You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
(204) (x. Subha Sutta.) Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme, acira-parinibbute Bhagavati. 
Tena kho pana samayena Subho māṇavo Todeyya-putto Sāvatthiyaṃ paṭivasati kenacid eva karaṇīyena. 
2. Atha kho Subho māṇavo Todeyya-putto aññataraṃ māṇavakaṃ āmantesi: ‘Ehi tvaṃ māṇavaka, yena samaṇo Ānando ten’ upasaṃkama, upasaṃkamitvā mama vacanena samaṇaṃ Ānandaṃ appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ puccha: "Subho māṇavo Todeyya-putto bhavantaṃ Ānandaṃ appābādham appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ pucchatīti," evañ ca vadehi: "Sādhu kira bhavaṃ Ānando yena Subhassa māṇavassa Todeyya-puttassa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti."' 
3. ‘Evaṃ bho’ ti kho so māṇavako Subhassa māṇavassa Todeyya-puttassa paṭissutvā yen’ āyasmā Ānando ten' upasaṃkami, upasaṃkamitvā āyasmatā Ānandena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so māṇavako āyasmantaṃ Ānandaṃ etad avoca: ‘Subho māṇavo Todeyya-putto bhavantaṃ Ānandaṃ appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsuvihāraṃ pucchati, evañ ca vadeti: "Sādhu kira bhavaṃ Ānando yena Subhassa māṇavassa Todeyya-(205)puttassa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti."' 
4. Evaṃ vutte āyasmā Ānando taṃ māṇavakam etad avoca: ‘Akālo kho māṇavaka, atthi me ajja bhesajja-mattā pītā, {app} eva nāma sve pi upasaṃkameyyāma, kālañ ca samayañ ca upādāyāti.' Atha kho so māṇavako uṭṭhāy’ āsanā yena Subho māṇavo Todeyya-putto ten’ upasaṃkami, upasaṃkamitvā Subhaṃ māṇavaṃ Todeyya-puttaṃ etad avoca: ‘Avocumha kho mayaṃ bhoto vacanena taṃ bhavantaṃ Ānandaṃ: "Subho māṇavo Todeyya-putto bhavantaṃ Ānandaṃ appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ pucchati, evañ ca vadeti: ‘Sādhu kira bhavaṃ Ānando yena Subhassa māṇavassa Todeyyaputtassa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti.’ 
" Evaṃ vutte bho samaṇo Ānando maṃ etad avoca: "Akālo kho māṇavaka, atthi me ajja bhesajjamattā pītā, {app} eva nāma sve pi upasaṃkameyyāma kālañ ca samayañ ca upādāyāti." Ettāvatā pi kho bho katam' eva etaṃ yato kho so bhavaṃ Ānando okāsam akāsi svātanāya pi upasaṃkamanāyāti.' 
5. Atha kho āyasmā Ānando tassā rattiyā accayena pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Cetakena bhikkhunā pacchā samaṇena yena Subhassa māṇavassa Todeyya-puttassa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Subho māṇavo Todeyya-putto yen’ āyasmā Ānando ten’ {upasaṃkami}, upasaṃkamitvā āyasmatā Ānandena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamāntaṃ nisinno kho Subho māṇavo Todeyya-putto āyasmantaṃ Ānandaṃ etad avoca: (206) ‘Bhavaṃ hi Ānando tassa bhoto Gotamassa dīgharattaṃ upaṭṭhāko santikāvacaro samīpa-cārī. 
Bhavaṃ etaṃ Ānando jāneyya yesaṃ so bhavaṃ Gotamo dhammānaṃ vaṇṇa-vādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. 
Katamesānaṃ kho bho Ānanda dhammānaṃ so bhavaṃ Gotamo vaṇṇa-vādī ahosi, kattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti?' 
6. ‘Tiṇṇaṃ kho māṇava khandhānaṃ so Bhagavā vaṇṇa-vādī ahosi, ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. 
Katamesaṃ tiṇṇaṃ? Ariyassa sīlakkhandhassa, ariyassa samādhikkhandhassa, ariyassa paññakkhandhassa. 
Imesaṃ kho māṇava tiṇṇaṃ khandhānaṃ so Bhagavā vaṇṇa-vādī ahosi, ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti.' ‘Katamo pana so bho Ānanda ariyo sīlakkhandho yassa so bhavaṃ Gotamo vaṇṇa-vādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti?' 
7. ‘Idha māṇava Tathāgato loke uppajjati arahaṃ sammā-sambuddho ... evaṃ kho māṇava bhikkhu sīlasampanno hoti. 
(See Sāmañña-Phala-Sutta) Bhagavā vaṇṇa-vādi ahosi, ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. 
Atthi c’ ev’ ettha uttariṃ karaṇīyan ti.' ‘Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda. 
So cāyaṃ bho Ānanda ariyo sīlakkhandho paripuṇṇo no aparipuṇṇo, evaṃ paripuṇṇaṃ vāham bho Ānanda ariyaṃ (207) sīlakkhandhaṃ ito {bahiddhā} aññesu samaṇa-brāhmaṇesu na samanupassāmi. 
Evaṃ paripuṇṇaṃ ca bho Ānanda ariyaṃ sīlakkhandhaṃ ito {bahiddhā} aññe samaṇa-{brāhmaṇā} attani samanupasseyyuṃ, te tāvataken’ eva attamanā assu: "Alam ettāvatā katam ettāvatā anuppatto no sāmaññattho, n’ atthi no kiñci uttariṃ karaṇīyan ti"? Atha ca pana bhavaṃ Ānando evam āha: ‘Atthi c’ ev’ ettha uttariṃ karaṇīyan ti.' 
Subha-Suttamhi Paṭhamaka-{Bhāṇavāraṃ}. 
2. 
1. ‘Katamo pana so bho Ānanda ariyo samādhikkhandho yassa so bhavaṃ Gotamo vaṇṇa-vādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti'? 
‘Kathañ ca māṇava bhikkhu indriyesu gutta-dvāro hoti? 
... nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
(Sāmañña-Phala-Sutta) akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati, so imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti, parisandeti {paripūreti} parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
Idam pi 'ssa hoti samādhismiṃ. 
14. ‘Puna ca paraṃ māṇava bhikkhu vitakka-{vicārā}naṃ ... apphutaṃ hoti. 
(Sāmañña-Phala-Sutta) (208) ... pe ... Idam pi 'ssa hoti samādhismiṃ. 
16. ‘Puna ca paraṃ māṇava bhikkhu pītiyā ca virāgā upekhako viharati ... apphutaṃ hoti. 
(Sāmañña-Phala-Sutta) 
19. ‘Ayaṃ kho so māṇava ariyo samādhikkhandho yassa so Bhagavā vaṇṇa-vādi ahosi, ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. 
Atthi c’ ev’ ettha uttariṃ karaṇīyan’ ti. 
‘Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda. 
So cāyaṃ bho Ānanda ariyo samādhikkhandho paripuṇṇo no aparipuṇṇo, evaṃ paripuṇṇaṃ 'vāhaṃ bho Ānanda ariyaṃ samādhikkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. 
Evaṃ paripuṇṇañ ca bho Ānanda ariyaṃ samādhikkhandhaṃ ito bahiddhā aññe samaṇa-brāhmaṇā attani samanupasseyyuṃ, te tāvataken’ eva attamanā assu: "Alam ettāvatā katam ettāvatā anuppatto sāmaññattho, n’ atthi no kiñci uttariṃ karaṇīyan ti." Atha ca pana bhavaṃ Ānando evam aha: ‘Atthi c’ ev’ ettha uttariṃ karaṇīyan ti.' 
20. ‘Katamo pana so bho Ānanda ariyo {paññākhandho} yassa so bhavaṃ Gotamo vaṇṇa-vādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti?' ‘So evaṃ samāhite citte parisuddhe pariyodāte ... ettha paṭibaddhaṃ. 
(Sāmañña-Phala-Sutta) suddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte (209) kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti, so evaṃ pajānāti: "Ayaṃ kāyo rūpī cātummahābhūtiko mātā-pettika-sambhavo odanakummās-upacayo anicc-ucchādana-parimaddana-bhedana{viddhaṃsana}-dhammo, idañ ca pana me {viññāṇaṃ} ettha sitaṃ ettha paribaddhan ti." Idam pi 'ssa hoti paññāya. 
23. ‘So evaṃ samāhite citte ... ahīnindriyaṃ. 
(Sāmañña-Phala-Sutta) 
25. ‘So evaṃ samāhite citte ... nāparaṃ itthattāyāti {pajānāti}. 
(Sāmañña-Phala-Sutta] suddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayā ñāṇāya cittaṃ abhinīharati abhininnāmeti, so "Idaṃ dukkhan" ti yathābhūtaṃ pajānāti, "Ayaṃ dukkha-samudayo" ti yathābhūtaṃ pajānāti, "Ayaṃ dukkha-nirodho" ti yathābhūtaṃ pajānāti, "Ayaṃ dukkha-nirodha-gāmini-paṭipadā" ti yathābhūtaṃ pajānāti; "Ime āsavā" ti yathābhūtaṃ pajānāti, "Ayaṃ āsava-samudayo" ti yathābhūtaṃ pajānāti, "Ayaṃ āsava-nirodho" ti yathābhūtaṃ pajānāti, "Ayaṃ āsava-nirodha-gāmini-paṭipadā" ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam iti ñāṇaṃ hoti, "{khīṇā} jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti" pajānāti. 
Idam pi 'ssa hoti paññāya. 
37. ‘Ayaṃ kho so māṇava ariyo {paññākhandho} yassa so Bhagavā vaṇṇa-vādī ahosi, ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. 
N’ atthi c’ ev’ ettha uttariṃ karaṇīyan ti.' 
(210) ‘Acchariyaṃ bho Ānanda, abbhutam bho Ānanda. 
So cāyaṃ bho Ānanda ariyo paññakkhandho paripuṇṇo no aparipuṇṇo, evaṃ paripuṇṇaṃ cāhaṃ bho Ānanda ariyaṃ paññakkhandhaṃ ito bahiddhā aññesu samaṇa-brāhmaṇesu na samanupassāmi. 
N’ atthi c’ ev’ ettha uttariṃ karaṇīyan ti. 
Abhikkantaṃ bho Ānanda, abhikkantaṃ bho Ānanda. 
Seyyathā pi bho Ānanda nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-pajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti -- evam eva bhotā Ānandena aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ bho Ānanda Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhu-saṃghañ ca. 
Upāsakaṃ maṃ bhavaṃ Ānando dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gatan ti.' 
SUBHA-SUTTANTAṂ.