You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
(111) (iv. Soṇadaṇḍa Sutta.) cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Campā tad avasari. 
Tatra sudaṃ Bhagavā Campāyaṃ viharati Gaggarāya Pok{kharaṇiyā} tīre. 
Tena kho pana samayena Soṇadaṇḍo Brāhmaṇo Campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Māgadhena Seniyena Bimbisārena dinnaṃ rāja-dāyaṃ brahma-deyyaṃ. 
2. Assosuṃ kho Campeyyakā brāhmaṇa-gahapatikā: ‘Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabbajito Aṅgesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Campaṃ anuppatto Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathī satthā deva-manussānaṃ buddho bhagavā." So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ {sadeva-manussaṃ} sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ {savyañjanaṃ}, kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotīti.' 
(112) Atha kho Campeyyakā brāhmaṇa-gahapatikā Campāyaṃ nikkhamitvā saṃghā saṃghī gaṇī-bhūtā yena Gaggarā pokkharaṇī ten’ upasaṃkamanti. 
3. Tena kho pana samayena Soṇadaṇḍo brāhmaṇo uparipāsāde divā-seyyaṃ upagato hoti. 
Addasā kho Soṇadaṇḍo brāhmaṇo Campeyyake brāhmaṇa-gahapatike Campāya nikkhamitvā saṃghā saṃghī gaṇī-bhūte yena Gaggarā pokkharaṇī ten’ upasaṃkamante. 
Disvā khattaṃ āmantesi: ‘Kin nu kho bho khatte Campeyyakā brāhmaṇa-gahapatikā Campāya nikkhamitvā saṃghā saṃghī gaṇi-bhūtā yena Gaggarā pokkharaṇī ten’ upasaṃkamantīti?' ‘Atthi samaṇo Gotamo Sakya-putto Sakya-kulā pabbajito. 
Aṅgesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Campaṃ anuppatto {Campāyaṃ} viharati {Gaggarāya} pokkharaṇiyā tīre. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammāsambuddho vijjā-caraṇa-sampanno sugato lokavidū anuttaro purisa-damma-sārathī satthā deva-manussānaṃ buddho {bhagavā} ti." Tam ete bhavantaṃ Gotamaṃ dassanāya upasaṃkamantīti.' ‘Tena hi bho khatte yena Campeyyakā brāhmaṇa-gahapatikā ten’ upasaṃkama, {upasaṃkamitvā} Campeyyake brāhmaṇa-gahapatike evaṃ vadehi; Soṇadaṇḍo brāhmaṇo evam āha: "Āgamentu kira bhavanto, Soṇadaṇḍo pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti."' ‘Evaṃ bho’ ti kho so khattā Soṇadaṇḍassa brāhmaṇassa paṭissutvā yena Campeyyakā brāhmaṇa-gahapatikā ten' upasaṃkami, upasaṃkamitvā Campeyyake brāhmaṇa-gahapatike etad avoca: (113) ‘Soṇadaṇḍo bho brāhmaṇo evam āha: "Āgamentu kira bhavanto, Soṇadaṇḍo pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti."' 
4. Tena kho pana samayena nānā-verajjakānaṃ brāhmaṇānaṃ pañca-mattāni brāhmaṇa-satāni Campāyaṃ paṭivasanti kenacid eva karaṇīyena. 
Assosuṃ bho te brāhmaṇā: ‘Soṇadaṇḍo kira brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti.’ 
Atha kho te brāhmaṇā yena Soṇadaṇḍo brāhmaṇo ten’ upasaṃkamiṃsu, upasaṃkamitvā Soṇadaṇḍaṃ brāhmaṇaṃ etad avocuṃ: "Saccaṃ kira bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti?' ‘Evaṃ kho me bho hoti, aham pi samaṇaṃ Gotamaṃ dassanāya {upasaṃkamissāmīti}.' ‘Mā bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkami, na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Sace bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissati, bhoto Soṇadaṇḍassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati. 
Yam pi bhoto Soṇadaṇḍassa yaso hāyissati samaṇassa Gotamassa yaso abhivaḍḍhissati, iminā p’ aṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, samaṇo tveva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṃkamituṃ. 
Bhavaṃ hi Soṇadaṇḍo ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena. 
Yam pi bhavaṃ Soṇadaṇḍo ubhato sujāto mātito ca pitito saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jātivādena, iminā p’ aṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, samaṇo tveva Gotamo arahati bhavantaṃ Soṇadaṇḍam dassanāya upasaṃkamituṃ. 
Bhavaṃ hi Soṇadaṇḍo aḍḍho mahaddhano mahābhogo ... pe ... Bhavaṃ hi Soṇadaṇḍo (114) ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-ppabhedānaṃ itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo. 
Bhavaṃ hi Soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya. 
Bhavaṃ hi Soṇadaṇḍo sīlavā vuddha-sīlī vuddha-sīlena samannāgato. 
Bhavaṃ hi Soṇadaṇḍo kalyāṇa-vāco kalyāṇa-{vākkaraṇo} poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. 
Bhavaṃ hi Soṇadaṇḍo bahunnaṃ ācariya-pācariyo tīṇi māṇavaka-satāni mante vāceti, bahū kho pana nānā-disā nānā-janapadā māṇavakā āgacchanti bhoto Soṇadaṇḍassa santike mantatthikā mante adhiyitukāmā. 
Bhavaṃ hi Soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto, samaṇo Gotamo taruṇo c’ eva taruṇa-paribbājako ca. 
Bhavaṃ hi Soṇadaṇḍo rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito. 
Bhavaṃ hi Soṇadaṇḍo brāhmaṇassa Pokkharasādissa sakkato garukato mānito pūjito apacito. 
Bhavaṃ hi Soṇadaṇḍo Campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Māgadhena Seniyena Bimbisārena dinnaṃ rāja-dāyaṃ brahma-deyyaṃ. 
Yam pi bhavaṃ Soṇadaṇḍo Campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Māgadhena Seniyena Bimbisārena dinnaṃ rāja-dāyaṃ brahma-deyyam, iminā p’ aṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, samaṇo tveva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṃkamitun ti.' 
6. Evaṃ vutte {Soṇadaṇḍo} brāhmaṇo te brāhmaṇe etad avoca: (115) ‘Tena hi bho mama pi suṇātha, yathā mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ, na tv’ eva arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ. 
Samaṇo khalu bho Gotamo ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena. 
Yam pi bho samaṇo Gotamo ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vadena, iminā p’ aṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ, atha kho mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Samaṇo Gotamo mahantaṃ ñāti-saṃghaṃ ohāya pabbajito. 
Samaṇo khalu bho Gotamo pahūtaṃ hirañña-suvaṇṇaṃ ohāya pabbajito bhūmi-gatañ ca vehāsaṭṭhañ ca. 
Samaṇo khalu bho Gotamo daharo va samāno susukāḷa-keso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito. 
Samaṇo khalu bho Gotamo akāmakānaṃ mātā-pitunnaṃ assu-mukhānaṃ rudantānaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. 
Samaṇo khalu bho Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya. 
Samaṇo khalu bho Gotamo sīlavā ariya-sīlī kusala-sīlī kusala-sīlena samannāgato. 
Samaṇo khalu bho Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. 
Samaṇo khalu bho Gotamo bahunnaṃ ācariya-pācariyo. 
Samaṇo khalu bho Gotamo khīṇa-kāma-rāgo vigata-cāpallo. 
Samaṇo khalu bho Gotamo kamma-vādī kiriya-vādī apāpa-purekkhāro brahmaññāya pajāya. 
Samaṇo khalu bho Gotamo uccā kulā pabbajito ādīnakkhattiyakulā. 
Samaṇo khalu bho Gotamo aḍḍha-kulā pabbajito mahaddhanā mahā-bhogā. 
(116) Samaṇaṃ khalu bho Gotamaṃ tiro raṭṭhā tiro janapadā sampucchituṃ āgacchanti. 
Samaṇaṃ khalu bho Gotamaṃ anekāni devatā-sahassāni pāṇehi saraṇaṃ gatāni. 
Samaṇaṃ khalu bho Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇa-sampanno sugato loka-vidū anuttaro purisa-dammasārathī satthā deva-manussānaṃ buddho bhagavā ti." Samaṇo khalu bho Gotamo dvattiṃsa-mahāpurisa-lakkhaṇehi samannāgato. 
Samaṇo khalu bho Gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubba-bhāsī. 
Samaṇo khalu bho Gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito. 
Samaṇe khalu bho Gotame bahū devā manussā ca abhippasannā. 
Samaṇo khalu bho Gotamo yasmiṃ gāme vā nigame vā paṭivasati na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti. 
Samaṇo khalu bho Gotamo saṃghī gaṇī gaṇācariyo puthu-tittha-karānaṃ aggam akkhāyati. 
Yathā kho pana bho ekesaṃ samaṇa-brāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati na h’ evaṃ samaṇassa Gotamassa yaso samudāgato, atha kho anuttarāya vijjā-caraṇa-sampadāya samaṇassa Gotamassa yaso samudāgato. 
Samaṇaṃ khalu bho Gotamaṃ rājā Māgadho Seniyo Bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. 
Samaṇaṃ khalu bho Gotamaṃ rājā Pasenadi Kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. 
Samaṇaṃ khalu bho Gotamaṃ brāhmaṇo Pokkharasādi saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. 
Samaṇo khalu bho Gotamo rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito. 
Samaṇo khalu bho Gotamo rañño Pasenadi-Kosalassa sakkato garukato mānito pūjito apacito. 
Samaṇo khalu bho Gotamo brāhmaṇassa Pokkharasādissa sakkato garukato mānito pūjito apacito. 
(117) Samaṇo khalu bho Gotamo Campaṃ anuppatto Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre. 
Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṃ {gāmakkhettaṃ} āgacchanti atithī no te honti. 
Atithī pi kho pan’ amhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. 
Yam pi bho samaṇo Gotamo Campaṃ anuppatto Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre, atith’ amhākaṃ samaṇo Gotamo. 
Atithi kho pan’ amhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. 
Iminā p’ aṅgena na {arahati so} bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ, atha kho mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Ettake kho ahaṃ bho tassa bhoto Gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṃ Gotamo ettaka-vaṇṇo, aparimāṇavaṇṇo hi so bhavaṃ Gotamo ti.' 
7. Evaṃ vutte te brāhmaṇā Soṇadaṇḍaṃ brāhmaṇaṃ etad avocuṃ: ‘Yathā kho bhavaṃ Soṇadaṇḍo samaṇassa Gotamassa vaṇṇe bhāsati ito ce pi so bhavaṃ Gotamo yojana-sate viharati alam eva saddhena kula-puttena dassanāya upasaṃkamituṃ api {puṭaṃsenāpi}. 
Tena hi bho sabbe va samaṇaṃ Gotamaṃ dassanāya upasaṃkamissāmāti.' Atha kho Soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena Gaggarā pokkharaṇī ten’ upasaṃkami. 
8. Atha kho Soṇadaṇḍassa brāhmaṇassa tiro-vana-saṇḍagatassa evaṃ cetasā parivitakko udapādi: ‘Ahaṃ ce va kho pana samaṇaṃ Gotamaṃ pañhaṃ puccheyyaṃ, tatra ce maṃ samaṇo Gotamo evaṃ vadeyya: "Na c’ esa brāhmaṇa pañho evaṃ pucchitabbo, evaṃ nām’ esa brāhmaṇa pañho pucchitabbo" ti tena maṃ ayaṃ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto, (118) nāsakkhi samaṇaṃ Gotamaṃ yoniso pañhaṃ pucchitun ti." Yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yaso-laddhā kho pan’ amhākaṃ bhogā. 
Maṃ ce va kho pana samaṇo Gotamo pañhaṃ puccheyya, tassa cāham pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ. 
Tatra ce maṃ samaṇo Gotamo evaṃ vadeyya, "Na c’ esa brāhmaṇa pañho evaṃ vyākātabbo, evaṃ nām’ esa brāhmaṇa pañho vyākātabbo" ti tena maṃ ayaṃ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto, nāsakkhi samaṇassa Gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetun ti." Yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yaso-laddhā kho pan’ amhākaṃ bhogā. 
Ahaṃ ce va kho pana evaṃ samīpa-gato samāno adisvā samaṇaṃ Gotamaṃ nivatteyyaṃ tena maṃ ayaṃ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto mānatthaddho bhīto ca, no visahi samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, kathaṃ hi nāma evaṃ samīpa-gato samāno adisvā samaṇaṃ Gotamaṃ nivattissatīti?" Yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yaso-laddhā kho pan’ amhākaṃ bhogā ti.' 
9. Atha kho Soṇadaṇḍo brāhmaṇo yena Bhagavā ten' upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Campeyyakā pi kho brāhmaṇa-gahapatikā app ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app ekacce Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app ekacce yena Bhagavā ten’ añjalim panāmetvā ekamantaṃ nisīdiṃsu, app ekacce nāma-gottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app ekacce tuṇhī-bhūtā ekamantaṃ nisīdiṃsu. 
(119) 10. Tatra pi sudaṃ Soṇadaṇḍo brāhmaṇo bahulam anuvitakkento nisinno hoti:-‘Ahaṃ ce va kho pana samaṇaṃ Gotamaṃ pañhaṃ puccheyyaṃ, tatra ce maṃ samaṇo Gotamo evaṃ vadeyya: "Na c’ esa brāhmaṇa pañho evaṃ pucchitabbo, evaṃ nām' esa brāhmaṇa pañho pucchitabbo" ti tena maṃ ayaṃ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto, nāsakkhi samaṇaṃ Gotamaṃ yoniso pañhaṃ pucchitun ti." Yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yaso-laddhā kho pan’ amhākaṃ bhogā. 
Maṃ ce va kho pana samaṇo Gotamo pañhaṃ puccheyya, tassa cāhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ, tatra ce maṃ samaṇo Gotamo evaṃ vadeyya: "Na c’ esa brāhmaṇa pañho evaṃ vyākātabbo, evaṃ nām’ esa brāhmaṇa pañho vyākātabbo" ti tena maṃ ayaṃ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto, nāsakkhi samaṇassa Gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetun ti." Yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha, yassa pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yaso-laddhā kho pan’ amhākaṃ bhogā. 
Aho vata maṃ samaṇo Gotamo sake ācariyake tevijjake pañhaṃ puccheyya. 
Addhā vat’ assāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenāti! 
11. Atha kho Bhagavato Soṇadaṇḍassa brāhmaṇassa cetasā ceto-parivitakkam aññāya etad ahosi: ‘Vihaññati kho ayaṃ Soṇadaṇḍo brāhmaṇo sakena cittena. 
Yan nūnāhaṃ Soṇadaṇḍaṃ brāhmaṇaṃ sake ācariyake tevijjake pañhaṃ puccheyyan ti.' Atha kho Bhagavā Soṇadaṇḍaṃ brāhmaṇaṃ etad avoca: ‘Katihi pana brāhmaṇa aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, ‘Brāhmaṇo 'smīti’ ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti?' 
12. Atha kho Soṇadaṇḍassa brāhmaṇassa etad ahosi: 
(120) ‘Yaṃ vata no ahosi icchitaṃ yaṃ ākaṅkhitaṃ yaṃ adhippetaṃ yaṃ adhipatthitaṃ -- "Aho vata maṃ samaṇo Gotamo sake ācariyake tevijjake pañhaṃ puccheyya, addhā vat’ assāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenāti" -- tatra maṃ samaṇo Gotamo sake ācariyake tevijjake pañhaṃ pucchati. 
Addhā vat’ assāhaṃ cittaṃ ārādhessāmi pañhassa veyyākaraṇenāti.' 
13. Atha kho Soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṃ anuviloketvā parisaṃ Bhagavantaṃ etad avoca: ‘Pañcahi bho Gotama aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, ‘Brāhmaṇo 'smīti' ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyya. 
Katamehi pañcahi? Idha bho brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena. 
Ajjhāyako hoti manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ {sākkhara-ppabhedānaṃ} itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo. 
Abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī {akkhuddāvakāso} dassanāya. 
Sīlavā hoti vuddha-sīlī vuddha-sīlena samannāgato. 
Paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. 
Imehi kho bho Gotama pañcahi aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, ‘Brāhmaṇo 'smīti’ ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti.' 
14. ‘Imesaṃ pana brāhmaṇa pañcannaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā catuhi aṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ, ‘Brāhmaṇo 'smīti’ ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti?' ‘Sakkā bho Gotama. 
Imesaṃ hi bho Gotama pañcannaṃ aṅgānaṃ vaṇṇaṃ ṭhapayāma. 
Kiṃ hi vaṇṇo karissati? Yato kho bho brāhmaṇo ubhato sujāto hoti mātito ca {pitito} ca saṃsuddha-gahaṇiko yāva sattamā (121) pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, ajjhāyako ca hoti manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍu-keṭubhānaṃ {sākkhara-ppabhedānaṃ} itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo, sīlavā ca hoti vuddha-sīlī vuddha-sīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ -- imehi kho bho Gotama catuh’ aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, ‘Brāhmaṇo 'smīti’ ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti.' 
15. ‘Imesaṃ pana brāhmaṇa catunnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ {ṭhapayitvā} tīhi aṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti?' ‘Sakkā bho Gotama. 
Imesaṃ hi bho Gotama catunnaṃ aṅgānaṃ mante {ṭhapayāma}. 
Kiṃ hi mantā karissanti? Yato kho bho brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, sīlavā ca hoti vuddhasīlī vuddha-sīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ -- imehi kho bho Gotama tīh’ aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti.' 
16. ‘Imesaṃ pana brāhmaṇa tiṇṇaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ {ṭhapayitvā} dvīh’ aṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti?' ‘Sakkā bho Gotama. 
Imesaṃ hi bho Gotama tiṇṇaṃ aṅgānaṃ jātiṃ {ṭhapayāma}. 
Kiṃ hi jāti karissati? Yato kho bho brāhmaṇo sīlavā ca hoti vuddha-sīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ {paggaṇhantānaṃ} -- imehi kho bho Gotama dvīh’ aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti.' 
(122) 17. Evaṃ vutte te brāhmaṇā Soṇadaṇḍaṃ brāhmaṇaṃ etad avocuṃ: ‘Mā bhavaṃ Soṇadaṇḍo evaṃ avaca ! Mā bhavaṃ {Soṇadaṇḍo} evaṃ avaca ! Apavadat’ eva bhavaṃ {Soṇa-} daṇḍo vaṇṇaṃ apavadati mante apavadati jātiṃ, ekaṅsena bhavaṃ Soṇadaṇḍo samaṇass’ eva Gotamassa vādaṃ anupakkhandatīti.' 
18. Atha kho Bhagavā te {brāhmaṇe} etad avoca: ‘Sace kho tumhākaṃ brāhmaṇā evaṃ hoti, "Appassuto ca Soṇadaṇḍo brāhmaṇo, akalyāṇa-vākkaraṇo ca Soṇadaṇḍo brāhmaṇo, duppañño ca Soṇadaṇḍo brāhmaṇo, na ca pahoti Soṇadaṇḍo brāhmaṇo samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti," tiṭṭhatu Soṇadaṇḍo brāhmaṇo, tumhe mayā saddhiṃ mantavho. 
Sace pana tumhākaṃ brāhmaṇā evaṃ hoti: Bahussuto ca Soṇadaṇḍo brāhmaṇo, kalyāṇa-vākkaraṇo ca Soṇadaṇḍo brāhmaṇo, paṇḍito ca Soṇadaṇḍo brāhmaṇo, pahoti ca Soṇadaṇḍo brāhmaṇo samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti," tiṭṭhatha tumhe, Soṇadaṇḍo brāhmaṇo mayā saddhiṃ mantetūti.' 
19. Evaṃ vutte Soṇadaṇḍo brāhmaṇo Bhagavantaṃ etad avoca: ‘Tiṭṭhatu bhavaṃ Gotamo, tuṇhī bhavaṃ Gotamo hotu, aham eva tesaṃ saha dhammena paṭivacanaṃ karissāmīti.' Atha kho Soṇadaṇḍo brāhmaṇo te brāhmaṇe etad avoca: ‘Mā bhavanto evaṃ avacuttha, mā bhavanto evaṃ avacuttha -- "Apavadat’ eva bhavaṃ Soṇadaṇḍo vaṇṇaṃ apavadati mante apavadati jātiṃ, {ekaṃsena} bhavaṃ Soṇa-(123)daṇḍo samaṇass’ eva Gotamassa vādaṃ anupakkhandatīti." Nāhaṃ bho apavadāmi vaṇṇaṃ vā mante vā jātiṃ vā ti.' 
20. Tena kho pana samayena Soṇadaṇḍassa brāhmaṇassa bhāgineyyo Aṅgako nāma māṇavako tassaṃ {parisāyaṃ} nisinno hoti. 
Atha kho Soṇadaṇḍo brāhmaṇo te brāhmaṇe etad avoca: ‘Passanti no bhonto imaṃ Aṅgakaṃ māṇavakaṃ amhākaṃ bhāgineyyan ti.' ‘Evaṃ bho.' ‘Aṅgako kho bho māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya, nāssa imissā parisāya samasamo atthi vaṇṇena {ṭhapetvā} {samaṇaṃ} Gotamaṃ. 
Aṅgako kho bho māṇavako ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍu-keṭubhānaṃ {sākkhara-ppabhedānaṃ} itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo. 
Aham assa mante vācetā. 
Aṅgako kho bho māṇavako ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena. 
Aham assa mātā-pitaro jānāmi. 
Aṅgako kho bho māṇavako pāṇam pi haneyya adinnam pi ādiyeyya paradāram pi gaccheyya musā pi bhaṇeyya majjam pi piveyya, ettha dāni bho kiṃ vaṇṇo karissati, kiṃ mantaṃ, kiṃ jāti? Yato kho bho brāhmaṇo sīlavā ca hoti vuddha-sīlī vuddha-sīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ, imehi kho bho dvīh’ aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti.' 
21. ‘Imesaṃ pana brāhmaṇa dvinnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ {ṭhapayitvā} ekena aṅgena samannāgataṃ brāhmaṇaṃ paññāpetuṃ, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti?' (124) ‘No h’ idaṃ bho Gotama. 
Sīla-paridhotā hi bho Gotama paññā, {paññā}-paridhotaṃ sīlaṃ, yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ, sīlavato paññā paññāvato sīlaṃ, sīla-{paññāṇañ} ca pana lokasmiṃ aggam akkhāyati. 
Seyyathā pi bho Gotama hatthena vā hatthaṃ dhopeyya, pādena vā pādaṃ dhopeyya, evam eva kho bho Gotama sīlaparidhotā paññā, paññā-paridhotaṃ sīlaṃ, yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ, sīlavato paññā paññāvato sīlaṃ, sīla-{paññāṇañ} ca pana lokasmiṃ aggam akkhāyatīti.' 
22. ‘Evam etaṃ brāhmaṇa. 
Sīla-paridhotā hi brāhmaṇa paññā, paññā-paridhotaṃ sīlaṃ, yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ, sīlavato paññā paññāvato sīlaṃ, sīla-{paññāṇañ} ca pana lokasmiṃ aggam akkhāyati. 
Katamaṃ pana taṃ brāhmaṇa sīlaṃ, katamā sā paññā ti?' ‘Ettaka-paramā va mayaṃ bho Gotama etasmiṃ atthe. 
Sādhu vata bhavantaṃ yeva bho Gotamaṃ paṭibhātu etassa bhāsitassa attho ti.' 
23. ‘Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.' ‘Evaṃ bho’ ti kho Soṇadaṇḍo brāhmaṇo Bhagavato paccassosi. 
Bhagavā etad avoca: ‘Idha brāhmaṇa Tathāgato loke uppajjati arahaṃ sammā-sambuddho ... yathā Sāmañña-phale evaṃ vitthāretabbaṃ) .... 
Evaṃ kho brāhmaṇa bhikkhu sīlasampanno hoti. 
Idam pi kho taṃ brāhmaṇa sīlaṃ. 
‘ ... pe ... paṭhamajjhānaṃ upasampajja viharati ... pe ... dutiyajjhānaṃ ... pe ... tatiyajjhānaṃ ... catutthajjhānaṃ upasampajja viharati ... pe ... {ñāṇa}-dassanāya cittaṃ abhinīharati abhininnāmeti ... pe ... idam pi 'ssa hoti paññāya ... pe ... nāparaṃ {itthattāyāti} pajānāti. 
Idam pi 'ssa hoti paññāya. 
Ayaṃ kho sā brāhmaṇa paññā ti.' 
24. Evaṃ vutte Soṇadaṇḍo brāhmaṇo Bhagavantaṃ etad avoca: ‘Abhikkantaṃ bho Gotama, abhikkantaṃ bho (125) Gotama. 
Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-{pajjotaṃ} dhāreyya: "cakkhumanto rūpāni dakkhintīti," evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Adhivāsetu ca me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti.' Adhivāsesi Bhagavā tuṇhī-bhāvena. 
Atha kho {Soṇadaṇḍo} brāhmaṇo Bhagavato adhivāsanaṃ viditvā uṭṭhāy' āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: ‘Kālo bho Gotama, niṭṭhitaṃ bhattan ti.' Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṃghena yena {Soṇadaṇḍassa} brāhmaṇassa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Soṇadaṇḍo brāhmaṇo Buddha-pamukhaṃ bhikkhu-saṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Soṇadaṇḍo brāhmaṇo Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Soṇadaṇḍo brāhmaṇo Bhagavantaṃ etad avoca: 
26. ‘Ahañ ce va kho pana bho Gotama parisa-gato samāno āsanā vuṭṭhahitvā Bhagavantaṃ Gotamaṃ abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. 
Yaṃ kho pana sā parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yasoladdhā kho pan’ amhākaṃ bhogā. 
Ahañ ce va kho pana bho Gotama parisa-gato samāno añjaliṃ paggaṇheyyaṃ, āsanā me taṃ bhavaṃ Gotamo paccuṭṭhānaṃ dhāretu. 
Ahañ (126) ce va kho pana bho Gotama parisa-gato samāno veṭhanaṃ omuñceyyaṃ, sirasā me taṃ bhavaṃ Gotamo abhivādanaṃ dhāretu. 
-- Ahañ ce va kho pana bho Gotama yāna-gato samāno yānā paccorohitvā Bhagavantaṃ Gotamaṃ abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. 
Yaṃ kho pana sā parisā paribhaveyya, yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yasoladdhā kho pan’ {amhākaṃ} bhogā. 
Ahañ ce va kho pana bho Gotama yāna-gato samāno patoda-laṭṭhiṃ {abbhunnāmeyyaṃ}, yānā me taṃ bhavaṃ Gotamo paccorohanaṃ dhāretu. 
Ahañ ce va kho pana bho Gotama yānagato samāno hatthaṃ apanāmeyyaṃ, sirasā me taṃ bhavaṃ Gotamo abhivādanaṃ dhāretūti.' 
27. Atha kho Bhagavā Soṇadaṇḍaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti. 
SOṆADAṆḌA-SUTTAṂ.