāja puriso muñjamhā isīkaṃ pavāheyya. 
Tassa evam assa: "Ayaṃ muñjo ayaṃ isīkā, añño muñjo {aññā isīkā,} muñjamhā tv eva isīkā pavāḷhā ti." Seyyathā pi pana mahā-rāja, puriso asi kosiyā pavāheyya. 
Tassa evam assa: "Ayaṃ asi ayaṃ kosi, añño asi añño kosi, kosiyā tv eva asi pavāḷho ti." Seyyathā pi pana mahā-rāja puriso ahiṃ karaṇḍā uddhareyya. 
Tassa evam assa: "Ayaṃ ahi ayaṃ karaṇḍo añño ahi añño karaṇḍo, karaṇḍā tv eva ahi ubbhato" ti. 
Evaṃ eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte manomayaṃ kāyaṃ abhinimmināya cittaṃ abhinīharati abhininnāmeti. 
So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ {sabbaṅga}-paccaṅgiṃ ahīnindriyaṃ. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
87. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte iddhi-vidhāya cittaṃ abhinīharati abhininnā-(078)meti. 
So aneka-vihitaṃ iddhi-vidhaṃ paccanubhoti -- eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajjamāno gacchati seyyathā pi ākāse, {paṭhaviyā} pi ummujjanimmujjaṃ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candima-suriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahma-lokā pi kāyena va saṃvatteti4. 
88. ‘Seyyathā pi mahā-rāja dakkho kumbha-kāro vā kumbhakārantevāsī vā {suparikamma-katāya} mattikāya yaṃ yad eva bhājana-vikatiṃ ākaṅkheyya taṃ tad eva kareyya abhinipphādeyya. 
Seyyathā pi pana mahā-rāja dakkho danta-kāro vā dantakārantevāsī vā {suparikamma-katasmiṃ} dantasmiṃ yaṃ yad eva danta-vikatiṃ ākaṅkheyya taṃ tad eva kareyya abhinipphādeyya -- seyyathā pi pana mahārāja dakkho suvaṇṇa-kāro vā suvaṇṇakārantevāsī vā {suparikamma-katasmiṃ} suvaṇṇasmiṃ yaṃ yad eva suvaṇṇavikatiṃ ākaṅkheyya taṃ tad eva kareyya {abhinipphādeyya,} evam eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhi-vidhāya cittaṃ abhinīharati abhininnāmeti. 
So aneka-vihitaṃ iddhividhaṃ paccanubhoti -- eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvi-bhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiropākāraṃ tiro-pabbataṃ asajjamāno gacchati seyyathā pi ākāse, {paṭhaviyā} pi ummujja-nimmujjaṃ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candima-suriye evaṃ mahiddhike evaṃ mah-(079)ānubhāve pāṇinā parimasati parimajjati, yāva Brahmalokā pi kāyena va saṃvatteti. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
89. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṃ abhinīharati abhininnāmeti. 
So dibbāya sotadhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti, dibbe ca mānuse ca, ye dūre santike ca. 
90. ‘Seyyathā pi mahā-rāja puriso addhāna-maggapaṭipanno so suṇeyya bheri-saddam pi mutiṅga-saddam pi saṅkha-paṇava-deṇḍima-saddam pi. 
Tassa evam assa: "Bheri-saddo" iti pi, "mutiṅga-saddo" iti pi "saṅkha-paṇava-deṇḍima-saddo" iti pi. 
Evam eva kho mahā-rāja bhikkhu 4evaṃ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṃ abhinīharati abhininnāmeti. 
So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti, dibbe ca mānuse ca, ye dūre santike ca. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
91. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ceto-{pariya-ñāṇāya} cittaṃ abhinīharati abhininnāmeti. 
So para-sattānaṃ para-puggalānaṃ cetasā ceto paricca pajānāti -sa-rāgaṃ vā cittaṃ sa-rāgaṃ cittan ti pajānāti, vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittan ti pajānāti, (080) sa-dosaṃ vā cittaṃ sa-dosaṃ cittan ti pajānāti, vīta-dosaṃ vā cittaṃ vīta-dosaṃ cittan ti pajānāti, sa-mohaṃ vā cittaṃ sa-mohaṃ cittan ti pajānāti, vīta-mohaṃ vā cittaṃ vīta-mohaṃ cittan ti pajānāti, saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittan ti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittan ti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittan ti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittan ti pajānāti, sa-uttaraṃ vā cittaṃ sa-uttaraṃ cittan ti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittan ti pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittan ti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittan ti pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ cittan ti pajānāti, avimuttaṃ vā cittaṃ {avimuttaṃ} cittan ti pajānāti, 
92. ‘Seyyathā pi mahā-rāja itthī vā puriso vā daharo vā yuvā maṇḍana-jātiko ādāse vā parisuddhe pariyodāte acche vā udaka-patte sakaṃ mukha-nimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikan ti jāneyya akaṇikaṃ vā akaṇikan ti jāneyya, evam eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ceto-{pariya-ñāṇāya} cittaṃ abhinīharati abhininnāmeti. 
So para-sattānaṃ para-puggalānaṃ cetasā ceto paricca pajānāti -sa-rāgaṃ vā cittaṃ sa-rāgaṃ cittan ti pajānāti, vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittan ti pajānāti, sa-dosaṃ vā cittaṃ sa-dosaṃ cittan ti pajānāti, vīta-dosaṃ vā cittaṃ vīta-dosaṃ cittan ti pajānāti, sa-mohaṃ vā cittaṃ sa-mohaṃ cittan ti pajānāti, vīta-mohaṃ vā cittaṃ vīta-mohaṃ cittan ti pajānāti, saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittan ti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittan ti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittan ti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittan ti pajānāti, sa-uttaraṃ vā cittaṃ sa-uttaraṃ cittan ti pajānāti, (081) anuttaraṃ vā cittaṃ anuttaraṃ cittan ti pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittan ti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittan ti pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ cittan ti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittan ti pajānāti, ‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
93. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānussati-ñāṇāya cittaṃ abhinīharati abhininnāmeti. 
So aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo {cattārīsam} pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-satasahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe. 
Amutrāsiṃ evaṃnāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha{dukkha}-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno" ti iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarati. 
94. ‘Seyyathā pi mahā-rāja puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhā pi gāmā aññaṃ gāmaṃ gaccheyya, tamhā pi gāmā sakaṃ yeva gāmaṃ {paccāgaccheyya.} Tassa evaṃ assa: "Ahaṃ kho sakamhā gāmā amuṃ gāmaṃ {āgañchiṃ}, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ, tamhā pi gāmā amuṃ gāmaṃ {āgañchiṃ}, tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ, so 'mhi tamhā (082) gāmā sakaṃ yeva gāmaṃ paccāgato ti." Evam eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānussati-ñāṇāya cittaṃ abhinīharati abhininnāmeti. 
So aneka-vihitaṃ pubbenivāsaṃ anussarati -- seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo {cattārīsam} pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe. 
Amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃsukha-{dukkha}-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno" ti iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarati. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
95. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapāta-ñāṇāya cittaṃ abhinīharati abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti: "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā. 
Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. 
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-{diṭṭhikā} sammā-diṭṭhi-kamma-samādānā, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti." Iti dibbena cakkhunā visuddhena atikkanta-mānusa-(083)kena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti. 
96. ‘Seyyathā pi mahā-rāja majjhe siṅghāṭake pāsādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante pi nikkhamante pi rathiyā vīthi sañcarante pi majjhe pi siṅghāṭake nisinne. 
Tassa evam assa: "Ete manussā gehaṃ pavisanti ete nikkhamanti ete rathiyā vīthi sañcaranti ete majjhe siṅghāṭake nisinnā ti." Evam eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapāta-ñāṇāya cittaṃ abhinīharati abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate {yathā-}kammūpage satte pajānāti: "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā. 
Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. 
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-{diṭṭhikā} sammā-diṭṭhi-kamma-samādānā, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti." Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
97. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti. 
So "idaṃ dukkhan" ti yathā-bhūtaṃ (084) pajānāti, "ayaṃ dukkha-samudayo" ti yathā-bhūtaṃ pajānāti, "ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ pajānāti, "ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ pajānāti, "ime āsavā" ti yathā-bhūtaṃ pajānāti, "ayaṃ āsava-samudayo" ti yathā-bhūtaṃ pajānāti, "ayaṃ āsava-nirodho" ti yathā-bhūtaṃ pajānāti, "ayaṃ āsava-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati bhavāsavā pi cittaṃ vimuccati avijjāsavā pi cittaṃ vimuccati, "Vimuttasmiṃ vimuttam" iti ñāṇaṃ hoti, "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti" pajānāti. 
98. ‘Seyyathā pi mahā-rāja pabbata-saṃkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippi-sambukam pi sakkharakaṭhalam pi maccha-gumbam pi carantam pi tiṭṭhantam pi. 
Tassa evam assa: "Ayaṃ kho udaka-rahado accho vippasanno anāvilo, tatr’ ime sippi-sambukā pi sakkhara-kaṭhalā pi maccha-gumbā pi caranti pi tiṭṭhanti pīti." Evam eva kho mahā-rāja bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. 
So imaṃ dukkhan" ti yathā-bhūtaṃ pajānāti, ayaṃ {dukkha}-samudayo" ti yathā-bhūtaṃ pajānāti, "ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ pajānāti, ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ pajānāti, "ime āsavā" ti yathābhūtaṃ pajānāti, "ayaṃ āsava-samudayo" ti yathā-bhūtaṃ pajānāti, "ayaṃ āsava-nirodho" ti yathā-bhūtaṃ pajānāti, "ayaṃ āsava-nirodha-gāminī paṭipadā" ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati bhavāsavā pi cittaṃ vimuccati avijjāsavā pi cittaṃ vimuccati, Vimuttasmiṃ vimuttam" iti ñāṇaṃ hoti, "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti" pajānāti. 
(085) ‘Idaṃ kho mahā-raja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
Imamhā mahā-rāja sandiṭṭhikehi sāmañña-phalehi aññaṃ sandiṭṭhikaṃ sāmañña-phalaṃ uttaritaraṃ vā paṇītataraṃ vā n’ atthīti.' 
99. Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto Bhagavantaṃ etad avoca: ‘Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā tela-pajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito. 
So ahaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakam maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Accayo maṃ bhante accagamā yathā-bālaṃ yathā-mūḷhaṃ yathā-akusalaṃ, so 'haṃ pitaraṃ dhammikaṃ dhamma-rājānaṃ issariyassa kāraṇā jīvitā voropesiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.' 
100. ‘Taggha tvaṃ mahā-rāja accayo accagamā yathābālaṃ yathā-mūḷhaṃ yathā-akusalaṃ, yaṃ tvaṃ pitaraṃ dhammikaṃ dhamma-rājānaṃ jīvitā voropesi. 
Yato ca kho tvaṃ mahā-rāja accayaṃ accayato disvā yathā dhammaṃ paṭikarosi, tan te mayaṃ patigaṇhāma. 
Vuddhi h' esā mahā-rāja ariyassa vinaye, yo accayaṃ accayato disvā yathā dhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.' 
101. Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto Bhagavantaṃ etad avoca: ‘Handa ca dāni mayaṃ bhante gacchāma, bahu-kiccā mayaṃ bahu-karaṇīyā ti.' ‘Yassa dāni tvaṃ mahā-rāja kālaṃ maññasīti.' Atha kho rājā Māgadho Ajātasattu Vedehi-putto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
102. Atha kho Bhagavā acira-pakkantassa rañño Māga-(086)dhassa Ajātasattu-Vedehi-puttassa bhikkhū āmantesi: "Khatāyaṃ bhikkhave rājā, upahatāyaṃ bhikkhave rājā. 
Sacāyaṃ bhikkhave rājā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessatha, imasmiṃ yeva āsane virajaṃ vīta-malaṃ dhamma-cakkhuṃ uppajjissathāti.' 
Idam avoca Bhagavā, attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
SĀMAÑÑA-PHALA-SUTTAṂ.