You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
(224) (xii. Lohicca Sutta.) cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-sattehi yena Sālavatikā tad avasari. 
Tena kho pana samayena Lohicco brāhmaṇo Sālavatikaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā PasenadiKosalena dinnaṃ rājadāyaṃ brahma-deyyaṃ. 
2. Tena kho pana samayena Lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti: ‘Idha samaṇo vā {brāhmaṇo} vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa karissati? Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi. 
Kiṃ hi paro parassa karissatīti.' 
3. Assosi kho Lohicco Brāhmaṇo: ‘Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulo pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañcamattehi bhikkhu-satehi Sālavatikaṃ anuppatto. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ sadeva-manussaṃ (225) sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-{kalyāṇaṃ} sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotīti."' 
4. Atha kho Lohicco brāhmaṇo Bhesikaṃ nahāpitaṃ āmantesi: 
‘Ehi tvaṃ samma Bhesike, yena Samaṇo Gotamo ten’ upasaṃkama, upasaṃkamitvā mama vacanena samaṇaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ puccha: 
"Lohicco bho Gotama {brāhmaṇo} bhagavantaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsu-vihāraṃ pucchatīti"; 
evañ ca vadehi: "Adhivāsetu kira bhavaṃ Gotamo Lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti."' 
5. ‘Evaṃ bhante’ ti kho Bhesiko nahāpito Lohiccassa brāhmaṇassa paṭissutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Bhesiko nahāpito Bhagavantaṃ etad avoca: ‘Lohicco bhante brāhmaṇo Bhagavantaṃ appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ pucchati, evañ ca vadeti: "Adhivāsetu kira bhante Bhagavā Lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti."' Adhivāsesi Bhagavā tuṇhī-bhāvena. 
6. Atha kho Bhesiko nahāpito Bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena Lohicco brāhmaṇo ten’ upasaṃkami, upasaṃkamitvā Lohiccaṃ brāhmaṇaṃ etad avoca:-‘Avocumha bho mayaṃ bhante tava vacanena taṃ bhagavantaṃ: "Lohicco bhante brāhmaṇo Bhagavantaṃ (226) appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ pucchati, evañ ca vadeti: "Adhivāsetu kira bhante Bhagavā Lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti." Adhivatthañ ca pana tena bhagavatā ti.' 
7. Atha kho Lohicco Brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādetvā, Bhesikaṃ nahāpitaṃ āmantesi: ‘Ehi tvaṃ samma Bhesike yena samaṇo Gotamo ten' upasaṃkama, upasaṃkamitvā samaṇassa Gotamassa kālaṃ ārocehi: "Kālo bho Gotama, niṭṭhitaṃ bhattan ti."' ‘Evaṃ bhante’ ti kho Bhesiko nahāpito Lohiccassa {brāhmaṇassa} paṭissutvā, yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Bhesiko nahāpito Bhagavato kālaṃ ārocesi: ‘Kālo bhante, niṭṭhitaṃ bhattan ti.’ 
Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṃghena yena Sālavatikā ten' upasaṃkami. 
8. Tena kho pana samayena Bhesiko nahāpito Bhagavantaṃ piṭṭhito piṭṭhito anubaddho hoti. 
Atha kho Bhesiko nahāpito Bhagavantaṃ etad avoca: ‘Lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: "Idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa karissati? Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi. 
Kiṃ hi paro parassa karissati?" Sādhu bhante Bhagavā Lohiccaṃ brāhmaṇaṃ etasmā pāpakā {diṭṭhigatā} vivecetūti.' ‘{App} eva nāma siyā Bhesike, {app} eva nāma siyā Bhesike ti.' 
9. Atha kho Bhagavā yena Lohiccassa brāhmaṇassa nivesanaṃ ten’ {upasaṃkami}, upasaṃkamitvā paññatte āsane (227) nisīdi. 
Atha kho Lohicco brāhmaṇo Buddha-pamukhaṃ bhikkhu-saṃghaṃ {paṇītena khādaniyena} bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Lohicco brāhmaṇo Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Lohiccaṃ Brāhmaṇaṃ Bhagavā etad avoca: ‘Saccaṃ kira te Lohicca evarūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ: "Idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya. 
Kiṃ hi paro parassa karissati? Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi. 
Kiṃ hi paro parassa karissatīti"?' ‘Evam bho Gotama.' 
10. ‘Taṃ kim maññasi Lohicca? Nanu tvaṃ Sālavatikaṃ ajjhāvasī ti?' 
‘Evam bho Gotama.' 
‘Yo nu kho Lohicca evaṃ vadeyya: "Lohicco brāhmaṇo Sālavatikaṃ ajjhāvasati, yā Sālavatikāya samudaya-sañjāti Lohicco va taṃ brāhmaṇo ekako paribhuñjeyya, na aññesaṃ dadeyyāti," 
evaṃ-vādī so ye taṃ upajīvanti tesaṃ antarāya-karo vā hoti, no vā ti?' 
‘Antarāya-karo bho Gotama.' ‘Antarāya-karo samāno Lohicca hitānukampī vā tesaṃ hoti, ahitānukampī vā'? ti. 
‘Ahitānukampi bho Gotama.' 
‘Ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti, sapattakaṃ vā ti?' 
‘Sapattakaṃ bho Gotama.' 
‘Sapattake citte paccupaṭṭhite micchā-diṭṭhī vā hoti, sammā-diṭṭhī vā ti?' 
‘Micchā-diṭṭhī bho Gotama.' 
(228) ‘Micchā-diṭṭhissa kho ahaṃ Lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, nirayaṃ vā tiracchāna-yoniṃ vā. 
11. ‘Taṃ kim maññasi Lohicca? Nanu rājā PasenadiKosalo Kāsi-Kosalaṃ ajjhāvasatīti?' ‘Evaṃ bho Gotama.' ‘Yo nu kho Lohicca evaṃ vadeyya: "Rājā PasenadiKosalo Kāsi-Kosalaṃ ajjhāvasati, yā Kāsi-Kosale samudayasañjāti rājā va taṃ Pasenadi-Kosalo ekako paribhuñjeyya, na aññesaṃ dadeyyāti," evaṃ-vādī so ye rājānaṃ PasenadiKosalaṃ upajīvanti, tumhe c’ eva aññe ca, tesaṃ antarāyakaro vā hoti, no vā ti?' ‘Antarāya-karo bho Gotama.' ‘Antarāya-karo samāno, hitānukampī vā tesaṃ hoti, ahitānukampī vā ti?' ‘Ahitānukampī bho Gotama.' ‘Ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti, sapattakaṃ vā ti?' ‘Sapattakaṃ bho Gotama.' ‘Sapattake citte paccupaṭṭhite, micchā-diṭṭhī vā hoti, sammā-diṭṭhī vā ti'? ‘Micchā-diṭṭhī bho Gotama.' ‘Micchā-diṭṭhissa kho ahaṃ Lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, nirayaṃ vā tiracchāna-yoniṃ vā. 
12. ‘Iti kira Lohicca yo evaṃ vadeyya: "Lohicco brāhmaṇo Sālavatikaṃ ajjhāvasati, yā Salavatikāya samudayasañjāti Lohicco va taṃ brāhmaṇo ekako paribhuñjeyya, na aññesaṃ dadeyyāti," evaṃ-vādī so ye taṃ upajīvanti, tesaṃ antarāya-karo hoti, antarāya-karo samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchā-diṭṭhī hoti.' 
13. ‘Evam eva kho Lohicca yo evaṃ vadeyya: "Idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa karissati? Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā, aññaṃ navaṃ bandhanaṃ kareyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi. 
(229) Kiṃ hi paro parassa karissatīti?" evaṃ-vādī so ye te kulaputtā Tathāgatappaveditaṃ Dhamma-Vinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti -- sotāpattiphalam pi sacchikaronti, sakadāgāmi-phalam pi sacchikaronti, anāgāmi-phalam pi sacchikaronti, arahattam pi sacchikaronti -- ye keci 'me dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā, tesaṃ antarāya-karo hoti, antarāya-karo samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchā-diṭṭhī hoti. 
Micchā-diṭṭhissa kho ahaṃ Lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, nirayaṃ vā tiracchāna-yoniṃ vā. 
14. ‘Iti kira Lohicca yo evaṃ vadeyya: "Rājā PasenadiKosalo Kāsi-Kosalaṃ ajjhāvasati. 
Yā Kāsi-Kosale samudaya-sañjāti rājā va taṃ Pasenadi-Kosalo ekako paribhuñjeyya, na aññesaṃ dadeyyāti," evaṃ-vādī so ye rājānaṃ Pasenadi-Kosalaṃ upajīvanti, tumhe c’ eva aññe ca, tesaṃ antarāya-karo hoti, antarāya-karo samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchā-{diṭṭhī} hoti. 
15. ‘Evam eva kho Lohicca yo evaṃ vadeyya: "Idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa karissati? Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi, kiṃ hi paro parassa karissatīti?" evaṃ-vādī so ye te kula-puttā Tathāgatappaveditaṃ Dhamma-Vinayaṃ āgamma evarūpaṃ uḷāraṃ vivesaṃ adhigacchanti -- sotāpatti-phalam pi sacchikaronti, sakadāgāmi-phalam pi sacchikaronti, anāgāmi-phalam pi sacchikaronti, arahattam pi sacchikaronti -- ye keci 'me dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā, tesaṃ antarāya-karo hoti, antarāya-karo samāno ahitānu-(230)kampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchā-diṭṭhī hoti. 
Micchā-diṭṭhissa kho ahaṃ Lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, nirayaṃ vā tiracchāna-yoniṃ vā. 
16. ‘Tayo kho 'me Lohicca satthāro ye loke codanārahā, yo ca pan’ evarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā. 
Katame tayo? Idha Lohicca ekacco satthā yass’ atthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho ananuppatto hoti. 
So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti: "Idaṃ vo hitāya, idaṃ vo sukhāyāti." Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. 
So evam assa codetabbo: "Āyasmā kho yass’ atthāya agārasmā anagāriyaṃ pabbajito so te sāmaññattho nānuppatto, taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi: ‘Idaṃ vo hitāya, idaṃ vo sukhāyāti.’ 
Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. 
Seyyathā pi nāma ossakkantiyā vā ussukkeyya, parammukhiṃ vā āliṅgeyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi, kiṃ hi paro parassa karissatīti?" ‘Ayaṃ Lohicca paṭhamo satthā yo loke codanāraho, yo ca pan’ evarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā. 
17. ‘Puna ca paraṃ Lohicca idh’ ekacco satthā yass' atthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho ananuppatto hoti. 
So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti: "Idaṃ vo hitāya, idaṃ vo sukhāyāti." Tassa te sāvakā sussūsanti, sotaṃ (231) odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthu sāsanā vattanti. 
So evam assa codetabbo: "Āyasmā kho yass’ atthāya agārasmā anagāriyaṃ pabbajito so te sāmaññattho ananuppatto, taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi: ‘Idam vo hitāya, idaṃ vo sukhāyāti.’ 
Tassa te sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthu sāsanā vattanti. 
Seyyathā pi nāma sakaṃ khettaṃ ohāya paraṃ khettaṃ niddāyitabbaṃ maññeyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi, kiṃ hi paro parassa karissatīti?" ‘Ayaṃ kho Lohicca dutiyo satthā yo loke codanāraho, yo ca pan’ evarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā. 
18. ‘Puna ca paraṃ Lohicca idh’ ekacco satthā yass' atthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho anuppatto hoti. 
So taṃ sāmaññatthaṃ anupāpuṇitvā sāvakānaṃ dhammaṃ deseti: "Idaṃ vo hitāya, idaṃ vo sukhāyāti." Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthu sāsanā vattanti. 
So evam assa codetabbo: "Āyasmā kho yass’ atthāya agārasmā anagāriyaṃ pabbajito so te sāmaññattho anuppatto, taṃ tvaṃ sāmaññatthaṃ anupāpuṇitvā sāvakānaṃ dhammaṃ desesi: ‘Idaṃ vo hitāya, idaṃ vo sukhāyāti."’ Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. 
Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi, kiṃ hi paro parassa karissatīti?" ‘Ayaṃ kho Lohicca tatiyo satthā yo loke codanāraho, yo ca pan’ evarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā. 
(232) ‘Ime kho Lohicca tayo satthāro ye loke codanārahā, yo ca pan’ evarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā ti.' 
19. Evaṃ vutte Lohicco Brāhmaṇo Bhagavantaṃ etad avoca: 
‘Atthi pana bho Gotama koci satthā yo loke na codanāraho ti?' 
‘Atthi kho Lohicca satthā yo loke na codanāraho ti.' 
‘Katamo pana so bho Gotama satthā yo loke na codanāraho ti?' 
‘Idha Lohicca Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro {purisa}-damma-sārathi satthā deva-manussānaṃ Buddho Bhagavā ... yathā Sāmañña-phale evaṃ vitthāretabbaṃ. 
54. ‘Tass’ ime pañca nīvaraṇe pahīne attani samanupassato pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
So vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena {apphutaṃ} hoti. 
55. ‘Seyyathā pi Lohicca dakkho nahāpako vā nahāpakantevāsī vā {kaṃsa-thāle} nahāniya-cuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā 'ssa nahāniya-piṇḍi snehānugatā sneha-paretā santara-bāhirā (233) phuṭā sinehena na ca paggharaṇī -- evam eva kho Lohicca bhikkhu imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
‘Yasmiṃ kho Lohicca satthari sāvako evarūpaṃ uḷāraṃ vivesaṃ adhigacchati, ayam pi kho Lohicca satthā yo loke na codanāraho. 
Yo ca pan’ evarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā. 
56. ‘Puna ca paraṃ Lohicca bhikkhu vitakka-vicārānaṃ {vūpasamā} ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ dutiyajjhānaṃ ... pe ... tatiyajjhānaṃ ... catutthajjhānaṃ upasampajja viharati. 
‘Yasmiṃ kho Lohicca satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, ayam pi kho Lohicca satthā yo loke na codanāraho. 
Yo ca pan’ evarūpaṃ satthāraṃ codeti sā codanā abhūtā atacchā adhammikā sāvajjā. 
62. ‘So evaṃ {samāhite} citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
‘Yasmiṃ kho Lohicca satthari sāvako evarūpaṃ uḷāraṃ vivesaṃ adhigacchati, ayam pi kho Lohicca satthā yo loke na codanāraho. 
Yo ca pan’ evarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā... . Pe ... 
76. ‘So evaṃ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayā-ñāṇāya cittaṃ abhinīharati abhininnāmeti. 
So "Idam dukkhan" ti yathā-bhūtaṃ pajā{nāti} ... nāparaṃ itthattāyāti pajānāti. 
‘Yasmiṃ kho Lohicca satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, ayaṃ kho Lohicca satthā yo (234) loke na codanāraho. 
Yo ca pan’ evarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā ti.' 
78. Evaṃ vutte Lohicco Brāhmaṇo Bhagavantaṃ etad avoca:-‘Seyyathā pi bho Gotama puriso purisaṃ naraka-papātaṃ papatantaṃ kesesu gahetvā uddharitvā thale patiṭṭhapeyya, evam evaṃ bhotā Gotamena naraka-papātaṃ papatanto uddharitvā thale patiṭṭhāpito. 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-pajjotaṃ dhāreyya: "{cakkhumanto} rūpāni dakkhintīti," evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi, dhammañ ca {bhikkhu-saṅghañ} ca. 
Upāsakam maṃ bhavaṃ Gotamo dhāretu, ajjatagge {pāṇupetaṃ} saraṇaṃ gatan ti.' 
LOHICCA-SUTTANTAṂ.