You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
(150) (vi. Mahāli Sutta.) yaṃ viharati Mahāvane {kūṭāgāra-}sālāyaṃ. 
Tena kho pana samayena sambahulā Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā Vesāliyaṃ paṭivasanti kenacid eva karaṇīyena. 
Assosuṃ kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇa-dūtā: ‘Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabbajito Vesāliyaṃ viharati Mahāvane kūṭāgāra-sālāyaṃ. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammāsambuddho vijjā-caraṇa-{sampanno} sugato loka-vidū anuttaro purisadamma-sārathi satthā deva-manussānaṃ buddho bhagavā." So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ {sadeva-manussaṃ} sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ, kevala-paripuṇṇaṃ parisuddhaṃ brahma-cariyaṃ pakāseti. 
Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotīti."' 
2. Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā yena Mahāvanaṃ kūṭāgāra-sālā ten' upasaṃkamiṃsu. 
Tena kho pana samayena āyasmā Nāgito Bhagavato upaṭṭhāko hoti. 
Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā yen’ āyasmā Nāgito ten’ upasaṃkamiṃsu, upasaṃkamitvā āyasmantaṃ Nāgitaṃ etad avocuṃ: ‘Kahan nu kho bho Nāgita etarahi so bhavaṃ Gotama viharati, dassana-kāmā hi mayaṃ taṃ Gotaman ti?' (151) ‘Akālo kho āvuso Bhagavantaṃ dassanāya, patisallīno Bhagavā ti.’ 
Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā tatth’ eva ekamantaṃ nisīdiṃsu: ‘Disvā va mayaṃ taṃ Bhagavantaṃ Gotamaṃ gamissāmāti.' 
3. Oṭṭhaddho pi Licchavi mahatiyā Licchavi-parisāya saddhiṃ yena Mahāvanaṃ kūṭāgāra-sālā yen’ āyasmā Nāgito ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Oṭṭhaddho Licchavi āyasmantaṃ Nāgitaṃ etad avoca: ‘Kahan nu kho bhante Nāgita etarahi so Bhagavā viharati arahaṃ sammā-sambuddho, dassana-kāmā hi mayaṃ taṃ Bhagavantam arahantaṃ sammā-{sambud-} dhanti?' ‘Akālo kho Mahāli Bhagavantaṃ dassanāya, patisallīno Bhagavā’ ti. 
Oṭṭhaddho pi Licchavi tatth’ eva ekamantaṃ nisīdi: ‘Disvā v’ ahan taṃ Bhagavantaṃ gamissāmi arahantaṃ sammā-sambuddhan ti.' 
4. Atha kho Sīho samaṇuddeso yen’ āyasmā Nāgito ten' upasaṃkami, upasaṃkamitvā āyasmantaṃ Nāgitaṃ abhi{vādetvā} ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Sīho samaṇuddeso āyasmantaṃ Nāgitaṃ etad avoca: ‘Ete bhante Kassapa sambahulā Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā idh’ upasaṃkantā Bhagavantaṃ dassanāya. 
Oṭṭhaddho pi Licchavi mahatiyā Licchaviparisāya saddhiṃ idh’ upasaṃkanto Bhagavantaṃ dassanāya. 
Sādhu bhante Kassapa labhataṃ esā janatā dassanāyāti.' ‘Tena hi Sīha tvaṃ yeva Bhagavato ārocehīti.' ‘Evaṃ bhante’ ti kho Sīho samaṇuddeso āyasmato Nāgitassa paṭissutvā yena Bhagavā ten’ upasaṃkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Sīho samaṇuddeso Bhagavantaṃ etad avoca: ‘Ete bhante sambahulā Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇa-dūtā idh’ upasaṃkantā Bhagavantaṃ dassanāya. 
Oṭṭhaddho pi Licchavi mahatiyā (152) Licchavi-parisāya saddhiṃ idh’ upasaṃkanto Bhagavantaṃ dassanāya. 
Sādhu bhante labhataṃ esā janatā Bhagavantaṃ dassanāyāti.' ‘Tena hi Sīha vihāra-pacchāyāya āsanaṃ paññāpehīti.' ‘Evam bhante’ ti kho Sīho samaṇuddeso Bhagavato paṭissutvā vihāra-pacchāyāya āsanaṃ paññāpesi. 
Atha kho Bhagavā vihārā nikkhamma vihāra-pacchāyāya paññatte āsane nisīdi. 
5. Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā yena Bhagavā ten’ upasaṃkamiṃsu. 
Upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Oṭṭhaddho pi Licchavi mahatiyā Licchavi-parisāya saddhiṃ yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Oṭṭhaddho Licchavi Bhagavantaṃ etad avoca: ‘Purimāni bhante divasāni purimatarāni Sunakkhatto Licchavi-putto yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ etad avoca: "Yad agge ahaṃ Mahāli Bhagavantaṃ upanissāya viharissāmi na ciraṃ tīṇi vassāni, dibbāni hi kho {rūpāni} passāmi piya-rūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piya-rūpāni kāmūpasaṃhitāni rajanīyānīti." Santān’ eva nu kho bhante Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kāmūpasaṃhitāni rajanīyāni, no udāhu asantānīti?' ‘Santān’ eva kho Mahālī Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kāmūpasaṃhitāni rajanīyāni no asantānīti.' 
6. ‘Ko nu kho bhante hetu, ko paccayo, yena santān' eva Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kāmūpasaṃhitāni rajanīyāni no asantānīti?' (153) ‘Idha Mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ {rūpānaṃ} dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ {kāmūpasaṃhitānaṃ} rajanīyānaṃ. 
So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ {rajanīyānaṃ}, puratthimāya disāya dibbāni rūpāni passati piya-rūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piya-rūpāni kāmūpasaṃhitāni rajanīyāni. 
Taṃ kissa hetu? Evaṃ h’ etaṃ Mahāli hoti bhikkhuno puratthimāya disāya ekaṃsa-bhāvite samādhimhi dibbānaṃ {rūpānaṃ} dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
7. ‘Puna ca paraṃ Mahāli bhikkhuno ... pe ... {dakkhiṇāya} disāya ... pacchimāya disāya ... uttarāya disāya ... uddham adho tiriyaṃ ekaṃsa-bhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
So uddham adho tiriyaṃ ekaṃsa-bhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, uddham adho tiriyaṃ dibbāni rūpāni passati piya-rūpāni kāmūpasaṃhitāni {rajanīyāni}, no ca kho dibbāni saddāni suṇāti piya-rūpāni kāmūpasaṃhitāni rajanīyāni. 
Tam kissa hetu? Evaṃ h’ etaṃ Mahāli hoti bhikkhuno uddham adho tiriyaṃ ekaṃsa-bhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
(154) 8. ‘Idha Mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, puratthimāya disāya dibbāni saddāni suṇāti piya-rūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piya-rūpāni kāmūpasaṃhitāni rajanīyāni. 
Tam kissa hetu? Evaṃ h’ etaṃ Mahāli hoti bhikkhuno puratthimāya disāya ekaṃsa-bhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
9. ‘Puna ca paraṃ Mahāli bhikkhuno dakkhiṇāya disāya ... pacchimāya disāya ... uttarāya disāya ... uddham adho tiriyaṃ ekaṃsa-bhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
So uddham adho tiriyaṃ ekaṃsa-bhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, uddhaṃ adho tiriyaṃ dibbāni saddāni suṇāti piya-rūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piya-rūpāni kāmūpasaṃhitāni rajanīyāni. 
Taṃ kissa hetu? Evaṃ h’ etaṃ Mahāli hoti {bhikkhuno} uddham adho tiriyaṃ ekaṃsa-bhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
10. ‘Idha Mahāli bhikkhuno puratthimāya disāya ubhayaṃsa-bhāvito samādhi hoti dibbānañ ca rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ (155) dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
So {puratthimāya} disāya ubhayaṃsa-bhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyā-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānam, dibbānañ ca saddānaṃ savanāya piya-rūpānaṃ kāmūpāsamhitāṇaṃ rajanīyānaṃ, puratthimāya disāya dibbāni ca rūpāni passati piya-rūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni saddāni suṇāti piya-rūpāni kāmūpasaṃhitāni rajanīyāni. 
Tam kissa hetu? Evaṃ h’ etaṃ Mahāli hoti bhikkhuno puratthimāya disāya ubhayaṃsa-bhāvite samādhimhi dibbānaṃ saddānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañ ca saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
11. ‘Puna ca paraṃ Mahāli bhikkhuno {dakkhiṇāya} disāya ... pe ... pacchimāya disāya ... uttarāya disāya ... uddham adho tiriyaṃ ubhayaṃsa-bhāvito samādhi hoti dibbānañ ca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañ ca saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
So uddham adho tiriyaṃ ubhayaṃsa-bhāvite samādhimhi dibbānañ ca {rūpānaṃ} dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañ ca saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, uddham adho tiriyaṃ dibbāni rūpāni passati piya-rūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piya-rūpāni kāmūpasaṃhitāni rajanīyāni. 
Taṃ kissa hetu? Evaṃ h’ etaṃ Mahāli hoti bhikkhuno uddham adho tiriyaṃ ubhayaṃsa-bhāvite samādhimhi dibbānañ ca rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañ ca saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
‘Ayaṃ kho Mahāli hetu, ayaṃ paccayo, yena santān' eva Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kāmūpasaṃhitāni rajanīyāni, no asantānīti.' 
12. ‘Etāsaṃ nūna bhante samādhi-bhāvanānaṃ sacchikiriyā-hetu bhikkhū Bhagavati brahmacariyaṃ carantīti?' ‘Na kho Mahāli etāsaṃ samādhi-bhāvanānaṃ sacchikiri-(156)yā-hetu bhikkhū mayi brahmacariyaṃ caranti. 
Atthi kho Mahāli aññe ca dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyā-hetu bhikkhū mayi brahmacariyaṃ carantīti.' 
13. ‘Katame pana te bhante dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyā-hetu bhikkhū Bhagavati brahmacariyaṃ caranti?' ‘Idha Mahāli bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipāta-dhammo niyato sambodhi-parāyano. 
Ayaṃ pi kho Mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyā-hetu bhikkhū mayi brahmacariyaṃ caranti. 
‘Puna ca paraṃ Mahāli bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmī hoti, sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karoti. 
Ayaṃ pi kho Mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyā-hetu bhikkhū mayi brahmacariyaṃ caranti. 
‘Puna ca paraṃ Mahāli bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyi anāvatti-dhammo tasmā lokā. 
Ayaṃ pi kho Mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyā-hetu bhikkhū mayi brahmacariyaṃ caranti. 
‘Puna ca paraṃ Mahāli bhikkhu āsavānaṃ khayā anāsavaṃ {ceto}-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ayaṃ pi kho Mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyā-hetu bhikkhū mayi brahmacariyaṃ caranti. 
‘Ime kho Mahāli dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyā-hetu bhikkhū mayi brahmacariyaṃ carantīti.' 
14. ‘Atthi pana bhante maggo, atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyāti?' ‘Atthi kho Mahāli maggo, atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyāti.' (157) ‘Katamo pana bhante maggo, katamo paṭipadā, etesaṃ dhammānaṃ sacchikiriyāyāti?' ‘Ayaṃ eva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā-ājīvo sammā-vāyāmo sammā-sati sammā-samādhi. 
Ayaṃ kho Mahāli maggo, ayaṃ paṭipadā etesaṃ dhammānaṃ sacchikiriyāya. 
15. ‘Ekaṃ idāhaṃ Mahāli samayaṃ Kosambiyaṃ viharāmi Ghositārāme. 
Atha kho dve pabbajitā Maṇḍisso ca paribbājako Jāliyo ca dārupattik-{antevāsī} yenāhaṃ ten' upasaṃkamiṃsu, upasaṃkamitvā mama saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho dve pabbajitā maṃ etad avocuṃ: "‘Kin nu kho āvuso bho {Gotama} taṃ jīvaṃ taṃ sarīram udāhu aññaṃ jīvaṃ aññaṃ sarīran ti?" "‘Tena h’ āvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti." "‘Evaṃ āvuso" ti kho te dve pabbajitā mama paccassosuṃ. 
Atha kho cāhaṃ etad avocaṃ: 
16. ‘Idh’ āvuso Tathāgato loke uppajjati arahaṃ sammāsambuddho ... pe ... yathā Sāmañña-phale evaṃ vitthāretabbaṃ... . 
Evaṃ kho āvuso bhikkhu sīla-sampanno hoti... . 
pe ... pathamajjhānaṃ upasampajja viharati. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti?' ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi. 
Atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā. 
17. ‘Dutiyajjhānaṃ ... pe ... tatiyajjhānam ... (158) catutthajjhānaṃ upasampajja viharati. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass' etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti?' ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi, atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā. 
18. ‘Ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti?' ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi, atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā. 
19. "‘Nāparaṃ {itthattāyāti}" pajānāti. 
Yo nu kho āvuso bhikkhu evaṃ {jānāti} evaṃ passati, kallan nu kho tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti? ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, na kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi, atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' Idam avoca Bhagavā. 
Attamano Oṭṭhaddho Licchavi Bhagavato bhāsitaṃ abhinandīti. 
MAHĀLI SUTTANTAṂ.