You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
(211) (xi. Kevaddha Sutta.) dāyaṃ viharati Pāvārikambavane. 
Atha kho Kevaddho gahapati-putto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Kevaddho gahapati-putto Bhagavantaṃ etad avoca: ‘Ayaṃ bhante Nāḷandā iddhā c’ eva phītā ca bahujanā ākiṇṇamanussā Bhagavati abhippasannā. 
Sādhu bhante Bhagavā ekaṃ bhikkhuṃ samādisatu, yo uttari-manussadhammā iddhi-pāṭihāriyaṃ karissati. 
Evāyaṃ Nāḷandā {bhiyyoso mattāya} Bhagavati abhippasīdissatīti.' Evaṃ vutte Bhagavā Kevaddhaṃ gahapati-puttaṃ etad avoca: ‘Na kho ahaṃ Kevaddha bhikkhūnaṃ evaṃ dhammaṃ desemi: "Etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ uttarimanussa-dhammā iddhi-pāṭihāriyaṃ karothāti."' 
2. Dutiyam pi kho Kevaddho gahapati-putto Bhagavantaṃ etad avoca: ‘Nāhaṃ bhante Bhagavantaṃ {dhaṃsemi}. 
Api ca evaṃ vadāmi: "Ayaṃ bhante Nāḷandā iddhā {c’ eva} phītā ca bahujanā ākiṇṇa-manussā Bhagavati abhippasannā. 
Sādhu bhante Bhagavā ekaṃ bhikkhuṃ samādisatu yo uttari-(212)manussa-dhammā iddhi-pāṭihāriyaṃ karissati. 
Evāyaṃ Nāḷandā {bhiyyoso mattāya} Bhagavati abhipasīdissatīti.' Dutiyam pi kho Bhagavā Kevaddhaṃ gahapati-puttaṃ etad avoca: ‘Na kho ahaṃ Kevaddha bhikkhūnaṃ evaṃ dhammaṃ desemi: "Etha tumhe bhikkhave gihīnaṃ odāta-vasanānaṃ uttari-manussa-dhammā iddhi-pāṭihāriyaṃ karothāti."' 
3. Tatiyam pi kho Kevaddho gahapati-putto Bhagavantaṃ etad avoca: ‘Nāhaṃ bhante Bhagavantaṃ {dhaṃsemi}. 
Api ca evaṃ vadāmi: "Ayaṃ bhante Nāḷandā iddhā c’ eva phītā ca bahujanā ākiṇṇa-manussā Bhagavati abhippasannā. 
Sādhu bhante Bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussa-dhammā iddhi-pāṭihāriyaṃ karissati. 
Evāyaṃ Nāḷandā {bhiyyoso mattāya} Bhagavati abhippasīdissatīti.' ‘Tīṇi kho imāni Kevaddha pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni. 
Katamāni {tīṇi}? Iddhipāṭihāriyaṃ ādesanā-pāṭihāriyaṃ anusāsanipāṭihāriyaṃ. 
4. ‘Katamañ ca Kevaddha iddhi-{pāṭihāriyaṃ}? Idha Kevaddha bhikkhu aneka-vihitaṃ iddhi-vidhaṃ paccanubhoti. 
Eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti. 
Āvi-bhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiropabbataṃ asajjamāno gacchati seyyathā pi ākāse, paṭhaviyā pi ummujja-nimujjaṃ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candima-suriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahma-lokā pi kāyena va saṃvatteti. 
Tam enaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ aneka-vihitaṃ iddhi-vidhaṃ paccanubhontaṃ eko pi hutvā bahudhā bhontaṃ, bahudhā pi hutvā eko bhontaṃ, āvi-bhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiropākāraṃ tiro-pabbataṃ asajjamānaṃ gacchantaṃ seyyathā pi ākāse, paṭhaviyā pi ummujja-nimujjaṃ karontaṃ sey-(213)yathā pi udake, udake pi abhijjamānaṃ gacchantaṃ seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamantaṃ seyyathā pi pakkhī sakuṇo, ime pi candima-suriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasantaṃ parimajjantaṃ, yāva Brahma-lokā pi kāyena va saṃvattentaṃ. 
5. ‘Tam enaṃ so saddho pasanno aññatarassa {assaddhassa} appasannassa āroceti: "Acchariyaṃ vata bho, abbhutaṃ vata bho, samaṇassa mahiddhikatā mahānubhāvatā. 
Amāham bhikkhuṃ addasaṃ aneka-vihitaṃ iddhi-vidhaṃ paccanubhontaṃ, eko pi hutvā bahudhā bhontam ... pe ... yāva Brahma-lokā pi kāyena va saṃvattentan ti." Tam enaṃ so assaddho appasaddho tam saddhaṃ pasannaṃ evaṃ vadeyya: "Atthi kho bho Gandhārī nāma vijjā. 
Tāya so bhikkhu aneka-vihitaṃ iddhi-vidhaṃ paccanubhoti. 
Eko pi hutvā bahudhā hoti ... pe ... yāva Brahma-lokā pi kāyena va saṃvattetīti." Taṃ kim maññasi Kevaddha? Api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyāti?' ‘Vadeyya bhante ti.' ‘Imaṃ kho ahaṃ Kevaddha iddhi-pāṭihāriye ādīnavaṃ sampassamāno iddhi-pāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi. 
6. ‘Katamañ ca Kevaddha ādesanā-pāṭihāriyaṃ? Idha Kevaddha bhikkhu parasattānaṃ parapuggalānaṃ cittam pi ādisati cetasikam pi ādisati vitakkitam pi ādisati vicāritam pi ādisati: "Evam pi te mano ittham pi te mano iti pi te cittan ti." Tam enaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ parasattānaṃ parapuggalānaṃ cittam pi ādisantaṃ cetasikam pi ādisantaṃ vitakkitam pi ādisantaṃ vicāritam pi ādisantaṃ: "Evam pi te mano ittham pi te mano iti pi te cittan ti." 
7. ‘Tam enaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: ‘Acchariyaṃ vata bho, (214) abbhutaṃ vata bho, samaṇassa mahiddhikatā mahānubhāvatā. 
Amāhaṃ bhikkhuṃ addasaṃ parasattānaṃ parapuggalānaṃ cittam pi ādisantaṃ cetasikam pi ādisantaṃ vitakkitam pi ādisantaṃ vicāritam pi ādisantaṃ: "Evam pi te mano ittham pi te mano iti pi te cittan ti." Tam enaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya: "Atthi kho bho Maṇiko nāma vijjā. 
Tāya so bhikkhu parasattānaṃ parapuggalānaṃ cittam pi ādisati cetasikam pi ādisati ... pe ... evam pi te mano ittham pi te mano iti pi te cittan ti." Taṃ kim maññasi Kevaddha? Api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyāti?' ‘Vadeyya bhante ti.' ‘Imaṃ kho ahaṃ Kevaddha ādesanā-pāṭihāriye ādīnavaṃ sampassamāno ādesanā-pāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi. 
8. ‘Katamañ ca Kevaddha anusāsani-pāṭihāriyaṃ? Idha Kevaddha bhikkhu evam anusāsati: "Evaṃ vitakketha mā evam vitakkayittha, evam manasikarotha mā {evaṃ} manasākattha, idam pajahatha idaṃ upasampajja viharathāti." Idam pi vuccati Kevaddha anusāsani-pāṭihāriyaṃ. 
9. ‘Puna ca paraṃ Kevaddha idha Tathāgato loke uppajjati arahaṃ sammāsambuddho ... pe ... yathā {Sāmañña-phale} evaṃ vitthāretabbaṃ ... 
44. ‘Tass’ ime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, {passaddha}-kāyo sukhaṃ vedeti, {sukhino} cittaṃ samādhiyati. 
So vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti (215) paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena {apphutaṃ} hoti. 
45. ‘Seyyathā pi Kevaddha dakkho nahāpako vā nahāpakantevāsī vā {kaṃsa-thāle} nahāniya-cuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā 'ssa nahāniya-piṇḍi snehānugatā sneha-paretā santara-bāhirā phuṭā sinehena na ca paggharaṇī -- 
evam eva Kevaddha bhikkhu imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
Idam pi vuccati Kevaddha anusāsani-pāṭihāriyaṃ. 
50. ... ‘catutthajjhānaṃ upasampajja viharati ... pe ... 
Idam pi vuccati Kevaddha anusāsani-pāṭihāriyaṃ. 
52. ‘So evaṃ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati ... pe ... 
Idam pi vuccati Kevaddha anusāsanī-pāṭihāriyaṃ. 
53. ... nāparaṃ itthattāyāti pajānāti. 
Idaṃ vuccati Kevaddha anusāsani-pāṭihāriyaṃ. 
67. ‘Imāni kho Kevaddha tīṇi pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni. 
Bhūtapubbaṃ Kevaddha imasmiṃ yeva bhikkhu-saṃghe aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: "Kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti?" Atha kho so Kevaddha bhikkhu tathā-rūpaṃ samādhiṃ samāpajji yathā samāhite citte devayāniyo maggo pātur ahosi. 
68. ‘Atha kho so Kevaddha bhikkhu yena Cātummahārājikā devā ten’ upasaṃkami, upasaṃkamitvā Cātummahārājike deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpo-dhātu tejo-dhātu vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha {Cātummahārājikā} devā taṃ bhik-(216)khum etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu āpo-dhātu, tejo-dhātu, vāyo-dhātu. 
Atthi kho bhikkhu cattāro Mahārājā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho evaṃ jāneyyuṃ yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti."' 
69. ‘Atha kho so Kevaddha bhikkhu yena cattāro Mahārājā ten’ upasaṃkami, upasaṃkamitvā cattāro Mahārāje etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-{dhātūti}?" ‘Evaṃ vutte Kevaddha cattāro Mahārājā taṃ bhikkhuṃ etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-{dhātu} āpo-dhātu tejo-dhātu vāyo-dhātu. 
Atthi kho bhikkhu {Tāvatiṃsā} nāma devā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho evaṃ jāneyyuṃ yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." 
70. ‘Atha kho so Kevaddha bhikkhu yena Tāvatiṅsā devā ten’ upasaṃkami, upasaṃkamitvā Tāvatiṅse deve etad avoca: "Kattha nu kho āvuso ime cattāro {mahābhūtā} aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Tāvatiṅsā devā taṃ bhikkhuṃ etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-{dhātu}. 
Atthi kho bhikkhu Sakko nāma devānam indo amhehi abhikkantataro ca paṇītataro ca. 
So kho etaṃ jāneyya yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." 
(21) Bm pa Suyāmo nāma devaputto, Tussītā nāma devā, Santussito nāma deva-putto down to Vasavatti devaputto, 78. 
(217) 71. ‘Atha kho so Kevaddha bhikkhu yena Sakko devānam indo ten upasaṃkami, upasaṃkamitvā Sakkaṃ devānam indaṃ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Sakko devānam indo taṃ bhikkhuṃ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, sey{yathīdaṃ} paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Yāmā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho etaṃ jāneyyuṃ yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." 
72. ‘Atha kho so Kevaddha bhikkhu yena Yāmā devā ten’ upasaṃkami, upasaṃkamitvā Yāme deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyodhātūti?" "Evaṃ vutte Kevaddha Yāmā devā taṃ bhikkhuṃ etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Suyāmo nāma deva-putto amhehi abhikkantataro ca paṇītataro ca. 
So kho etaṃ jāneyya yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ {paṭhavī}dhātu ... pe ... vāyo-dhātūti." 
73. ‘Atha kho so Kevaddha bhikkhu yena Suyāmo devaputto ten’ upasaṃkami, upasaṃkamitvā Suyāmaṃ devaputtaṃ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Suyāmo deva-putto taṃ bhikkhuṃ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, sey (218) yathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Tusitā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho etaṃ jāneyyuṃ yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." 
74. ‘Atha kho so Kevaddha bhikkhu yena Tusitā devā ten’ upasaṃkami, upasaṃkamitvā Tusite deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyodhātūti?" ‘Evaṃ vutte Kevaddha Tusitā devā taṃ bhikkhuṃ etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Santusito nāma deva-putto amhehi abhikkantataro ca paṇītataro ca. 
So kho etaṃ jāneyya yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." 
75. ‘Atha kho so Kevaddha bhikkhu yena Santusito deva-putto ten’ upasaṃkami, upasaṃkamitvā Santusitaṃ deva-puttaṃ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Santusito deva-putto taṃ bhikkhuṃ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Nimmānaratī nāma devā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho etaṃ jāneyyuṃ yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti." 
76. ‘Atha kho so Kevaddha bhikkhu yena Nimmānaratī devā ten’ upasaṃkami, upasaṃkamitvā Nimmānaratī deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti?" (219) ‘Evaṃ vutte Kevaddha Nimmānaratī devā taṃ bhikkhuṃ etad {avocuṃ}: Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho Sunimmito nāma deva-putto amhehi abhikkantataro ca paṇītataro ca. 
So kho etaṃ jāneyya yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." 
77. ‘Atha kho so Kevaddha bhikkhu yena Sunimmito deva-putto ten’ upasaṃkami, upasaṃkamitvā Sunimittaṃ deva-puttaṃ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Sunimmito deva-putto taṃ bhikkhuṃ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth’ ime cattāro mahābhūta aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Paranimmita-Vasavattī nāma devā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho etaṃ jāneyyuṃ yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti." 
78. ‘Atha kho so Kevaddha bhikkhu yena ParanimmitaVasavattī devā ten’ upasaṃkami, upasaṃkamitvā Paranimmita-Vasavattī deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Paranimmita-Vasavattī devā taṃ bhikkhuṃ etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Vasavattī nāma deva-putto amhehi abhikkantataro ca paṇītataro ca. 
So kho etaṃ jāneyya yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti." 
79. ‘Atha kho so Kevaddha bhikkhu yena Vasavattī deva-putto ten’ upasaṃkami, upasaṃkamitvā Vasavattiṃ (220) deva-puttaṃ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Vasavattī deva-putto taṃ bhikkhuṃ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Brahma-kāyikā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho etaṃ jāneyyuṃ yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti." 
80. ‘Atha kho so Kevaddha bhikkhu tathā-rūpaṃ samādhiṃ samāpajji yathā samāhite citte Brahma-yāniyo maggo pātur ahosi. 
Atha kho so Kevaddha bhikkhu yena Brahma-kāyikā devā ten’ upasaṃkami, upasaṃkamitvā Brahma-kāyike deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Brahma-kāyikā devā taṃ bhikkhuṃ etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Brahmā Mahā-brahmā abhibhū anabhibhūto aññadatthu-daso {vasavattī} issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtā-bhavyānaṃ amhehi abhikkantataro ca paṇītataro ca. 
So kho etaṃ jāneyya yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." "‘Kahaṃ pan’ āvuso etarahi so Mahā-brahmā ti?" "‘Mayam pi kho bhikkhu na jānāma yattha vā Brahmā yena vā Brahmā {yahiṃ} vā Brahmā. 
Api ca bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātu bhavati Brahmā pātu {bhavissati}. 
{Brahmuno} etaṃ pubbe nimittaṃ pātubhāvāya yad idaṃ āloko sañjāyati obhāso pātu bhavatīti." 
81. ‘Atha kho so Kevaddha Mahā-brahmā na cirass’ eva (221) pātur ahosi. 
Atha kho so Kevaddha bhikkhu yena so Mahā-brahmā ten’ upasaṃkami, upasaṃkamitvā Brah{mānaṃ} etad avoca: 
"Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti?" 
‘Evaṃ vutte Kevaddha so Mahā-brahmā taṃ bhikkhuṃ etad avoca:- 
"‘Aham asmi bhikkhu Brahmā Mahā-brahmā abhibhū anabhibhūto aññadatthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānan ti." 
82. ‘Dutiyam pi kho Kevaddha so bhikkhu taṃ Brah{mānaṃ} etad avoca: 
"Na kho ahan taṃ āvuso evaṃ pucchāmi: 
‘Tvaṃ 'si Brahmā Mahā-brahmā abhibhū anabhibhūto aññadatthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānan ti?’ 
Evañ ca kho ahan taṃ āvuso pucchāmi: 
"Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?" 
‘Dutiyam pi kho Kevaddha so Mahā-brahmā taṃ bhikkhuṃ etad avoca: 
"Aham asmi bhikkhu Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānan ti." 
83. ‘Tatiyam pi kho Kevaddha so bhikkhu taṃ Mahābrahmānaṃ etad avoca: 
"Na kho ahan taṃ āvuso evaṃ pucchāmi: 
‘Tvaṃ 'si Brahmā Mahā-brahmā abhibhū anabhibhūto aññadatthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānan ti?" 
Evañ ca kho ahan taṃ āvuso pucchāmi: 
"Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?"' 
‘Atha kho so Kevaddha Mahā-brahmā taṃ bhikkhuṃ bāhāyaṃ gahetvā ekamantaṃ apanetvā taṃ bhikkhuṃ (222) etad avoca: 
"Idha bhikkhu Brahma-kāyikā devā evaṃ jānanti: 
‘N’ atthi kiñci Brahmuno {adiṭṭhaṃ}, n’ atthi kiñci {Brahmuno} aviditam, n’ atthi kiñci Brahmuno asacchikatan ti.’ 
Tasmā ahaṃ tesaṃ sammukhā na vyākāsiṃ. 
Aham pi kho bhikkhu na jānāmi yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Tasmāt iha bhikkhu tumh’ ev' etaṃ dukkataṃ, tumh’ ev’ etaṃ aparaddhaṃ, yaṃ tvaṃ taṃ Bhagavantaṃ atisitvā bahiddhā pariyeṭṭhiṃ āpajjasi imassa pañhassa veyyākaraṇāya. 
Gaccha tvaṃ bhikkhu tam eva Bhagavantaṃ upasaṃkamitvā imaṃ pañhaṃ puccha, yathā ca te Bhagavā vyākaroti tathā naṃ dhāreyyāsīti." 
84. ‘Atha kho so Kevaddha bhikkhu seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva Brahma-loke antarahito mama purato pātur ahosi. 
Atha kho Kevaddha bhikkhu maṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Kevaddha so bhikkhu maṃ etad avoca: "Kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyodhātūti?" 85. 
‘Evaṃ vutte ahaṃ Kevaddha taṃ bhikkhuṃ etad avoca: "Bhūtapubbaṃ bhikkhu sāmuddikā vāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ ajjhogāhanti. 
Te atīra-dakkhiṇiyā nāvāya tīra-dassiṃ sakuṇaṃ muñcanti. 
So gacchat’ eva puratthimaṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati uddhaṃ, gacchati anudisaṃ. 
Sace so samantā tīraṃ passati, tathā gatako va hoti. 
Sace pana so samantā tīraṃ na passati, tam eva nāvaṃ pacchāgacchati. 
Evam eva kho tvaṃ bhikkhu yāva yato yāva (223) Brahma-lokā pariyesamāno imassa pañhassa veyyākaraṇaṃ nājjhagā, atha maṃ yeva santike paccāgato. 
Na kho eso bhikkhu pañho evaṃ pucchitabbo: ‘Kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti?’ 
Evañ ca kho eso bhikkhu pañho pucchitabbo: Kattha āpo ca paṭhavī tejo vāyo na gādhati? Kattha dīghañ ca rassañ ca {aṇuṃ} thūlaṃ subhāsubhaṃ? Kattha nāmañ ca rūpañ ca asesaṃ uparujjhatīti? Tatra veyyākaraṇaṃ bhavati: {Viññāṇaṃ} anidassanaṃ anantaṃ {sabbato-pahaṃ}. 
Ettha āpo ca paṭhavī tejo vāyo na gādhati, Ettha dīghañ ca rassañ ca {aṇuṃ} thūlaṃ subhāsubhaṃ, Ettha nāmañ ca rūpañ ca asesaṃ uparujjhati, Viññāṇassa nirodhena etth’ etaṃ uparujjhatīti."' Idam avoca Bhagavā. 
Attamano Kevaddho gahapatiputto bhāsitaṃ abhinandīti. 
KEVADDHA-SUTTANTAṂ.