You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
(127) (v. Kūṭadanta Sutta.) dhesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Khānumataṃ nāma Magadhānaṃ Brāhmaṇa-gāmo tad avasari. 
Tatra sudaṃ Bhagavā Khānumate viharati Ambalaṭṭhikāyaṃ. 
Tena kho pana samayena Kūṭadanto brāhmaṇo Khānumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Māgadhena Seniyena Bimbisārena dinnaṃ rāja-dāyaṃ brahma-deyyaṃ. 
Tena kho pana samayena Kūṭadantassa brāhmaṇassa mahā yañño upakkhaṭo hoti, satta ca usabha-satāni satta ca vacchatarasatāni satta ca {vacchatarī}-satāni satta ca aja-satāni satta ca urabbha-satāni {thūṇūpanītāni} honti yaññatthāya. 
2. Assosuṃ kho Khānumatakā brāhmaṇa-gahapatikā: ‘Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabbajito Magadhesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Khānumataṃ anuppatto Khānumate viharati Ambalaṭṭhikāyaṃ. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-{sambuddho} vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisadamma-sārathi satthā deva-manussānaṃ buddho bhagavā (128) ti." So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ {sadeva-manussaṃ} sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ, kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
{Sādhu} kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotīti.’ 
Atha kho Khānumatakā {brāhmaṇa}gahapatikā Khānumatā nikkhamitvā saṃghā saṃghī gaṇībhūtā yena Ambalaṭṭhikā ten’ upasaṃkamanti. 
3. Tena kho pana samayena Kūṭadanto brāhmaṇo uparipāsāde divā-seyyaṃ upagato hoti. 
Addasā kho Kūṭadanto brāhmaṇo Khānumatake {brāhmaṇa}-gahapatike Khānumatā nikkhamitvā saṃghā saṃghī gaṇī-bhūte yena Ambalaṭṭhikā ten’ upasaṃkamante. 
Disvā khattaṃ āmantesi: ‘Kin nu kho bho khatte Khānumatakā brāhmaṇa-gahapatikā Khānumatā nikkhamitvā saṃghā saṃghī gaṇī-bhūtā yena Ambalaṭṭhikā ten’ upasaṃkamantīti?' ‘Atthi kho bho samaṇo Gotamo Sakya-putto Sakyakulā pabbajito. 
Māgadhesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Khānumataṃ anuppatto Khānumate viharati Ambalaṭṭhikāyaṃ. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ buddho bhagavā ti." Tam ete Bhagavantaṃ Gotamaṃ dassanāya upasaṃkamantīti.' 
4. Atha kho Kūṭadantassa brāhmaṇassa etad ahosi: ‘Sutaṃ kho pana me taṃ: "Samaṇo Gotamo tividha5yañña-sampadaṃ soḷasa-parikkhāraṃ jānātīti." Na kho panāhaṃ jānāmi tividha-yañña-sampadaṃ soḷasa-parikkhāraṃ, icchāmi cāhaṃ mahā-yaññaṃ yajituṃ. 
Yan {nūnā-} (129) haṃ samaṇaṃ Gotamaṃ upasaṃkamitvā tividha-yaññasampadaṃ soḷasa-parikkhāraṃ puccheyyan ti.' Atha kho Kūṭadanto Brāhmaṇo taṃ khattaṃ āmantesi: ‘Tena hi bho khatte yena Khānumatakā brāhmaṇa-gahapatikā ten’ upasaṃkama, upasaṃkamitvā Khānumatake brāhmaṇa-gahapatike evaṃ vadehi: "Kūṭadanto bho brāhmaṇo evam āha: Āgamentu kira bhavanto, Kūṭadanto pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti."' ‘Evaṃ bho’ ti kho so khattā Kūṭadantassa brāhmaṇassa paṭissutvā yena Khānumatakā brāhmaṇa-gahapatikā ten' upasaṃkami, upasaṃkamitvā Khānumatake brāhmaṇagahapatike etad avoca: ‘Kūṭadanto bho brāhmaṇo evam āha: "Āgamentu kira bhavanto, Kūṭadanto pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti."' 
5. Tena kho pana samayena anekāni brāhmaṇa-satāni Khānumate paṭivasanti: ‘Kūṭadantassa brāhmaṇassa mahā-yaññaṃ anubhavissāmāti.’ 
Assosuṃ kho te brāhmaṇā: ‘Kūṭadanto kira brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti.’ 
Atha kho te brāhmaṇā yena Kūṭadanto brāhmaṇo ten’ upasaṃkamiṃsu, upasaṃkamitvā Kūṭadantaṃ brāhmaṇaṃ etad avocuṃ: ‘Saccaṃ kira bhavaṃ Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti?' ‘Evaṃ kho me bho hoti, aham pi samaṇaṃ Gotamaṃ dassanāya upasaṃkamissāmīti.' 
6. ‘Mā bhavaṃ Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkami, na arahati bhavaṃ Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Sace bhavam Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkamissati, bhoto Kūṭadantassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati. 
Yam pi bhotā Kūṭadantassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati, iminā p’ aṅgena na arahati bhavaṃ Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Samaṇo tveva Gotamo arahati bhavantaṃ Kūṭadantaṃ dassanāya upa-(130)saṅkamituṃ. 
Bhavaṃ hi Kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā1yugā akkhitto anupakkuṭṭho jāti-vādena. 
Yam pi bhavaṃ Kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, iminā p’ aṅgena na arahati bhavaṃ Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, samaṇo tveva Gotamo arahati bhavantaṃ Kūṭadantaṃ dassanāya upasaṃkamituṃ. 
Bhavaṃ hi Kūṭadanto aḍḍho mahaddhano mahā-bhogo ... pe ... Bhavaṃ hi Kūṭadanto ajjhāyako manta-dharo tiṇṇam vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-ppabhedānaṃ itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo. 
Bhavaṃ hi Kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya. 
Bhavaṃ hi Kūṭadanto sīlavā vuddha-sīlī vuddha-sīlena samannāgato. 
Bhavaṃ hi Kūṭadanto kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. 
Bhavaṃ hi Kūṭadanto bahunnaṃ ācariya-pācariyo tīṇi māṇavaka-satāni mante vāceti, bahū kho pana nānā-disā nānā-janapadā māṇavakā āgacchanti bhoto Kūṭadantassa santike mantatthikā mante adhiyitu5kāmā. 
Bhavaṃ hi Kūṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto, samaṇo Gotamo taruṇo c’ eva taruṇa-paribbājako ca. 
Bhavaṃ hi Kūṭadanto rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito. 
Bhavaṃ hi Kūṭadanto brāhmaṇassa Pokkharasādissa sakkato garukato mānito pūjito apacito. 
(131) Bhavaṃ hi Kūṭadanto Khānumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Māgadhena Seniyena Bimbisārena dinnaṃ rāja-dāyaṃ brahmadeyyaṃ. 
Yaṃ pi bhavaṃ Kūṭadanto Khānumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā Māgadhena Seniyena Bimbisārena dinnaṃ rāja-dāyaṃ brahma-deyyaṃ, iminā p’ aṅgena na arahati bhavaṃ Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, samaṇo tveva Gotamo arahati bhavantaṃ Kūṭadantaṃ dassanāya upasaṃkamitun ti.' 
7. Evaṃ vutte Kūṭadanto brāhmaṇo te brāhmaṇe etad avoca: ‘Tena hi bho mama pi suṇātha, yathā mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ, na tveva arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ. 
Samaṇo khalu bho Gotamo ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho {jāti}-vādena. 
Yam pi bho samaṇo {Gotamo} ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, iminā p’ aṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ, atha kho mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Samaṇo khalu bho Gotamo mahantaṃ ñāti-saṃghaṃ ohāya pabbajito. 
Samaṇo khalu bho Gotamo pahūtaṃ hirañña-suvaṇṇaṃ ohāya pabbajito bhūmi-gatañ ca vehāsaṭṭhañ ca. 
Samaṇo khalu bho Gotamo daharo va samāno susukāḷa-keso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito. 
Samaṇo khalu bho Gotamo akāmakānaṃ mātāpitunnaṃ assu-mukhānaṃ rudantānaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. 
Samaṇo khalu bho Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso (132) dassanāya. 
Samaṇo khalu bho Gotamo sīlavā ariya-sīlī kusala-sīlī kusala-sīlena samannāgato. 
Samaṇo khalu bho Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. 
Samaṇo khalu bho Gotamo bahunnaṃ ācariyapācariyako. 
Samaṇo khalu bho Gotamo khīṇa-kāma-rāgo vigata-cāpallo. 
Samaṇo khalu bho Gotamo kamma-vādī kiriya-vādī apāpa-purekkhāro brahmaññāya pajāya. 
Samaṇo khalu bho Gotamo uccā kulā pabbajito ādīnakkhattiyakulā. 
Samaṇo khalu bho Gotamo aḍḍha-kulā pabbajito mahaddhanā mahā-bhogā. 
Samaṇaṃ khalu bho Gotamaṃ tiro raṭṭhā tiro janapadā saṃpucchituṃ āgacchanti. 
Samaṇaṃ khalu bho Gotamaṃ anekāni devatā-sahassāni pāṇehi saraṇaṃ gatāni. 
Samaṇaṃ khalu bho Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devamanussānaṃ buddho bhagavā ti." Samaṇo khalu bho Gotamo dvattiṃsa mahāpurisa-lakkhaṇehi samannāgato. 
Samaṇo khalu bho Gotamo ehi-sāgata-vādī sakhilo sammodako abbhākuṭiko uttāna-mukho pubba-bhāsī. 
Samaṇo khalu bho Gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito. 
Samaṇe khalu bho Gotame bahū devā ca manussā ca abhippasannā. 
Samaṇo khalu bho Gotamo yasmiṃ gāme vā nigame vā paṭivasati na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti. 
Samaṇo khalu bho Gotamo saṃghī gaṇī gaṇācariyo puthu-titthakarānam aggam akkhāyati. 
Yathā kho pana bho ekesaṃ samaṇa-brāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati na h’ eva samaṇassa Gotamassa yaso samudāgato, atha kho anuttarāya vijjā-caraṇa-sampadāya samaṇassa Gotamassa yaso samudāgato. 
Samaṇaṃ khalu bho Gotamaṃ rājā Māgadho Seniyo Bimbisāro saputto sabhariyo (133) sapariso sāmacco pāṇehi saraṇaṃ gato. 
Samaṇaṃ khalu bho Gotamaṃ rājā Pasenadi Kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. 
Samaṇaṃ khalu bho Gotamaṃ brāhmaṇo Pokkharasādi saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. 
Samaṇo khalu bho Gotamo rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito. 
Samaṇo khalu bho Gotamo rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito. 
Samaṇo khalu bho Gotamo Brāhmaṇassa Pokkharasādissa sakkato garukato mānito pūjito apacito. 
Samaṇo khalu bho Gotamo Khānumataṃ anuppatto Khānumate viharati Ambalaṭṭhikāyaṃ. 
Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgacchanti atithī no te honti. 
Atithī kho pan’ amhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. 
Yam pi bho samaṇo Gotamo Khānumataṃ anuppatto Khānumate viharati Ambalaṭṭhikāyaṃ atith’ amhākaṃ samaṇo Gotamo. 
Atithi kho pan’ amhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. 
Iminā p’ aṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ, atha kho mayam eva arahāma tam bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Ettake kho aham bho tassa bhoto Gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṃ Gotamo ettaka-vaṇṇo, aparimāṇa-vaṇṇo hi so bhavaṃ Gotamo ti.' 
8. Evaṃ vutte te brāhmaṇā Kūṭadantaṃ brāhmaṇaṃ etad avocuṃ: ‘Yathā kho bhavaṃ Kūṭadanto samaṇassa Gotamassa vaṇṇe bhāsati ito ce pi so bhavaṃ Gotamo yojana-sate viharati alam eva saddhena kula-puttena dassanāya upasaṃkamituṃ api {puṭaṃsenāpi}. 
Tena hi bho sabbe va samaṇaṃ Gotamaṃ dassanāya upasaṃkamissāmāti.' Atha kho Kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena Ambalaṭṭhikā yena Bhagavā ten' upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sam-(134)modiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Khānumatakā pi kho brāhmaṇa-gahapatikā app ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app ekacce Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, {app} ekacce yena Bhagavā ten’ añjaliṃ panāmetvā ekamantaṃ nisīdiṃsu, app ekacce nāma-gottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app ekacce tuṇhī-bhūtā ekamantaṃ nisīdiṃsu. 
9. Ekamantaṃ nisinno kho Kūṭadanto brāhmaṇo Bhagavantaṃ etad avoca: ‘Sutaṃ me taṃ bho Gotama: "Samaṇo Gotamo tividhayañña-sampadaṃ soḷasa-parikkhāraṃ jānātīti." Na kho panāhaṃ jānāmi tividha-yañña-sampadaṃ soḷasa-parikkhāraṃ, icchāmi cāhaṃ mahā-yaññaṃ yajituṃ. 
Sādhu me bhavaṃ Gotamo tividha-yañña-sampadaṃ soḷasa-parikkhāraṃ desetūti.’ 
‘Tena hi brāhmaṇa suṇohi, sādhukaṃ manasi-karohi, bhāsissāmīti.' ‘Evaṃ bho ’ ti kho Kūṭadanto brāhmaṇo Bhagavato paccassosi. 
Bhagavā etad avoca: 
10. ‘Bhūta-pubbaṃ brāhmaṇa rājā Mahā-vijito nāma ahosi aḍḍho mahaddhano mahā-bhogo pahūta-jātarūpa-rajato pahūta-vittūpakaraṇo pahūta-dhana-dhañño paripuṇṇakosa-koṭṭhāgāro. 
Atha kho brāhmaṇa rañño Mahā-vijitassa {rahogatassa} {patisallīnassa} evaṃ cetaso parivitakko udapādi: "Adhigatā kho me vipulā mānusakā bhogā, mahantaṃ paṭhavi-maṇḍalaṃ abhivijiya ajjhāvasāmi. 
Yan nūnāhaṃ mahā-yaññaṃ yajeyyaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti." Atha kho brāhmaṇa rājā Mahāvijito purohitaṃ brāhmaṇaṃ āmantāpetvā etad avoca: "Idha mayhaṃ brāhmaṇa {rahogatassa} {patisallīnassa} evaṃ cetaso parivitakko udapādi: ‘Adhigato me vipulā mānusakā (135) bhogā, mahantaṃ paṭhavi-maṇḍalaṃ abhivijiya ajjhāvasāmi. 
Yan nūnāhaṃ mahā-yaññaṃ yajeyyaṃ, yaṃ mama assa dīgha-rattaṃ hitāya sukhāyāti.’ 
Icchām’ ahaṃ brāhmaṇa mahā-yaññaṃ yajituṃ. 
Anusāsatu maṃ bhavaṃ yaṃ mama assa dīgha-rattaṃ hitāya sukhāyāti." 
11. ‘Evaṃ vutte brāhmaṇa purohito brāhmaṇo rājānaṃ Mahā-vijitaṃ etad avoca: "Bhoto kho rañño janapado sakaṇṭako sa-upapīḷo, gāma-ghātā pi dissanti (nigamaghātā pi dissanti3) nagara-ghātā pi dissanti pantha-duhanā pi dissanti. 
Bhavañ ce kho pana rājā evaṃ sakaṇṭake janapade sa-upapīḷe balim uddhareyya, akicca-kārī assa tena bhavaṃ rājā. 
Siyā kho pana bhoto rañño evam assa: ‘Aham etaṃ dassu-khīlaṃ vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā samūhanissāmīti,' na kho pan’ etassa dassu-khīlassa evaṃ sammā samugghāto hoti. 
Ye te hatāvasesakā bhavissanti, te pacchā {rañño} janapadaṃ viheṭhessanti. 
Api ca kho idaṃ saṃvidhānaṃ āgamma evam etassa dassu-khīlassa sammā {samugghāto} hoti. 
Tena hi bhavaṃ rājā ye bhoto rañño janapade ussahanti kasi-gorakkhe tesam bhavaṃ rājā bījabhattaṃ anuppādetu, ye bhoto rañño janapade ussahanti vaṇijjāya tesam bhavaṃ rājā pābhataṃ anuppādetu, ye bhoto rañño janapade ussahanti rāja-porise tesam bhavaṃ rājā bhatta-vetanaṃ pakappetu, te ca manussā sa-kammapasutā rañño janapadaṃ na viheṭhessanti, mahā ca rañño rāsiko bhavissati, khemaṭṭhitā janapadā akaṇṭakā anupapīḷā, manussā ca mudā modamānā ure putte naccentā apāruta-gharā maññe viharissantīti." "‘Evaṃ bho" ti kho brāhmaṇa rājā Mahā-vijito purohitassa brāhmaṇassa paṭissutvā, ye rañño janapade ussa-(136)hiṃsu kasi-{gorakkhe} tesam bhavaṃ rājā {Mahā}-vijito bījabhattaṃ anuppādesi, ye rañño janapade ussahiṃsu vaṇijjāya tesaṃ rājā Mahā-vijito pābhataṃ anuppādesi, ye rañño janapade ussahiṃsu rāja-porise, tesaṃ rājā Mahā-vijito bhatta-vetanaṃ pakappesi, te ca manussā sa-kamma-pasutā rañño janapadaṃ na viheṭhesuṃ, mahā ca rañño rāsiko ahosi, khemaṭṭhitā janapadā akaṇṭakā anupapīḷā, manussā ca mudā modamānā ure putte naccentā apāruta-gharā maññe vihariṃsu. 
12. ‘Atha kho brāhmaṇa rājā Mahā-vijito purohitaṃ brāhmaṇaṃ āmantāpetvā etad avoca: "Samūhato kho me bho dassu-khīlo, bhoto saṃvidhānaṃ āgamma mahā ca me rāsiko khemaṭṭhitā janapadā akaṇṭakā anupapīḷā manussā ca mudā modamānā ure putte naccentā apāruta-gharā maññe vihariṃsu. 
Icchām’ ahaṃ brāhmaṇa mahāyaññaṃ yajituṃ. 
Anusāsatu maṃ bhavaṃ yaṃ mama assa dīgha-rattaṃ hitāya sukhāyāti." "‘Tena hi bhavaṃ rājā ye bhoto rañño janapade khattiyā anuyuttā negamā c’ eva jānapadā ca te bhavaṃ rājā āmantayataṃ: ‘Icchām’ ahaṃ bho mahā-yaññaṃ yajituṃ, anujānantu me bhonto yaṃ mama assa dīgha-rattaṃ hitāya sukhāyāti.’ 
Ye bhoto rañño janapade amaccā pārisajjā negamā c’ eva jānapadā ca ... pe ... brāhmaṇa-mahāsāla negamā c’ eva jānapadā ca ... pe ... gahapati-necayikā negamā c’ eva jānapadā ca, te bhavaṃ rājā āmantayataṃ: ‘Icchām’ ahaṃ bho mahā-yaññaṃ yajituṃ, anujānantu me bhavanto yam mama assa dīgharattaṃ hitāya sukhāyāti."' "‘Evaṃ bho" ti kho brāhmaṇa rājā Mahā-vijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade khattiyā anuyuttā negamā c’ eva jānapadā ca, te rājā Mahā-vijito (137) āmantesi: "Icchām’ ahaṃ bho mahā-yaññaṃ yajituṃ, anujānantu me bhavanto yaṃ mama assa dīgha-rattaṃ hitāya sukhāyāti." "Yajataṃ bhavaṃ rājā yaññaṃ, yañña-kālo mahā-rājāti." ‘Ye rañño janapade amaccā pārisajjā negamā c’ eva jānapadā ca ... pe ... brāhmaṇa-mahāsālā negamā c' eva jānapadā ca, gahapati-necayikā negamā c’ eva jānapadā ca, te rājā Mahā-vijito āmantesi: "Icchām’ ahaṃ bho mahā-yaññaṃ yajituṃ, anujānantu me bhavanto yaṃ mama assa dīgha-rattaṃ hitāya sukhāyāti." "Yajataṃ bhavaṃ rājā yaññam, yañña-kālo mahā-rājāti." ‘Iti 'me cattāro anumati-pakkhā tass’ eva yaññassa parikkhārā bhavanti. 
13. ‘Rājā Mahā-vijito aṭṭhaṅgehi samannāgato -Ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena -- Abhirūpo {dassanīyo} pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya -- Aḍḍho {mahaddhano} mahābhogo pahūta-jātarūpa-rajato pahūta-vittūpakaraṇo pahūtadhana-dhañño paripuṇṇa-kosa-koṭṭhāgāro -- Balavā caturaṅginiyā senāya samannāgato assavāya ovāda-patikarāya patapati maññe paccatthike yasasā -- Saddho dāyako dāna-pati anāvaṭa-dvāro samaṇa-brāhmaṇa-kapaṇiddhika-vaṇibbaka-yācakānaṃ opāna-bhūto puññāni karoti -- Bahussuto tassa tass’ eva {suta-jātassa} -- Tassa tass' eva kho pana bhāsitassa atthaṃ jānāti: "Ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho" ti -Paṇḍito viyatto medhāvī paṭibalo atītānāgata-paccuppanne atthe cintetuṃ. 
Rājā Mahā-vijito imehi aṭṭhaṅgehi samannāgato. 
Iti imāni pi aṭṭhaṅgāni tass’ eva yaññassa parikkhārā bhavanti. 
(138) 14. Purohito brāhmaṇo catuh’ aṅgehi samannāgato -Ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jātivādena -- Ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍu-keṭubhānaṃ sākkhara-ppabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisalakkhaṇesu anavayo -- Sīlavā vuddha-sīlī vuddha-sīlena samannāgato -- Paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. 
Purohito brāhmaṇo imehi catuh’ aṅgehi samannāgato. 
Iti imāni pi cattār’ aṅgāni tass’ eva yaññassa parikkhārā bhavanti. 
15. ‘Atha kho brāhmaṇa purohito brāhmaṇo rañño Mahā-vijitassa pubbe va yaññā tisso vidhā desesi: "Siyā kho pana bhoto rañño mahā-yaññaṃ yiṭṭhu-kāmassa kocid eva vippaṭisāro: ‘Mahā vata me bhogakkhandho vigacchissatīti,’ so bhotā raññā vippaṭisāro na karaṇīyo. 
Siyā kho pana bhoto rañño mahā-yaññaṃ yajamānassa kocid eva vippaṭisāro: "Mahā vata me bhogakkhandho vigacchatīti," so bhotā raññā vippaṭisāro na karaṇīyo. 
Siyā kho pana bhoto rañño mahā-yaññaṃ yiṭṭhassa kocid eva vippaṭisāro: "Mahā vata me bhogakkhandho vigato" ti. 
so bhotā raññā vippaṭisāro na karaṇīyo ti." ‘Imā kho brāhmaṇa purohito brāhmaṇo rañño Mahāvijitassa pubbe va yaññā tisso vidhā desesi.' 
16. ‘Atha kho brāhmaṇa purohito brāhmaṇo rañño Mahā-vijitassa pubbe va yaññā dasah’ ākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodetuṃ: "Āgamissanti kho bhoto yaññaṃ pāṇātipātino pi pāṇātipātā paṭiviratā. 
Ye tattha pāṇātipātino tesaṃ yeva tena, ye tattha pāṇātipātā paṭiviratā te ārabbha yajatam bhavam modatam bhavaṃ cittam eva bhavaṃ antaraṃ pasādetu. 
Āgamissanti kho bhoto yaññaṃ adinnādāyino pi adinnādānā paṭiviratā ... pe ... kāmesu micchācārino pi kāmesu micchācārā paṭiviratā, musā-vādino pi mūsā-vādā paṭiviratā, {pisuṇā}vācā pi {pisuṇā}-vācāya paṭiviratā, pharusā-vācā pi pharusāvācāya paṭiviratā, samphappalāpino pi, samphappalāpā (139) paṭiviratā, abhijjhāluno pi anabhijjhāluno pi, vyāpannacittā pi avyāp anna-cittā pi, micchā-diṭṭhikā pi sammādiṭṭhikā pi. 
Ye tattha micchā-diṭṭhikā tesaṃ yeva tena, ye tattha sammā-diṭṭhikā te ārabbha yajatam bhavaṃ modatam bhavaṃ cittam eva bhavaṃ antaraṃ pasādetūti." Imehi kho brāhmaṇa purohito brāhmaṇo rañño Mahāvijitassa pubbe va yaññā dasah’ ākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodesi1. 
17. ‘Atha kho brāhmaṇa purohito brāhmaṇo rañño Mahā-vijitassa mahā-yaññaṃ yajamānassa soḷasehi ākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi. 
"Siyā kho pana bhoto rañño mahā-yaññaṃ yajamānassa kocid eva vattā: ‘Rājā kho Mahā-vijito mahā-yaññaṃ yajati, no ca khvassa āmantitā khattiyā anuyuttā negamā c’ eva jānapadā ca atha ca pana bhavaṃ rājā evarūpaṃ mahā-yaññaṃ yajatīti.’ 
Evam pi bhoto rañño vattā dhammato n’ atthi, bhoto kho pana rañño āmantitā khattiyā anuyuttā negamā c’ eva jānapadā ca, iminā ca p’ etaṃ bhavaṃ rājā jānātu: ‘Yajatam bhavaṃ modatam bhavaṃ cittam eva bhavaṃ antaraṃ pasādetu.’ 
-- Siyā kho pana bhoto rañño mahā-{yaññaṃ} yajamānassa kocid eva vattā: ‘Rājā kho Mahā-vijito mahā-yaññaṃ yajati, no ca khvassa āmantitā amaccā pārisajjā negamā c’ eva jānapadā ca ... pe ... brāhmaṇa-mahāsālā negamā c’ eva jānapadā ca ... pe ... gahapati-necayikā negamā c’ eva jānapadā ca atha ca pana bhavaṃ rājā evarūpaṃ yaññaṃ yajatīti.’ 
Evam pi bhoto rañño vattā dhammato n’ atthi, bhoto pana rañño āmantitā gahapati-necayikā negamā c’ eva jānapadā ca, iminā p’ etaṃ bhavaṃ rājā jānātu: ‘Yajatam bhavaṃ modatam bhavaṃ cittam eva bhavaṃ antaraṃ pasādetu.’ 
-- Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocid eva vattā: ‘Rājā kho Mahāvijito mahā-yaññaṃ yajati, no ca kho ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko ca yāva sattamā pitāmahā-(140)yugā akkhitto anupakkuṭṭho jāti-vādena, atha ca pana bhavaṃ rājā evarūpaṃ mahā-yaññaṃ yajatīti.’ 
Evam pi kho bhoto rañño vattā dhammato n’ atthi, bhavaṃ kho pana rājā ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko ca yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho {jāti-vādena}, iminā p’ etaṃ bhavaṃ rājā jānātu: ‘Yajatam bhavaṃ, modatam bhavaṃ, cittam eva bhavaṃ antaraṃ pasādetu.’ 
-- Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocid eva vattā: ‘Rājā kho Mahāvijito mahā-yaññaṃ yajati, no ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya ... pe ... no ca kho aḍḍho mahaddhano mahābhogo pahūta-jātarūpa-rajato pahūta-vittūpakaraṇo pahūtadhana-dhañño paripuṇṇa-kosa-koṭṭhāgāro ... pe ... no ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovāda-patikarāya patapati maññe paccatthike yasasā ... pe ... no ca kho {saddho} dāyako dāna-pati anāvaṭa-dvāro samaṇa-brāhmaṇa-{kappaṇiddhika}-{vaṇibbaka}-yācakānaṃ opāna-{bhūto} puññāni karoti ... pe ... no ca kho bahussuto tassa tassa suta-jātassa, ... pe ... no ca kho tassa tass’ eva kho pana bhāsitassa atthaṃ jānāti: ‘Ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho ti.’ 
... pe ... no ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgata-{paccuppanne} atthe cintetuṃ ... pe ... atha ca pana bhavaṃ rājā evarūpaṃ mahā-yaññaṃ yajatīti.’ 
Evam pi bhoto rañño vattā dhammato n’ atthi, bhavaṃ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atītānāgata-paccuppanne atthe cintetuṃ, iminā p’ etaṃ bhavaṃ rājā jānātu: ‘Yajatam bhavaṃ, modatam bhavaṃ, cittam eva bhavaṃ antaraṃ pasādetu.’ 
-- Siyā kho pana bhoto rañño mahā-yaññaṃ yajamānassa kocid eva vattā: ‘Rājā kho Mahā-vijito mahā-yaññaṃ yajati, no ca kho tassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, atha ca pana bhavaṃ rājā evarūpaṃ yaññaṃ yajatīti.' (141) Evam pi bhoto rañño vattā dhammato n’ atthi, bhoto kho rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, iminā p’ etaṃ bhavaṃ rājā jānātu: ‘Yajataṃ bhavaṃ, modataṃ bhavaṃ, cittam eva bhavaṃ antaraṃ pasādetu ... pe ... Siyā kho pana bhoto rañño mahā-yaññaṃ yajamānassa kocid eva vattā; ‘Rājā kho Mahā-vijito mahā-yaññaṃ yajati, no ca khv assa purohito brāhmaṇo ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍu keṭubhānaṃ sākkhara-ppabhedānaṃ itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo ... pe ... no ca khvassa purohito brāhmaṇo sīlavā vuddha-sīlī vuddhasīlena samannāgato ... pe ... no ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ, atha ca pana bhavaṃ rājā evarūpaṃ mahā-yaññaṃ yajatīti.’ 
Evam pi bhoto rañño vattā dhammato n’ atthi, bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ, iminā p’ etaṃ bhavaṃ rājā jānātu: ‘Yajatam bhavaṃ, modatam bhavaṃ, cittam eva bhavaṃ {antaraṃ} pasādetūti." ‘Imehi kho brāhmaṇa purohito brāhmaṇo rañño Mahāvijitassa mahā-yaññaṃ yajamānassa soḷasehi ākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi. 
18. ‘Tasmiṃ kho brāhmaṇa yaññe n’ eva gāvo haññiṃsu na ajeḷakā haññiṃsu na kukkuṭa-sūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu yūpatthāya, na dabbhā lūyiṃsu barihisatthāya, ye pi 'ssa ahesuṃ dāsā ti vā pessā ti vā kammakarā ti vā te pi na daṇḍa-tajjitā na bhaya-tajjitā, na assu-mukhā rudamānā parikammāni akaṃsu. 
Atha kho ye icchiṃsu te akaṃsu, ye na icchiṃsu te na akaṃsu, yaṃ icchiṃsu taṃ akaṃsu, yaṃ na icchiṃsu, na taṃ akaṃsu. 
Sappi-tela-navanītadadhi-madhu-phāṇitena c’ eva so yañño niṭṭhānam agamāsi. 
(142) 19. ‘Atha kho brāhmaṇa khattiyā anuyuttā negamā c’ eva jānapadā ca, amaccā pārisajjā negamā c’ eva jānapadā ca, brāhmaṇa-mahāsālā negamā c’ eva jānapadā ca, gahapati-necayikā negamā c’ eva jānapadā ca pahūtaṃ sāpateyyaṃ ādāya rājānaṃ Mahā-vijitaṃ upasaṃkamitvā evam āhaṃsu; "Idaṃ, deva, pahūtaṃ sāpateyyaṃ devaṃ yeva uddissa ābhataṃ, taṃ devo patigaṇhātūti." "Alam bho mama pi idaṃ pahūtaṃ sāpateyyaṃ dhammikena (balinā) abhisaṃkhittaṃ. 
Tañ ca vo hotu, ito ca bhīyo harathāti." ‘Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ sammantesuṃ: "Na kho etaṃ amhākaṃ patirūpaṃ mayaṃ imāni sāpateyyāni punad eva sakāni {gharāni} paṭihareyyāma. 
Rājā kho Mahā-vijito mahā-yaññaṃ yajati, hand’ assa mayaṃ anuyāgino homāti." 
20. ‘Atha kho brāhmaṇa puratthimena yaññāvāṭassa khattiyā anuyuttā negamā c’ eva jānapadā ca dānāni paṭṭhapesuṃ, dakkhiṇena yaññāvāṭassa amaccā pārisajjā negamā c’ eva jānapadā ca dānāni paṭṭhapesuṃ, pacchimena yaññāvāṭassa brāhmaṇa-mahāsālā negamā c’ eva jānapadā ca dānāni paṭṭhapesum, uttarena yaññāvāṭassa gahapati-necayikānegamā c’ eva jānapadā ca dānāni paṭṭhapesuṃ. 
Tesu pi brāhmaṇā yaññesu n’ eva gāvo haññiṃsu na ajeḷakā haññiṃsu na kukkuṭa-sūkarā {haññiṃsu}, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu yūpatthāya, na dabbhā lūyiṃsu barihisatthāya, ye pi tesaṃ ahesuṃ dāsā ti vā pessā ti vā {kammakarā} ti vā te pi na daṇḍa-tajjitā na bhaya-tajjitā na assu-mukhā rudamānā parikammāni akaṃsu. 
Atha kho ye icchiṃsu te akaṃsu, ye na icchiṃsu na te akaṃsu, yaṃ icchiṃsu taṃ akaṃsu, yaṃ na icchiṃsu na taṃ akaṃsu. 
Sappi-tela-navanītadadhi-madhu-phāṇitena c’ eva te yaññā niṭṭhānam āgamaṃsu. 
(143) ‘Iti cattāro ca anumati-pakkhā, rājā Mahā-vijito aṭṭhaṅgehi samannāgato, purohito brāhmaṇo catuh’ aṅgehi samannāgato, tisso ca vidhā. 
Ayaṃ vuccati brāhmaṇa tividhā yañña-sampadā soḷasa-parikkhārā ti.' 
21. Evaṃ vutte te brāhmaṇā unnādino uccā-saddā mahā-saddā ahesuṃ: ‘Aho yañño, aho yañña-sampadā ti.' Kūṭadanto pana brāhmaṇo tuṇhī-bhūto va nisinno hoti. 
Atha kho te brāhmaṇā Kūṭadantaṃ brāhmaṇaṃ etad avocuṃ: ‘Kasmā pana bhavaṃ Kūṭadanto samaṇassa Gotamassa subhāsitaṃ subhāsitato nābbhanumodatīti.' ‘Nāhaṃ bho samaṇassa Gotamassa subhāsitaṃ subhāsitato nābbhanumodāmi, muddhā pi tassa vipateyya yo samaṇassa Gotamassa subhāsitaṃ subhāsitato nābbhanumodeyya. 
Api ca me bho evaṃ hoti: "Samaṇo Gotamo na evam āha: ‘Evam me sutan’ ti vā, ‘Evaṃ arahati bhavitun’ ti vā, api ca samaṇo Gotamo ‘Evan tadā āsi, itthaṃ tadā āsi,’ tveva abhāsi." Tassa mayhaṃ bho evaṃ hoti: "Addhā samaṇo Gotamo tena samayena rājā vā ahosi Mahā-vijito yañña-sāmi, purohito vā brāhmaṇo tassa yaññassa yājetā ti." Abhijānāti pana bhavaṃ Gotamo {evarūpaṃ} yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ {upapajjitā} ti?' ‘Abhijānām’ ahaṃ brāhmaṇa evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa-bhedā param maraṇā sugatiṃ saggaṃ lokaṃ {upapajjitā}. 
Ahan tena samayena purohito brāhmaṇo ahosiṃ tassa yaññassa yājetā ti.' 
22. ‘Atthi pana bho Gotama añño yañño imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' (144) ‘Atthi kho brāhmaṇa añño yañño imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti.' ‘Katamo pana so bho Gotama yañño imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhataro ca paṇītataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Yāni kho tāni brāhmaṇa nicca-dānāni anukūlayaññāni sīlavante pabbajite uddissa dīyanti, ayaṃ kho brāhmaṇa yañño imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti.' 
23. ‘Ko nu kho bho Gotama hetu ko paccayo yena taṃ nicca-dānaṃ anukūla-yaññaṃ imāya ti-vidhāya yaññasampadāya soḷasa-parikkhārāya appaṭṭhatarañ ca appasamārabbhatarañ ca mahapphalatarañ ca mahānisaṃsatarañ cāti?' ‘Na kho brāhmaṇa evarūpaṃ yaññaṃ upasaṃkamanti arahanto vā arahanta-maggaṃ vā samāpannā. 
Taṃ kissa hetu? Dissanti h’ ettha brāhmaṇa daṇḍappahārā pi galaggahā pi. 
Tasmā evarūpaṃ yaññaṃ na upasaṃkamanti arahanto vā arahanta-maggaṃ vā samāpannā. 
Yāni kho pana tāni nicca-dānāni anukūla-yaññāni sīlavante pabbajite uddissa dīyanti, evarūpaṃ kho brāhmaṇa yaññaṃ upasaṅkamanti arahanto vā arahanta-maggaṃ vā samāpannā. 
Taṃ kissa hetu? Na h’ ettha brāhmaṇa dissanti daṇḍappahārā pi galaggahā pi. 
Tasmā evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahanta-maggaṃ vā samāpannā. 
Ayaṃ kho brāhmaṇa hetu ayaṃ paccayo yen’ etaṃ niccadānaṃ anukūla-yaññaṃ imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhatarañ ca appa-samārabbhatarañ ca mahapphalatarañ ca mahānisaṃsatarañ cāti.' 
24. ‘Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena appaṭṭhataro ca appa-samā-(145)rabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Atthi kho brāhmaṇa añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti. 
‘Katamo pana so bho Gotama yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Yo kho brāhmaṇa cātuddisaṃ saṃghaṃ uddissa vihāraṃ karoti, ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti. 
25. ‘Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro mahānisaṃsataro cāti?' ‘Atthi kho brāhmaṇa añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti.' ‘Katamo pana so bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Yo kho brāhmaṇa pasanna-citto Buddhaṃ saraṇaṃ gacchati Dhammaṃ saraṇaṃ gacchati Saṃghaṃ saraṇaṃ gacchati, ayaṃ brāhmaṇa yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭha-(146)taro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti. 
26. ‘Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Atthi kho, brāhmaṇa, añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti.' ‘Katamo pana so bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca {vihāra}-dānena imehi ca saraṇāgamanehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Yo kho brāhmaṇa pasanna-citto sikkhā-padāni samādiyati, -- pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musā-vādā veramaṇī, surā-merayamajja-pamādaṭṭhānā veramaṇī -- ayaṃ kho brāhmaṇa yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāradānena imehi ca saraṇāgamanehi appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti.' 
27. ‘Atthi pana bho Gotama añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi imehi ca sikkhā-padehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Atthi kho brāhmaṇa añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi imehi ca sikkhā-padehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti.' (147) ‘Katamo so bho Gotama yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi imehi ca sikkhā-padehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Idha brāhmaṇa Tathāgato loke uppajjati arahaṃ sammāsambuddho ... yathā Sāmañña-phale evaṃ vitthāretabbaṃ ... pe ... Evaṃ kho brāhmaṇa bhikkhu sīla-sampanno hoti... . 
pe ... paṭhamajjhānaṃ upasampajja viharati. 
Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro ca... . 
pe ... dutivajjhānaṃ ... tatiyajjhānaṃ ... catutthajjhānaṃ upasampajja viharati. 
Ayam pi kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaṃsataro ca... . 
pe ... ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
Ayam pi kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro ca... . 
pe ... "nāparaṃ itthattāyāti" pajānāti. 
Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaṃsataro ca. 
Imāya ca brāhmaṇa yañña-sampadāya aññā yaññasampadā uttarītarā vā paṇītatarā vā n’ atthīti.' 
28. Evaṃ vutte Kūṭadanto brāhmaṇo Bhagavantaṃ etad avoca: ‘Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andha-kāre vā tela-pajjotaṃ dhāreyya: "cakkhumanto rūpāni dakkhintīti," evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi, dhammañ ca bhikkhusaṃghañ ca, upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Esāhaṃ bho (148) {Gotama} satta ca usabha-satāni satta ca vacchatara-satāni satta ca vacchatarī-satāni satta ca aja-satāni satta ca urabbha-satāni muñcāpemi, jīvitaṃ demi, haritāni c’ eva tiṇāni khādantu sītāni ca pāniyāni pivantu, sīto ca nesaṃ vāto upavāyatan ti.' 
29. Atha kho Bhagavā Kūṭadantassa brāhmaṇassa anupubbikathaṃ kathesi seyyathīdaṃ dāna-kathaṃ sīlakathaṃ sagga-kathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. 
Yadā Bhagavā aññāsi Kūṭadantaṃ brāhmaṇaṃ kalla-cittaṃ mudu-cittaṃ vinīvaraṇa-cittaṃ udagga-cittaṃ pasanna-cittaṃ, atha yā Buddhānaṃ sāmukkaṃsikā dhamma-desanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ sammad eva rajanaṃ patigaṇheyya, evam eva Kūṭadantassa brāhmaṇassa tasmiṃ yeva āsane virajaṃ vīta-malaṃ dhamma-cakkhuṃ udapādi: ‘yaṃ kiñci samudaya-dhammaṃ sabban taṃ nirodha-dhamman ti.' 
30. Atha kho Kūṭadanto brāhmaṇo diṭṭha-dhammo pattadhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vicikiccho vigata-kathaṃkatho {vesārajja-ppatto} aparappaccayo satthu sāsane Bhagavantaṃ etad avoca: ‘Adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti.' Adhivāsesi Bhagavā tuṇhī-bhāvena. 
Atha kho Kūṭadanto brāhmaṇo Bhagavato adhivāsanaṃ viditvā, uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññāvāṭe paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādetvā Bhagavato kālaṃ ārocāpesi: ‘Kālo bho Gotama, niṭṭhitaṃ bhattan ti.' Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhu-saṃghena yena Kūṭadantassa brāhmaṇassa yaññāvāṭo ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Kūṭadanto brāh-(149)maṇo Buddha-pamukhaṃ bhikkhu-saṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Kūṭadanto brāhmaṇo Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Kūṭadantaṃ {brāhmaṇaṃ} Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā {sampahaṃsetvā} uṭṭhāy’ āsanā pakkāmīti. 
KŪṬADANTA-SUTTAṂ.