You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
(235) (xiii. Tevijja Sutta.) cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Manasākaṭaṃ nāma Kosalānaṃ brāhmaṇa-gāmo tad avasari. 
Tatra sudaṃ Bhagavā Manasākaṭe viharati uttarena Manasākaṭassa Aciravatiyā nadiyā tīre amba-vane. 
2. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇa-mahāsālā {Manasākāṭe} paṭivasanti, seyyathīdaṃ Caṅkī brāhmaṇo Tārukkho brāhmaṇo Pokkharasāti brāhmaṇo Jāṇussoṇi brāhmaṇo, Todeyya4Brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā. 
3. Atha kho Vāseṭṭha-Bhāradvājānaṃ jaṅghā-vihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi. 
4. Vāseṭṭho māṇavo evam āha: ‘Ayam eva uju-maggo, ayaṃ añjasāyano niyyāniko niyyāti takkarassa Brahmasahavyatāya, svāyaṃ akkhāto brāhmaṇena Pokkharasātinā ti.' 
5. Bhāradvājo māṇavo evam āha: ‘Ayam eva uju-maggo, (236) ayaṃ añjasāyano niyyāniko niyyāti takkarassa Brahmasahavyatāya, svāyaṃ akkhāto Brāhmaṇena Tārukkhenāti.' 
6. {N'eva} kho asakkhi Vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi Bhāradvājo māṇavo Vāseṭṭhaṃ māṇavaṃ saññāpetuṃ. 
7. Atha kho Vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ āmantesi: ‘Ayaṃ kho Bhāradvāja Samaṇo Gotamo Sakya-putto Sakya-kulā pabbajito Manasākaṭe viharati uttarena Manasākaṭassa Aciravatiyā nadiyā tīre amba-vane. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisadamma-sārathi, satthā deva-manussānaṃ buddho bhagavā ti." Āyāma bho Bhāradvāja yena Samaṇo Gotamo ten' {upasaṃkāmissāma}, upasaṃkamitvā etam atthaṃ Samaṇaṃ Gotamaṃ pucchissāma. 
Yathā no Samaṇo Gotamo vyākarissati, tathā naṃ dhāressāmāti.' ‘Evaṃ bho’ ti kho Bhāradvājo māṇavo Vāseṭṭhassa māṇavassa paccassosi. 
8. Atha kho Vāseṭṭha-Bhāradvājā māṇavā yena Bhagavā ten’ upasaṃkamiṃsu. 
Upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisidiṃsu. 
Ekamantaṃ nisinno kho Vāseṭṭho māṇavo Bhagavantaṃ etad avoca:-‘Idha bho Gotama amhākaṃ jaṅghā-vihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi. 
Ahaṃ evaṃ vadāmi: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāya, svāyaṃ akkhāto Brāhmaṇena Pokkharasātinā ti." Bhāradvājo māṇavo evam āha: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāya, svāyaṃ akkhāto Brāhmaṇena Tārukkhenāti." Ettha bho Gotama atth’ eva viggaho, atthi vivādo, atthi nānāvādo ti.' 
(237) 9. ‘Iti kira Vāseṭṭha tvaṃ evaṃ vadesi: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāya, svāyaṃ akkhāto Brāhmaṇena Pokkharasātinā ti." Bhāradvājo māṇavo evam āha: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāya, svāyaṃ akkhāto Brāhmaṇena Tārukkhenāti." Atha kismiṃ pana vo Vāseṭṭha viggaho, kismiṃ vivādo, kismiṃ {nānā-vādo} ti?' 
10. ‘Maggāmagge bho Gotama. 
Kiñcāpi bho Gotama brāhmaṇā nānā-magge paññāpenti -- Addhariyā brāhmaṇā, Tittiriyā brāhmaṇā, Chandokā brāhmaṇā, Chandāvā brāhmaṇā, {Brāhmacariyā} brāhmaṇā -- atha kho sabbāni tāni niyyānikāni niyyanti takkarassa Brahma-sahavyatāya? Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre bahūni ce pi nānā-maggāni bhavanti, atha kho sabbāni tāni gāma-samosaraṇāni bhavanti, evam eva kho bho Gotama kiñcāpi brāhmaṇā nānā-magge paññāpenti -Addhariyā brāhmaṇā, Tittiriyā brāhmaṇā, Chandokā brāhmaṇā, Chandāvā brāhmaṇā, Brahmacariyā brāhmaṇā -- atha kho sabbāni tāni niyyānikāni niyyanti takkarassa Brahma-sahavyatāyāti?' 
11. "‘Niyyantīti" Vāseṭṭha vadesi?' "‘Niyyantīti" bho Gotama vadāmi.' "‘Niyyantīti" Vāseṭṭha vadesi?' "‘Niyyantīti" bho Gotama vadāmi.' "‘Niyyantīti" Vaseṭṭha vadesi.' "‘Niyyantīti" bho Gotama vadāmi.' 
(238) 12. ‘Kim pana Vāseṭṭha? atthi koci {tevijjānaṃ} brāhmaṇānaṃ eka-brāhmaṇo pi yena Brahmā sakkhi-diṭṭho ti?' ‘No h’ idaṃ bho Gotama.' ‘Kim pana Vāseṭṭha? atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo pi yena Brahmā sakkhi-diṭṭho ti?' ‘No h’ idaṃ bho Gotama.' ‘Kiṃ pana Vāseṭṭha? atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariya-pācariyo pi yena Brahmā sakkhi-diṭṭho ti?' ‘No h’ idaṃ bho Gotama.' ‘Kim pana Vāseṭṭha? atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariya-mahāyugā yena Brahmā sakkhidiṭṭho ti?' ‘No h’ idaṃ bho Gotama.' 
13. ‘Kim pana, Vāseṭṭha? ye pi tevijjānaṃ brāhmaṇānaṃ pubbakā isayo, mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti, bhāsitam anubhāsanti vācitam anuvācenti -- seyyathīdaṃ Aṭṭhako, Vāmako, Vāmadevo, Vessāmitto, Yamataggi, Aṅgiraso, Bhāradvājo, Vāseṭṭho, Kassapo, Bhagu -- te pi evam āhaṃsu: "Mayam etaṃ jānāma mayaṃ etaṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā ti?"' ‘No h’ idaṃ bho Gotama.' 
14. ‘Iti kira Vāseṭṭha n’ atthi koci tevijjānaṃ brāhmaṇānaṃ eka-brāhmaṇo pi yena Brahmā sakkhi-diṭṭho, n' atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo pi yena Brahmā sakkhi-diṭṭho, n’ atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariya-pācariyo pi yena Brahmā sakkhi-diṭṭho, n' (239) atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahāyugā yena Brahmā sakkhi-diṭṭho. 
Ye pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo, mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti, bhāsitaṃ anubhāsanti vācitam anuvācenti -- seyyathīdaṃ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- te pi na evam āhaṃsu: "Mayam etaṃ jānāma mayam etaṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā ti." Te vata tevijjā brāhmaṇā evam āhaṃsu: "Yaṃ na jānāma yaṃ na passāma tassa sahavyatāya maggaṃ desema, ayam eva uju-maggo ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti." ‘Taṃ kim maññasi Vāseṭṭha? Nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti'? ‘Addhā kho bho Gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
15. ‘Te vata Vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ {na} passanti tassa sahavyatāya maggaṃ desessanti: "Ayam eva uju-maggo ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti," n’ etaṃ ṭhānaṃ vijjati. 
Seyyathā pi Vāseṭṭha andha-veṇi paramparā saṃsattā purimo pi na passati majjhimo pi na passati pacchimo pi na passati -- evam eva kho Vāseṭṭha andha-veṇūpamaṃ yeva tevijjānaṃ brāhmaṇānaṃ bhāsitam, purimo pi na (240) passati majjhimo pi na passati pacchimo pi na passati. 
Tesaṃ idaṃ tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ hassakaṃ yeva sampajjati, nāmakaṃ yeva sampajjati, rittakaṃ yeva sampajjati tucchakaṃ yeva sampajjati. 
16. ‘Taṃ kim maññasi Vāseṭṭha? Passanti tevijjā brāhmaṇā candima-suriye, añño vā pi bahujano, yato ca candima-suriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattantīti'? ‘Evaṃ bho Gotama. 
Passanti tevijjā brāhmaṇā candima-suriye, añño vā pi bahujano, yato ca candimasuriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattantīti.' 
17. ‘Taṃ kim maññasi Vāseṭṭha? Yam passanti tevijjā brāhmaṇā candima-suriye, añño vā pi bahujano, yato candima-suriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattanti -- pahonti candima-suriyānaṃ sahavyatāya maggaṃ desetuṃ: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa candima-suriyānaṃ sahavyatāyāti"?' ‘No h’ idaṃ bho Gotama.' 
18. ‘Iti kira Vāseṭṭha yaṃ passanti tevijjā brāhmaṇā candima-suriye, añño vā pi bahujano, yato ca candimasuriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattanti -- tesam pi {na ppahonti} candima-suriyānaṃ sahavyatāya maggaṃ desetuṃ: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa candima-suriyānaṃ sahavyatāyāti." Kim pana na kira tevijjehi brāhmaṇehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ (241) brāhmaṇānaṃ ācariya-pācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamācariyamahāyugehi Brahmā sakkhi-diṭṭho. 
Ye pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo, mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi tevijjā brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti, bhāsitam anubhāsanti vācitam anuvācenti -- seyyathīdaṃ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- te pi na evam āhaṃsu: "Mayam etaṃ jānāma mayam etaṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ va Brahmā ti." Te vata tevijjā brāhmaṇā evam āhaṃsu: "Yaṃ na jānāma, yaṃ na passāma, tassa sahavyatāya maggaṃ desema: "Ayam eva ujumaggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti."’ Taṃ kim maññasi Vāseṭṭha? Nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti?' ‘Addhā bho Gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' ‘Sādhu Vāseṭṭha. 
Te vata Vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahavyatāya maggaṃ desessanti: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti," n’ etaṃ ṭhānaṃ vijjati. 
19. ‘Seyyathā pi Vāseṭṭha puriso evaṃ vadeyya: "Ahaṃ yā imasmiṃ janapade janapada-kalyāṇī taṃ icchāmi taṃ kāmemīti." Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa yaṃ tvaṃ janapada-kalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapada-kalyāṇiṃ Khattiyī vā Brāhmaṇī vā Vessī vā Suddī vā?' Iti puṭṭho no ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa yaṃ tvaṃ janapada-kalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapada-(242)kalyāṇiṃ evaṃ-nāmā evaṃ-gottā ti vā, dīghā vā rassā vā kāḷī vā sāmā vā {maṅgura-cchavī} vā ti, amukasmiṃ gāme vā nigame vā nagare vā ti?" Iti puṭṭho no ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesīti?" Iti puṭṭho āmo ti vadeyya. 
Taṃ kim maññasi Vāseṭṭha? Nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti'? ‘Addhā kho bho Gotama evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
20. ‘Evam eva kho Vāseṭṭha, na kira tevijjehi brāhmaṇehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ ācariya-pācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamācariya-mahāyugehi Brahmā {sakkhi-} diṭṭho. 
Ye pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo, mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tad anugāyanti tad anubhāsanti, bhāsitam anubhāsanti vācitam anuvācenti -- seyyathīdaṃ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- te pi na evam āhaṃsu: "Mayam etaṃ jānāma mayam etaṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā ti." Te vata tevijjā brāhmaṇā evam āhaṃsu -- "Yaṃ na jānāma, yaṃ na passāma, tassa sahavyatāya maggaṃ desema: ‘Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti."’ Taṃ kim maññasi Vāseṭṭha? Nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti?' ‘Addhā kho bho Gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' ‘Sādhu Vāseṭṭha. 
Te vata Vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahavyatāya (243) maggaṃ desessanti: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti," n’ etaṃ ṭhānaṃ vijjati. 
21. ‘Seyyathā pi Vāseṭṭha puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya. 
Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa, yassa pāsādassa {ārohaṇāya} nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya disāya, dakkhiṇāya disāya, pacchimāya disāya, uttarāya disāya, ucco vā nīco vā majjho vā ti?" Iti puṭṭho no ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa, yaṃ tvaṃ na jānāsi na passasi, tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosīti?" Iti puṭṭho āmo ti vadeyya. 
Taṃ kim maññasi, Vāseṭṭha? Nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti?' ‘Addhā kho bho Gotama evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
22. ‘Evam eva kho Vāseṭṭha, na kira tevijjehi brāhmaṇehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ ācariya-pācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamācariya-mahāyugehi brāhmaṇehi Brahmā sakkhidiṭṭho. 
Ye pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo, mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti, bhāsitam anubhāsanti vācitam anuvācenti -- seyyathīdaṃ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- te pi na evam āhaṃsu: "Mayam etaṃ jānāma mayam etaṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā ti." Te vata tevijjā brāhmaṇā evam āhaṃsu: "Yaṃ na jānāma, yaṃ na passāma, tassa sahavyatāya (244) maggaṃ desema: ‘Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti."’ Taṃ kim maññasi Vāseṭṭha? Nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti'? ‘Addhā kho bho Gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
23. ‘Sādhu Vāseṭṭha. 
Te vata Vaseṭṭha tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahavyatāya maggaṃ desessanti: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti," n’ etaṃ ṭhānam vijjati. 
24. ‘Seyyathā pi Vāseṭṭha ayam Aciravatī nadī pūrā udakassa samatittikā kākapeyyā atha puriso āgaccheyya pāratthiko (pāra-gavesī4) pāra-gāmī pāran taritu-kāmo. 
So orimatīre ṭhito pārimaṃ tīraṃ avheyya: "Ehi pārā pāraṃ, ehi pārā pāran ti." Taṃ kim maññasi Vaseṭṭha? Api nu tassa purisassa avhāyana-hetu vā āyācana-hetu vā patthana-hetu vā abhinandana-hetu vā Aciravatiyā nadiyā pāriman tīraṃ oriman tīraṃ āgaccheyyāti?' ‘No h’ idaṃ bho Gotama.' 
25. ‘Evam eva kho Vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, evam āhaṃsu: "Indam avhayāma, Somam avhayāma, Varuṇam avhayāma, Isānam avhayāma, Pajāpatim avhayāma, Brahmam avhayāma, Mahiddhim avhayāma, Yamam avhayāmāti." Te vata Vāseṭṭha tevijjā (245) brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, avhāyanahetu vā āyācana-hetu vā patthana-hetu vā abhinandana-hetu vā kāyassa bhedā param maraṇā {Brahmānaṃ} sahavyūpagā bhavissantīti -n’ etaṃ ṭhānaṃ vijjati. 
26. ‘Seyyathā pi Vāseṭṭha ayam Aciravatī nadī pūrā udakassa samatittikā kākapeyyā atha puriso āgaccheyya pāratthiko (pāra-gavesī) pāra-gāmī pāran taritu-kāmo. 
So orima-tīre daḷhāya anduyā pacchā-bāhaṃ gāḷha-bandhanaṃ baddho. 
Taṃ kim maññasi Vāseṭṭha? Api nu so puriso Aciravatiyā nadiyā orimatīrā pāriman tīraṃ gaccheyyāti?' ‘No h’ idaṃ bho Gotama.' 
27. ‘Evam eva kho Vāseṭṭha pañc’ ime kāma-guṇā ariyassa vinaye andūti pi vuccanti, bandhanan ti pi vuccanti. 
Katame pañca? Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā ... pe ... ghāna-viññeyyā gandhā ... jivhā-viññeyyā rasā ... kāya-viññeyyā poṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṃhitā rajanīyā. 
Ime kho Vāseṭṭha pañca kāma-guṇā ariyassa vinaye andūti pi vuccanti, bandhanan ti pi vuccanti. 
Ime kho Vāseṭṭha pañca kāma-guṇe tevijjā brāhmaṇā gathitā mucchitā ajjhāpannā anādīnava-dassāvī anissaraṇa-paññā paribhuñjanti. 
28. ‘Te vata Vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhammā pahāya vattamānā, ye (246) dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañca kāma-guṇe gathitā mucchitā ajjhāpannā anādīnava-dassāvī anissaraṇa-paññā paribhuñjantā kāmaanubandhana-baddhā kāyassa bhedā param maraṇā {Brahmānaṃ} sahavyūpagā bhavissantīti -- n’ etaṃ ṭhānaṃ vijjati. 
29. ‘Seyyathā pi Vāseṭṭha ayaṃ Aciravatī nadī pūrā udakassa samatittikā kākapeyyā atha puriso āgaccheyya pāratthiko (pāra-gavesī) pāra-gāmī pāriman taritu-kāmo. 
So orime tīre sasīsaṃ pārupitvā nipajjeyya. 
Taṃ kim maññasi Vāseṭṭha? Api nu so puriso Aciravatiyā nadiyā orima-tīrā pārimaṃ tīraṃ gaccheyyāti'? ‘No h’ idaṃ bho Gotama.' 
30. ‘Evam eva kho Vāseṭṭha pañc’ ime nīvaraṇā ariyassa vinaye āvaraṇā ti pi vuccanti, nīvaraṇā ti pi vuccanti, onahā ti pi vuccanti, pariyonahā ti pi vuccanti. 
Katame pañca? Kāmacchandanīvaraṇaṃ vyāpāda-nīvaraṇaṃ thīna-middha-nīvaraṇaṃ uddhacca-kukkucca-nīvaraṇaṃ vicikicchā{nīvaraṇaṃ}. 
Ime kho Vāseṭṭha pañca nīvaraṇā ariyassa vinaye āvaraṇā ti pi vuccanti, nīvaraṇā ti pi vuccanti, onahā ti pi vuccanti, pariyonahā ti pi vuccanti. 
Imehi kho Vāseṭṭha pañca nīvaraṇehi tevijjā brāhmaṇā āvaṭā nivutā ophutā pariyonaddhā. 
Te vata Vāseṭṭha tevijjā brāhmaṇā ye dhammā {brāhmaṇa}-karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañca nīvaraṇehi āvaṭā nivutā ophutā pariyonaddhā kāyassa bhedā param maraṇā Brah-(247)mānaṃ sahavyūpagā bhavissantīti -- n’ etaṃ ṭhānaṃ vijjati. 
31. ‘Taṃ kim maññasi Vāseṭṭha? Kiñci te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ? Sapariggaho vā Brahmā apariggaho vā ti?' ‘Apariggaho bho Gotama.' ‘Savera-citto vā avera-citto vā ti?' ‘Avera-citto bho Gotama.' ‘Savyāpajjhacitto vā avyāpajjha-citto vā ti?' ‘Avyāpajjha-citto bho Gotama.' ‘Saṃkiliṭṭha-citto vā asaṃkiliṭṭha-citto vā ti?' ‘Asaṃkiliṭṭha-citto bho Gotama.' ‘Vasavattī vā avasavattī vā ti?' ‘Vasavattī bho Gotama.' 
32. Taṃ kim maññasi Vāseṭṭha? Sapariggahā vā tevijjā brāhmaṇā apariggahā vā ti?' ‘Sapariggahā bho Gotama.' ‘Savera-cittā vā avera-cittā vā ti?' ‘Savera-cittā bho Gotama.' ‘Savyāpajjha-cittā vā avyāpajjha-cittā vā ti?' ‘Savyāpajjha-cittā bho Gotama.' ‘Saṃkiliṭṭha-cittā vā asaṃkiliṭṭha-cittā vā ti?' ‘Saṃkiliṭṭha-cittā bho Gotama.' ‘Vasavattī vā avasavattī vā ti?' ‘Avasavattī bho Gotama.' 
33. ‘Iti kira Vaseṭṭha sapariggahā tevijjā {brahmaṇā}, apariggaho Brahmā. 
Api nu kho sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena Brāhmunā saddhiṃ saṃsandati sametīti'? ‘No h’ idaṃ bho Gotama.' 
34. ‘Sādhu Vāseṭṭha. 
Te vata Vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassa bhedā param maraṇā aparig-(248)gahassa Brahmuno sahavyūpagā bhavissantīti -- n’ etaṃ ṭhānaṃ vijjatīti. 
35. ‘Iti kira Vāseṭṭha savera-cittā tevijjā brāhmaṇā, avera-citto Brahmā ... pe ... savyāpajjha-cittā tevijjā brāhmaṇā, avyāpajjha-citto Brahmā ... pe ... saṃkiliṭṭha-cittā tevijjā brāhmaṇā, asaṃkiliṭṭha-citto Brahmā ... pe ... avasavattī tevijjā brāhmaṇā, vasavattī Brahmā. 
Api nu kho avasavattīnaṃ tevijjānaṃ brāhmaṇānaṃ vasavattinā Brahmunā saddhiṃ saṃsandati sametīti'? ‘No h’ idaṃ bho Gotama.' 
36. ‘Sādhu Vāseṭṭha. 
Te vata Vāseṭṭha avasavattī tevijjā brāhmaṇā kāyassa bhedā param maraṇā vasavattissa Brahmuno sahavyūpagā bhavissantīti -- n’ etaṃ ṭhānaṃ vijjati. 
Idha kho pana Vāseṭṭha tevijjā brāhmaṇā āsīditvā saṃsīdanti saṃsīditvā visādaṃ va pāpuṇanti {sukha}taraṃ maññe pataranti. 
Tasmā idaṃ tevijjānaṃ brāhmaṇānaṃ tevijjā-īriṇan ti pi vuccati, tevijjā-vipinan ti pi vuccati, tevijjā-vyasanan ti pi vuccatīti.' 
37. Evaṃ vutte Vāseṭṭho māṇavo Bhagavantam etad avoca: ‘Sutaṃ m’ etaṃ bho Gotama: "Samaṇo Gotamo Brahmānaṃ sahavyatāya maggaṃ jānātīti."' ‘Taṃ kim maññasi Vāseṭṭha? Āsanne ito Manasākaṭaṃ, na yito dūre Manasākaṭan ti?' ‘Evaṃ bho Gotama āsanne ito Manasākaṭaṃ, na yito dūre Manasākaṭan ti.' ‘Taṃ kim maññasi Vāseṭṭha? Idh’ assa puriso Manasākaṭe jāto vaddho. Tam enaṃ Manasākaṭato tāvad eva (249) avassaṭaṃ Manasākaṭassa maggaṃ puccheyyuṃ. 
Siyā nu kho Vāseṭṭha tassa purisassa Manasākaṭe jāta-vaddhassa Manasākaṭassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā ti?' ‘No h’ idaṃ bho Gotama. 
Taṃ kissa hetu? Asu hi bho Gotama puriso Manasākaṭe jāto vaddho, tassa sabbān' eva Manasākaṭassa maggāni suviditānīti.' 
38. ‘Siyā kho Vāseṭṭha tassa purisassa Manasākaṭe jāta-vaddhassa Manasākaṭassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā, no tveva Tathāgatassa Brahma-loke vā Brahmaloka-gāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā. 
Brahmānaṃ p’ ahaṃ Vāseṭṭha pajānāmi Brahma-lokañ ca Brahmalokagāminiñ ca paṭipadaṃ, yathā paṭipanno ca Brahma-lokaṃ uppanno tañ ca pajānāmīti.' 39. 
Evaṃ vutte Vāseṭṭho māṇavo Bhagavantaṃ etad avoca: ‘Sutaṃ m’ etaṃ bho Gotama: "Samaṇo Gotamo Brahmānaṃ sahavyatāya maggaṃ desetīti." Sādhu no bhavaṃ Gotamo Brahmānaṃ sahavyatāya maggaṃ desetu, ullumpatu bhavaṃ Gotamo {Brāhmaṇiṃ} pajan ti.' ‘Tena hi Vāseṭṭha suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.' ‘Evam bho’ ti kho Vāseṭṭho māṇavo Bhagavato paccassosi. 
Bhagavā etad avoca: 
40. ‘Idha Vāseṭṭha Tathāgato loke uppajjati arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-(250)vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ {sadeva-manussaṃ} sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāne kalyāṇaṃ sātthaṃ savyañjanaṃ, kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
41. ‘Taṃ dhammaṃ suṇāti {gahapati} vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: "Sambādho gharāvāso rajāpatho,"1abbhokāso pabbajjā. 
Na sukaraṃ agāraṃ ajjhāvasatā ekanta-{paripuṇṇaṃ} ekanta-parisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. 
Yan nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti." So aparena samayena appaṃ vā bhoga-kkhandhaṃ pahāya mahantaṃ vā bhogakkhandham pahāya, appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya, kesamassuṃ ohāretvā kasāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
42. ‘So evaṃ pabbajito samāno Pātimokkha-saṃvarasaṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu kāyakamma-{vacī-kammena} samannāgato kusalena parisuddhājīvo sīla-sampanno indriyesu gutta-dvāro sati-sampajaññena samannāgato santuṭṭho. 
43. ‘Kathañ ca Vāseṭṭha bhikkhu sīla-sampanno hoti? ‘Idha Vāseṭṭha bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti ... pe ... sukhino cittaṃ samādhiyati ... pe ... 
76. ‘So mettā-sahagatena cetasā ekaṃ disaṃ pharitvā (251) viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena {averena} avyāpajjhena pharitvā viharati. 
77. ‘Seyyathā pi Vāseṭṭha balavā saṅkha-dhamo appakasiren’ eva catuddisā viññāpeyya,2evaṃ bhāvitāya kho Vāseṭṭha mettāya ceto-vimuttiyā yaṃ pamāṇa-kataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati. 
Ayam pi kho Vāseṭṭha {Brahmānaṃ} sahavyatāya maggo. 
78. ‘Puna ca paraṃ Vāseṭṭha bhikkhu karuṇā-sahagatena cetasā ... pe ... muditā-sahagatena cetasā ... pe ... upekhā-sahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
79. ‘Seyyathā pi Vāseṭṭha balavā saṅkha-dhamo appakasiren’ eva catuddisā viññāpeyya, evaṃ bhāvitāya kho Vāseṭṭha upekhāya ceto-vimuttiyā yaṃ pamāṇa-kataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati. 
Ayam pi kho Vāseṭṭha Brahmānaṃ sahavyatāya maggo. 
80. ‘Taṃ kim maññasi Vāseṭṭha? Evaṃ-vihārī bhikkhu sapariggaho vā apariggaho vā ti?' ‘Apariggaho bho Gotama.' ‘Savera-citto vā avera-citto vā ti?' ‘Avera-citto bho Gotama.' ‘Savyāpajjha-citto vā avyāpajjha-citto vā ti?' ‘Avyāpajjha-citto bho Gotama.' ‘Saṃkiliṭṭha-citto vā asaṃkiliṭṭha-citto vā ti?' ‘Asaṃkiliṭṭha-citto bho Gotama.' ‘Vasavattī vā avasavattī vā ti?' ‘Vasavattī bho Gotama.' 
(252) 81. ‘Iti kira Vāseṭṭha apariggaho bhikkhu, apariggaho Brahmā. 
Api nu kho apariggahassa bhikkhuno apariggahena Brahmunā saddhiṃ saṃsandati sametīti?' ‘Evaṃ bho Gotama.' ‘Sādhu Vāseṭṭha. 
So vata Vāseṭṭha apariggaho bhikkhu kāyassa bhedā param maraṇā apariggahassa {Brahmuno} sahavyūpago bhavissatīti -- ṭhānam etaṃ vijjati. 
‘Iti kira Vāseṭṭha avera-citto bhikkhu, avera-citto Brahmā ... pe ... avyāpajjha-citto bhikkhu, avyāpajjha-citto Brahmā ... pe ... asaṃkiliṭṭha-citto bhikkhu, asaṃkiliṭṭha-citto Brahmā; vasavattī bhikkhu, vasavattī Brahmā. 
Api nu kho vasavattissa bhikkhuno vasavattinā Brahmunā saddhiṃ saṃsandati sametīti?' ‘Evaṃ bho Gotama.' ‘Sādhu Vāseṭṭha. 
So vata Vāseṭṭha vasavattī bhikkhu kāyassa bhedā param maraṇā vasavattissa Brahmuno sahavyūpago {bhavissatīti} -- ṭhānam etaṃ vijjatīti.' 
82. 
Evaṃ vutte Vāseṭṭha-Bhāradvājā māṇavā Bhagavantaṃ etad avocuṃ: ‘Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andha-kāre vā tela-pajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti -- evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ ca bhikkhusaṃghañ ca. 
Upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupetam saraṇaṃ gate' ti. 
TEVIJJA-SUTTANTAṂ. 
SīLAKKHANDHA-VAGGO. 
(253) Brahma-Sāmañña-Ambaṭṭha-Soṇa-Kuṭa-MahāJālā Sīha-Poṭṭha-Subha-KevaddhaLohicca-Tevijja-terasā-ti.