You are here: BP HOME > PT > Dīghanikāya III > fulltext
Dīghanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPāṭika Suttanta
Click to Expand/Collapse OptionUdumbarika-Sīhanāda-Suttanta
Click to Expand/Collapse OptionCakkavatti-Sīhanāda-Suttanta
Click to Expand/Collapse OptionAggañña-Suttanta
Click to Expand/Collapse OptionSampasādanīya Suttanta
Click to Expand/Collapse OptionPāsādika-Suttanta
Click to Expand/Collapse OptionLakkhaṇa-Suttanta
Click to Expand/Collapse OptionSiṅgālovādaSuttanta
Click to Expand/Collapse OptionĀṭānāṭiya-Suttanta
Click to Expand/Collapse OptionSaṅgīti-Suttanta
Click to Expand/Collapse OptionDasuttara-Suttanta
(Pāṭika Suttanta.) Evam me sutam. 
1.1. Ekaṃ samayaṃ Bhagavā Mallesu viharati. 
Anupiyaṃ nāma Mallānaṃ nigamo. 
Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Anupiyaṃ piṇḍāya pāvisi. 
Atha kho Bhagavato etad ahosi: ‘Atippago kho tāva Anupiyāya piṇḍāya carituṃ, yan nūnāhaṃ yena Bhaggava-gottassa paribbājakassa ārāmo yena Bhaggavagotto paribbājako ten’ upasaṃkameyyan ti.’ 
Atha kho Bhagavā yena Bhaggava-gottassa paribbājakassa ārāmo yena Bhaggava-gotto paribbājako ten’ upasaṃkami. 
(002) 1. Atha kho Bhaggava-gotto paribbājako Bhagavantaṃ etad avoca: ‘Etu kho bhante Bhagavā, sāgataṃ bhante Bhagavato, cirassaṃ kho bhante Bhagavā imaṃ pariyāyam akāsi yadidaṃ idh' āgamanāya. 
Nisīdatu bhante Bhagavā, idam āsanaṃ paññattan ti.’ 
Nisīdi Bhagavā paññatte āsane. 
Bhaggava-gotto pi kho paribbājako aññatara nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Bhaggava-gotto paribbājako Bhagavantaṃ etad avoca: 
‘Purimāni bhante divasāni purimatarāni Sunakkhatto Licchaviputto yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ etad avoca: 
‘Paccakkhāto dāni mayā Bhaggava Bhagavā. 
Na dānāhaṃ Bhaggava Bhagavantaṃ uddissa viharāmīti.’ 
Kacc’ etaṃ bhante tath’ eva yathā Sunakkhatto Licchavi-putto avacāti?' 
‘Tath’ eva kho etaṃ Bhaggava yathā Sunakkhatto Licchavi-putto avaca.’ 
3. Purimāni Bhaggava divasāni purimatarāni Sunakkhatto Licchavi-putto yenāhaṃ ten’ upasaṃkami. 
Upasaṃkamitvā maṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Bhaggava Sunakkhatto Licchavi-putto maṃ etad avoca: ‘Paccakkhāmi dānāhaṃ bhante Bhagavantaṃ, na dānāhaṃ bhante Bhagavantaṃ uddissa viharissāmīti.’ 
Evaṃ vutte ahaṃ Bhaggava Sunakkhattaṃ Licchavi-puttaṃ etad avocaṃ: ‘Api nūnāhaṃ Sunakkhatta evaṃ {avacaṃ} -- Ehi tvaṃ Sunakkhatta, mamaṃ uddissa viharāhīti? 
‘No h’ etaṃ bhante.’ 
(003) ‘Tvaṃ vā pana maṃ evaṃ avaca -- Ahaṃ bhante Bhagavantaṃ uddissa viharissāmīti?' ‘No h’ etaṃ bhante.’ 
‘Iti kira Sunakkhatta n’ evāhan taṃ vadāmi -- Ehi tvaṃ Sunakkhatta mamaṃ uddissa viharāhīti; na pi kira maṃ tvaṃ vadesi -- Ahaṃ bhante Bhagavantaṃ uddissa viharissāmīti. 
Evaṃ sante mogha-purisa ko santo kaṃ paccācikkhasi? 
Passa mogha-purisa yāvañ ca te idaṃ aparaddhan ti.’ 
4. ‘Na hi pana me bhante Bhagavā uttari-manussadhammā iddhi-pāṭihāriyaṃ karotīti.’ 
‘Api nu tāhaṃ Sunakkhatta evaṃ avacaṃ -- Ehi tvaṃ Sunakkhatta, mamaṃ uddissa viharāhi, ahan te uttarimanussa-dhammā iddhi-pāṭihāriyaṃ karissāmīti?' ‘No h’ etaṃ bhante.’ 
‘Tvaṃ vā pana maṃ evaṃ avaca -- Ahaṃ bhante Bhagavantaṃ uddissa viharissāmi, Bhagavā me uttari-manussadhammā iddhi-pāṭihāriyaṃ karissatīti?' ‘No h’ etaṃ bhante.’ 
‘Iti kira Sunakkhatta {n'evāhan} taṃ vadāmi -- Ehi tvaṃ Sunakkhatta mamaṃ uddissa viharāhi, ahan te uttarimanussa-dhammā iddhi-pāṭihāriyaṃ karissāmīti; na pi kira maṃ tvaṃ vadesi -- Ahaṃ bhante Bhagavantaṃ uddissa viharissāmi, Bhagavā me uttari-manussa-dhammā iddhi-pāṭihāriyaṃ karissatīti. 
Evaṃ sante mogha-purisa ko santo kaṃ paccācikkhasi? 
Taṃ kiṃ maññasi Sunakkhatta? 
Kate vā uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhi-pāṭihāriye, yass' atthāya mayā dhammo desito so niyyāti takkarassa sammādukkha-kkhayāyāti?' (004) ‘Kate vā bhante uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhi-pāṭihāriye, yass’ atthāya Bhagavatā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyāti.’ 
‘Iti kira Sunakkhatta kate vā uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhipāṭihāriye, yass’ atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāya. 
Tatra Sunakkhatta kiṃ uttari-manussa-dhammā iddhi-pāṭihāriyaṃ kataṃ karissati? 
Passa mogha-purisa yāvañ ca te idaṃ aparaddhan ti.’ 
5. ‘Na hi pana me bhante Bhagavā aggaññaṃ paññā{petīti.}' ‘Api nu tāhaṃ Sunakkhatta evaṃ avacaṃ -- Ehi tvaṃ Sunakkhatta mamaṃ uddissa viharāhi, ahaṃ te aggaññaṃ paññāpessāmīti?' ‘No h’ etaṃ bhante.’ 
‘Tvaṃ vā pana maṃ evaṃ avaca -- Ahaṃ bhante Bhagavantaṃ uddissa viharissāmi, Bhagavā me aggaññaṃ paññāpessatīti?' ‘No h’ etaṃ bhante.’ 
‘Iti kira Sunakkhatta {n'evāhan} taṃ vadāmi -- Ehi tvaṃ Sunakkhatta mamaṃ uddissa viharāhi, ahan te aggaññaṃ paññāpessāmīti; na pi kira maṃ tvaṃ vadesi -- Ahaṃ bhante Bhagavantaṃ uddissa viharissāmi, Bhagavā me aggaññaṃ paññāpessatīti. 
Evaṃ sante mogha-purisa ko santo kaṃ paccācikkhasi? 
Taṃ kiṃ maññasi Sunakkhatta? 
Paññatte vā aggaññe apaññatte vā aggaññe, yass’ atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyāti?' ‘Paññatte vā bhante aggaññe apaññatte vā aggaññe, yass’ atthāya Bhagavatā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyāti.’ 
(005) ‘Iti kira Sunakkhatta paññatte vā aggaññe apaññatte vā aggaññe yass’ atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāya. 
Tatra Sunakkhatta kiṃ paññattaṃ aggaññaṃ karissati? 
Passa mogha-purisa yāvañ ca te idaṃ aparaddhaṃ. 
6. ‘Aneka-pariyāyena kho te Sunakkhatta mama vaṇṇo bhāsito Vajji-gāme -- Iti pi so Bhagavā arahaṃ SammāSambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ Buddho Bhagavā ti. 
Iti kho te Sunakkhatta aneka-pariyāyena mama vaṇṇo bhāsito Vajji-gāme. 
‘Aneka-pariyāyena kho te Sunakkhatta Dhammassa vaṇṇo bhāsito Vajji-gāme -- Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṃ veditabbo viññūhīti. 
Iti kho te Sunakkhatta aneka-pariyāyena Dhammassa vaṇṇo bhāsito Vajji-gāme. 
‘{Aneka}-pariyāyena kho te Sunakkhatta Saṃghassa vaṇṇo bhāsito Vajji-gāme -- Supaṭipanno Bhagavato sāvaka-saṃgho, uju-paṭipanno Bhagavato sāvaka-saṃgho, ñāya-paṭipanno Bhagavato sāvaka-saṃgho, sāmīci-paṭipanno Bhagavato sāvaka-saṃgho, yadidaṃ cattāri purisayugāni aṭṭha-purisa-puggalā, esa Bhagavato sāvaka-saṃgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-kkhettaṃ lokassāti. 
Iti kho te Sunakkhatta aneka-pariyāyena Saṃghassa vaṇṇo bhāsito Vajji-gāme. 
‘Ārocayāmi kho te Sunakkhatta, paṭivedayāmi kho te Sunakkhatta, bhavissanti kho te Sunakkhatta vattāro -- No visahi Sunakkhatto Licchavi-putto Samaṇe Gotame brahmacariyaṃ carituṃ, so avisahanto sikkhaṃ paccakkhāya hīnāy’ āvatto ti. 
Iti kho te Sunakkhatta bhavissanti vattāro ti.’ 
(006) Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam’ eva imasmā dhamma-vinayā yathā taṃ apāyiko nerayiko. 
7. Ekam idāhaṃ Bhaggava samayaṃ Bumūsu viharāmi, Uttarakā nāma Bumūnaṃ nigamo. 
Atha kho 'haṃ Bhaggava pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Sunakkhattena Licchavi-puttena pacchā-samaṇena Uttarakaṃ piṇḍāya pāvisiṃ. 
Tena kho pana samayena acelo Korakkhattiyo kukkuravatiko catukuṇḍiko chamānikkiṇṇaṃ bhakkhasaṃ mukhen’ eva khādati mukhen' eva bhuñjati. 
Addasā kho Bhaggava Sunakkhatto Licchavi-putto acelaṃ Korakkhattiyaṃ kukkuravatikaṃ catukuṇḍikaṃ chamā-{nikkiṇṇaṃ} bhakkhasaṃ mukhen’ eva khādantaṃ mukhen’ eva bhuñjantaṃ. 
Disvān’ assa etad ahosi: ‘Sādhu-rūpo vata bho arahaṃ samaṇo catukuṇḍiko chamānikkiṇṇaṃ bhakkhasaṃ mukhen’ eva khādati mukhen’ eva bhuñjatīti.’ 
Atha kho ahaṃ Bhaggava Sunakkhattassa Licchaviputtassa cetasā ceto-parivitakkam aññāya {Sunakkhat taṃ} Licchavi-puttaṃ etad avocaṃ: ‘Tvaṃ pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?' ‘Kiṃ pana maṃ bhante Bhagavā evam āha -- (007) Tvam pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?' ‘Na nu te Sunakkhatta imaṃ acelaṃ Korakkhattiyaṃ kukkuravatikaṃ catukuṇḍikaṃ chamā-nikkiṇṇaṃ bhakkhasaṃ mukhen’ eva khādantaṃ mukhen’ eva bhuñjantaṃ disvāna etad ahosi -- Sādhu-rūpo vata bho arahaṃ samaṇo catukuṇḍiko chamā-nikkiṇṇaṃ bhakkhasaṃ mukhen’ eva khādati mukhen’ eva bhuñjati?' ‘Evaṃ bhante. 
Kim pana bhante Bhagavā arahattassa maccharāyatīti?' ‘Na kho ahaṃ mogha-purisa arahattassa maccharāyāmi. 
Api ca tuyh’ ev’ etaṃ pāpakaṃ diṭṭhi-gataṃ upapannaṃ, taṃ pajaha, mā te ahosi dīgha-rattaṃ ahitāya dukkhāya. 
Yaṃ kho pan’ etaṃ Sunakkhatta maññasi acelaṃ Korakkhattiyaṃ -- Sādhu-rūpo arahaṃ samaṇo ti, so sattamadivasaṃ alasakena kālaṃ karissati, kālakato ca Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatra upapajjissati, kālakatañ ca naṃ bīraṇatthambhake susāne chaḍḍessanti. 
Ākaṅkhamāno ca tvaṃ Sunakkhatta acelaṃ Korakkhattiyaṃ upasaṃkamitvā puccheyyāsi -- Jānāsi āvuso Korakkhattiya attano gatiṃ ti? 
Ṭhānaṃ kho pan' etaṃ Sunakkhatta {vijjati}, yan te acelo Korakkhattiyo vyākarissati -- Jānāmi āvuso Sunakkhatta attano gatiṃ, Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatr’ amhi upapanno ti.’ 
8. Atha kho Bhaggava Sunakkhatto Licchavi-putto yena acelo Korakkhattiyo ten’ upasaṃkami, upasaṃkamitvā acelaṃ Korakkhattiyaṃ etad avoca: ‘Vyākato kho 'si āvuso Korakkhattiya Samaṇena Gotamena -- Acelo Korakkhattiyo sattama-divasaṃ alasakena kālaṃ karissati, kāla (008) kato ca Kālakañjā nāmā asurā sabba-nihīno asura-kāyo tatra upapajjissati, kālakatañ ca naṃ bīraṇa-tthambhake susāne chaḍḍessantīti. 
Yena tvaṃ āvuso Korakkhattiya mattaṃ mattaṃ ca bhattaṃ bhuñjeyyāsi, mattaṃ mattaṃ ca pānīyaṃ piveyyāsi, yathā Samaṇassa Gotamassa micchā assa vacanan ti.’ 
Atha kho Bhaggava Sunakkhatto eka-dvīhikāya sattarattindivāni gaṇesi yathā taṃ Tathāgatassa asaddahamāno. 
Atha kho Bhaggava acelo Korakkhattiyo sattama-divasaṃ alasakena kālam akāsi, kālakato Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatra upapajji, kālakatañ ca taṃ bīraṇa-tthambhake susāne chaḍḍesuṃ. 
9. Assosi kho Bhaggava Sunakkhatto -- Acelo Korakkhattiyo alasakena kālakato bīraṇa-tthambhake susāne chaḍḍito ti. 
Atha kho Bhaggava Sunakkhatto Licchaviputto yena bīraṇa-tthambhakaṃ susānaṃ yena acelo Korakkhattiyo ten’ upasaṃkami, upasaṃkamitvā acelaṃ Korakkhattiyaṃ tikkhattuṃ pāṇinā ākoṭesi -- ‘Jānāsi āvuso Korakkhattiya attano gatin ti?' Atha kho Bhaggava acelo Korakkhattiyo pāṇinā piṭṭhiṃ paripuñjanto vuṭṭhāsi -- ‘Jānāmi āvuso Sunakkhatta attano gatiṃ, Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatr’ amhi upapanno ti’ vatvā tatth’ eva uttāno papati. 
10. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho ahaṃ Bhaggava Sunakkhattaṃ Licchavi-puttaṃ etad avocaṃ: ‘Taṃ kiṃ maññasi Sunakkhatta? 
Yath’ eva te ahaṃ acelaṃ Korakkhattiyaṃ ārabbha vyākāsiṃ, tath’ eva taṃ vipākaṃ aññathā vā ti?' ‘Yath’ eva me bhante Bhagavā acelaṃ Korakkhattiyaṃ ārabbha vyākāsi, tath’ eva taṃ vipākaṃ no aññathā ti.’ 
(009) ‘Taṃ kiṃ maññasi Sunakkhatta? 
Yadi evaṃ sante kataṃ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaṃ akataṃ vā ti?' ‘Addhā kho bhante evaṃ sante kataṃ hoti uttarimanussa-dhammā iddhi-pāṭihāriyaṃ no akatan ti.’ 
‘Evam pi kho maṃ tvaṃ mogha-purisa uttari-manussadhammā iddhi-pāṭihāriyaṃ karontaṃ evaṃ vadesi -- Na hi pana me bhante Bhagavā uttari-manussa-dhammā iddhipāṭihāriyaṃ karotīti. 
Passa mogha-purisa yāvañ ca te idaṃ aparaddhan ti.’ 
Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam' eva imasmā dhamma-vinayā, yathā taṃ āpāyiko nerayiko. 
11. Ekam idāhaṃ Bhaggava samayaṃ Vesāliyaṃ viharāmi Mahā-vane kūṭāgāra-sālāyaṃ. 
Tena kho pana samayena acelo Kandaramasuko Vesāliyaṃ paṭivasati lābhagga-ppatto c’ eva yasagga-ppatto ca Vajji-gāme. 
Tassa satta vatta-padāni samattāni samādinnāni honti -- ‘Yāvajīvaṃ acelako assaṃ, na vatthaṃ paridaheyyaṃ: yāvajīvaṃ brahmacārī assaṃ, na methunaṃ dhammaṃ paṭiseveyyaṃ: yāva-jīvaṃ surā-maṃsen’ eva yāpeyyaṃ, na odana-kummāsaṃ bhuñjeyyaṃ: puratthimena Vesāliyaṃ Udenaṃ nāma cetiyaṃ taṃ nātikkameyyaṃ: dakkhiṇena Vesāliyaṃ Gotamakaṃ nāma cetiyaṃ taṃ nātikkameyyaṃ: pacchimena Vesāliyaṃ Sattambaṃ nāma cetiyaṃ (010) taṃ nātikkameyyaṃ: uttarena Vesāliyaṃ Bahuputtaṃ nāma cetiyaṃ taṃ nātikkameyyan ti.’ 
So imesaṃ sattannaṃ vatta-padānaṃ {samādāna}-hetu lābhagga-ppatto c’ eva yasagga-ppatto ca Vajji-gāme. 
12. Atha kho {Bhaggava} Sunakkhatto Licchavi-putto yena acelo Kandaramasuko ten’ upasaṃkami, upasaṃkamitvā acelaṃ Kandaramasukaṃ pañhaṃ apucchi. 
Tassa acelo Kandaramasuko pañhaṃ puṭṭho na sampāyāsi, asampāyanto kopañ ca dosañ ca appaccayañ ca pātvākāsi. 
Atha kho Bhaggava Sunakkhattassa Licchavi-puttassa {etad} ahosi -- ‘Sādhu-rūpaṃ vata bho arahantaṃ samaṇaṃ āsādimhase, mā vata no ahosi dīgha-rattaṃ ahitāya dukkhāyāti.’ 
13. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaṃ ten’ upasaṃkami upasaṃkamitvā maṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho ahaṃ Bhaggava Sunakkhattaṃ Licchavi-puttaṃ etad avocaṃ: ‘Tvam pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?' ‘Kiṃ pana maṃ bhante Bhagavā evam āha -- Tvam pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?' ‘Nanu tvaṃ Sunakkhatta acelaṃ Kandaramasukaṃ upasaṃkamitvā pañhaṃ apucchi? 
Tassa te acelo Kandaramasuko pañhaṃ puṭṭho na sampāyāsi, asampāyanto kopañ ca dosañ ca appaccayañ ca pātvākāsi. 
Tassa te etad ahosi -- Sādhu-rūpaṃ vata bho arahantaṃ samaṇaṃ āsādimhase, mā vata no ahosi dīgha-rattaṃ ahitāya dukkhāyāti.’ 
‘Evaṃ bhante. 
Kim pana bhante Bhagavā arahattassa maccharāyatīti?' (011) ‘Na kho p’ ahaṃ mogha-purisa arahattassa maccharāyāmi. 
Api ca tuyh’ ev’ etaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ, taṃ pajaha, mā te ahosi dīgha-rattaṃ ahitāya dukkhāya. 
Yaṃ kho pan’ etaṃ Sunakkhatta maññasi acelaṃ Kandaramasukaṃ -- Sādhu-rūpo arahaṃ samaṇo ti, so na cirass’ eva parihito sānucariyo vicaranto odana-kummāsaṃ bhuñjamāno sabbān’ eva Vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaṃ karissatīti.’ 
Atha kho Bhaggava acelo Kandaramasuko na cirass’ eva parihito sānucariyo vicaranto odana-kummāsaṃ bhuñjamāno sabbān’ eva Vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālam akāsi. 
14. Assosi kho Sunakkhatto Licchavi-putto -- Acelo kira Kandaramasuko parihito sānucariyo vicaranto odana-kummāsaṃ bhuñjamāno sabbān’ eva Vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaṃ karoti. 
Atha kho Bhaggava Sunakkhatto yenāhaṃ ten’ {upasaṃkami}, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho ahaṃ Bhaggava Sunakkhattaṃ Licchaviputtaṃ etad avocaṃ: ‘Taṃ kim maññasi Sunakkhatta? 
Yath’ eva te ahaṃ acelaṃ Kandaramasukaṃ ārabbha vyākāsiṃ, tath’ eva taṃ vipākaṃ aññathā vā ti?' ‘Yath’ eva me bhante Bhagavā acelaṃ Kandaramasukaṃ ārabbha vyākāsi, tath’ eva taṃ vipākaṃ no aññathā ti.’ 
‘Taṃ kim maññasi Sunakkhatta? 
Yadi evaṃ sante (012) kataṃ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaṃ, akataṃ vā ti?' ‘Addhā kho bhante evaṃ sante kataṃ hoti uttarimanussa-dhammā iddhi-pāṭihāriyaṃ, no akatan ti.’ 
‘Evam pi kho maṃ tvaṃ mogha-purisa uttari-manussadhammā iddhi-pāṭihāriyaṃ karontaṃ evaṃ vadesi -- Na hi pana me bhante Bhagavā uttari-manussa-dhammā iddhipāṭihāriyaṃ karotīti. 
Passa mogha-purisa yāvañ ca te idaṃ aparaddhan ti.’ 
Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam’ eva imasmā dhamma-vinayā, yathā taṃ āpāyiko nerayiko. 
15. Ekam idāhaṃ Bhaggava samayaṃ tatth’ eva Vesāliyaṃ viharāmi Mahā-vane kūṭāgāra-sālāyaṃ. 
Tena kho pana samayena acelo Pāṭika-putto Vesāliyaṃ paṭivasati lābhagga-ppatto c’ eva yasagga-ppatto ca Vajji-gāme. 
So Vesāliyaṃ parisati evaṃ vācaṃ bhāsati: ‘Samaṇo pi Gotamo ñāṇa-vādo, aham pi ñāṇa-vādo, ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussadhammā iddhi-pāṭihāriyaṃ dassetuṃ. 
Samaṇo Gotamo upaḍḍha-pathaṃ āgaccheyya, ahaṃ ca upaḍḍha-pathaṃ gaccheyyaṃ. 
Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaṃ kareyyāma. 
Ekaṃ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṃ karissati, dvāhaṃ karissāmi. 
Dve ce Samaṇo Gotamo uttarimanussa-dhammā iddhi-pāṭihāriyāni karissati, cattārāhaṃ (013) karissāmi. 
Cattāri ce Samaṇo Gotamo uttari-manussadhammā iddhi-pāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. 
Iti yāvatakaṃ yāvatakaṃ Samaṇo Gotamo uttari-manussadhammā iddhi-pāṭihāriyaṃ karissati, taddiguṇaṃ taddiguṇāhaṃ karissāmīti.’ 
16. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Bhaggava Sunakkhatto Licchavi-putto maṃ etad avoca: ‘Acelo bhante Pāṭika-putto Vesāliyaṃ paṭivasatilābhaggappatto c’ eva yasagga-ppatto ca Vajji-gāme. 
So Vesāliyaṃ parisati evaṃ vācaṃ bhāsati -- Samaṇo pi Gotamo ñāṇavādo, aham pi ñāṇa-vādo, ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaṃ dassetuṃ. 
Samaṇo ca Gotamo upaḍḍha-pathaṃ āgaccheyya, aham pi upaḍḍha-pathaṃ gaccheyyaṃ. 
Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaṃ kareyyāma. 
Ekaṃ ce Samaṇo Gotamo uttari-manussa-dhammā iddhipāṭihāriyaṃ karissati ... pe ... tad-diguṇaṃ taddiguṇāhaṃ karissāmīti.’ 
Evaṃ vutte ahaṃ Bhaggava Sunakkhattaṃ Licchaviputtaṃ etad avocaṃ: ‘Abhabbo kho Sunakkhatta acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhī-bhāvaṃ āgantuṃ. 
Sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhim appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṃ gaccheyyan ti, -- muddhā pi tassa vipateyyāti.’ 
17. ‘Rakkhat’ etaṃ bhante Bhagavā vācaṃ, rakkhat' etaṃ Sugato vācan ti.’ 
(014) ‘Kiṃ pana maṃ tvaṃ Sunakkhatta evaṃ vadesi -- Rakkhat’ etaṃ bhante Bhagavā vācaṃ, rakkhat’ etaṃ Sugato vācan ti?' ‘Bhagavatā c’ assa bhante esā vācā ekaṃsena ovāditā: -- Abhabbo acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhī-bhāvaṃ āgantuṃ: sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvam gaccheyyan ti -- muddhā pi tassa vipateyyāti. 
Acelo ca bhante Pāṭika-putto virūpa-rūpena Bhagavato sammukhībhāvaṃ āgaccheyya, tad assa Bhagavato musā ti.’ 
18. ‘Api nu Sunakkhatta Tathāgato taṃ vācaṃ bhāseyya yā sā vācā dvaya-gāminī ti?' ‘Kiṃ pana bhante Bhagavatā acelo Pāṭika-putto cetasā ceto paricca vidito -- Abhabbo acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhī-bhāvaṃ āgantuṃ, sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvam gaccheyyan ti, muddhā pi tassa vipateyyāti? 
Udāhu devatā {Tathāgatassa} etam atthaṃ ārocesuṃ -- Abhabbo bhante acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... muddhā pi tassa vipateyyāti?' ‘Cetasā ceto paricca vidito c’ eva Sunakkhatta acelo Pāṭika-putto -- Abhabbo acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya ... pe ... muddhā pi tassa vipateyyāti, devatā pi mama etam atthaṃ ārocesuṃ: (015) "Abhabbo bhante acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... muddhā pi tassa vipateyyāti." 
Ajito pi nāma Licchavīnaṃ senāpati adhunā kāla-kato Tāvatiṃsakāyaṃ upapanno. 
So pi maṃ upasaṃkamitvā evam ārocesi: "Alajjī bhante acelo Pāṭika-putto, musā-vādī bhante acelo Pāṭika-putto, mam pi bhante acelo Pāṭika-putto vyākāsi Vajji-gāme -- Ajito Licchavīnaṃ senāpati mahā-nirayaṃ upapanno ti. 
Na kho panāhaṃ bhante mahā-nirayaṃ upapanno, Tāvatiṃsamhi kāyam upapanno, alajjī bhante acelo Pāṭika-putto, musā-vādī bhante acelo Pāṭika-putto, abhabbo bhante acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... muddhā pi tassa vipateyyāti." 
Iti kho Sunakkhatta cetasā ceto paricca vidito c’ eva me acelo Pāṭika-putto -- Abhabbo acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhim appaṭinissajjitvā mama sammukhī-bhāvaṃ āgantuṃ, sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṃ gaccheyyan ti -- muddhā pi tassa vipateyyāti. 
Devatā pi me etam atthaṃ ārocesuṃ: "Abhabbo bhante acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā Bhagavato sammukhī-bhāvaṃ āgantuṃ, sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṃ gaccheyyan ti -- muddhā pi tassa vipateyyāti." 
‘So kho panāhaṃ Sunakkhatta Vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍapāta-paṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten’ upasaṃkamissāmi divāvihārāya. 
Yassa dāni tvaṃ Sunakkhatta icchasi, tassa ārocehīti.’ 
(016) 19. Atha kho 'haṃ Bhaggava pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Vesāliyaṃ piṇḍāya pāvisiṃ. 
Vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍapātapaṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten' upasaṃkamiṃ divā-vihārāya. 
Atha kho Bhaggava Sunakkhatto Licchavi-putto taramāna-rūpo Vesāliṃ pavisitvā yena abhiññātā abhiññātā Licchavī ten’ upasaṃkami, {upasaṃkamitvā} abhiññāte abhiññāte Licchavī etad avoca: ‘Es’ āvuso Bhagavā Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapāta-paṭikkanto yena acelassa Pāṭikaputtassa ārāmo ten’ upasaṃkami divā-vihārāya. 
Abhikkamath’ āyasmanto abhikkamath’ āyasmanto, sādhurūpānaṃ {Samaṇānaṃ} uttari-manussa-dhammā iddhipāṭihāriyaṃ bhavissatīti.’ 
Atha kho Bhaggava abhiññātānaṃ abhiññātānaṃ Licchavīnaṃ etad ahosi: ‘Sādhu-rūpānaṃ kira bho Samaṇānaṃ uttari-manussa-dhammā iddhi-pāṭihāriyaṃ bhavissati, handa vata bho gacchāmāti.’ 
Yena ca abhiññātā abhiññātā Brāhmaṇa-mahāsālā gahapati-necayikā nānā-titthiyā Samaṇa-Brāhmaṇā ten' {upasaṃkami}, upasaṃkamitvā abhiññāte abhiññāte nānātitthiye Samaṇa-Brāhmaṇe etad avoca: ‘Es’ āvuso Bhagavā Vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍapāta-paṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten’ upasaṃkami divā-vihārāya. 
Abhikkamath’ āyasmanto abhikkamath’ āyasmanto, sādhu-rūpānaṃ Samaṇānaṃ uttari-manussa-dhammā iddhi-pāṭihāriyaṃ bhavissatīti.’ 
Atha kho Bhaggava abhiññātānaṃ abhiññātānaṃ nānātitthiyānaṃ Samaṇa-Brāhmaṇānaṃ etad ahosi: ‘Sādhurūpānaṃ kira bho Samaṇānaṃ uttari-manussa-dhammā iddhi-pāṭihāriyaṃ bhavissati, handa vata bho gacchāmāti.’ 
(017) Atha kho Bhaggava abhiññātā abhiññātā Licchavī abhiññātā abhiññātā ca Brāhmaṇa-mahāsālā gahapatinecayikā nānā-titthiyā Samaṇa-Brāhmaṇā yena acelassa Pāṭika-puttassa ārāmo ten’ upasaṃkamiṃsu. 
Sā esā Bhaggava parisā hoti aneka-satā aneka-sahassā. 
20. Assosi kho Bhaggava acelo Pāṭika-putto: ‘Abhikkantā kira abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā ca Brāhmaṇa-mahāsālā gahapati-necayikā nānātitthiyā Samaṇa-Brāhmaṇā, Samaṇo pi Gotamo mayhaṃ ārāme divā-vihāraṃ nisinno ti.’ 
Sutvān’ assa bhayaṃ chambhitattaṃ lomahaṃso udapādi. 
Atha kho Bhaggava acelo Pāṭika-putto bhīto saṃviggo lomahaṭṭha-jāto yena Tindukkhānuparibbājakārāmo ten’ upasaṃkami. 
Assosi kho Bhaggava sā parisā: ‘Acelo kira Pāṭika-putto bhīto saṃviggo lomahaṭṭha-jāto yena Tindukkhānu-paribbājakārāmo ten’ upasaṃkamanto ti.’ 
Atha kho Bhaggava sā parisā aññataraṃ purisaṃ āmantesi: ‘Ehi tvaṃ bho purisa, yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten’ upasaṃkama, upasaṃkamitvā acelaṃ Pāṭika-puttaṃ evaṃ vadehi -- Abhikkam’ āvuso Pāṭika-putta, abhikkantā abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca Brāhmaṇa-mahāsālā gahapati-necayikā nānā-titthiyā SamaṇaBrāhmaṇā, Samaṇo pi Gotamo āyasmato ārāme divā-vihāraṃ nisinno. 
Bhāsitā kho pana te es’ āvuso Pāṭika-putta Vesāliyaṃ parisati vācā: "Samaṇo pi Gotamo ñāṇa-vādo aham pi ñāṇa-vādo, ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaṃ dassetuṃ. 
(018) Samaṇo Gotamo upaḍḍha-pathaṃ āgaccheyya, ahaṃ upaḍḍha-pathaṃ gaccheyyaṃ. 
Te tattha ubho uttarimanussa-dhammā iddhi-pāṭihāriyaṃ kareyyāma. 
Ekañ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṃ karissati. 
dvāhaṃ karissāmi. 
Dve ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati, cattārāhaṃ karissāmi. 
Cattāri ce Samaṇo Gotamo uttarimanussa-dhammā iddhi-{pāṭihāriyāni} karissati, aṭṭhāhaṃ karissāmi. 
Iti yāvatakaṃ yāvatakaṃ Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṃ karissati, taddiguṇaṃ tad-{diguṇāhaṃ} karissāmīti." 
Abhikkama yeva kho āvuso Pāṭika-putta {upaḍḍha}-pathaṃ, sabba-paṭhamaṃ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṃ nisinno ti.’ 
21. ‘Evaṃ bho ti’ kho Bhaggava so puriso tassā parisāya paṭissutvā yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten’ upasaṃkami, upasaṃkamitvā acelaṃ Pāṭika-puttaṃ etad avoca: ‘Abhikkam’ āvuso Pāṭika-putta, abhikkantā abhiññātā abhiññātā Licchavī ... pe ... Samaṇo Gotamo āyasmato ārāme divā-vihāraṃ nisinno. 
Bhāsitā kho pana te es' āvuso Pāṭika-putta Vesāliyaṃ parisati vācā: "Samaṇo pi Gotamo ñāṇa-vādo aham pi ñāṇa-vādo ... pe ... taddiguṇaṃ tad-diguṇāhaṃ karissāmīti." 
Abhikkama yeva kho āvuso Pāṭika-putto upaḍḍha-{pathaṃ}, sabba-paṭhamaṃ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṃ nisinno ti.’ 
Evaṃ vutte Bhaggava acelo Pāṭika-putto ‘Āyāmi āvuso (019) āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātuṃ. 
Atha kho so Bhaggava puriso acelaṃ Pāṭika-puttaṃ etad avoca: ‘Kiṃ su nāma te āvuso Pāṭika-putta? 
pāvaḷā su nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ? 
"Āyāmi āvuso āyāmi āvuso ti" vatvā tatth’ eva saṃsappasi, na sakkosi āsanā pi vuṭṭhātun ti.’ 
Evam pi kho Bhaggava vuccamāno acelo Pāṭika-putto ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātuṃ. 
22. Yadā kho so Bhaggava puriso aññāsi -- Parābhūtarūpo ayaṃ acelo Pāṭika-putto, ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātun ti, -- atha taṃ parisaṃ āgantvā evam ārocesi: ‘Parābhūta-rūpo acelo Pāṭika-putto, "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātun ti.’ 
Evaṃ vutte ahaṃ Bhaggava taṃ parisaṃ etad avocaṃ: ‘Abhabbo kho āvuso acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhī-bhāvaṃ āgantuṃ. 
Sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhim appaṭinissajjitvā Samaṇassa Gotamassa sammukhībhāvaṃ gaccheyyan ti -- muddhā pi tassa vipateyyāti.’ 
Paṭhamaka-bhāṇavāraṃ. 
2. 
1. Atha kho Bhaggava aññataro Licchavi-mahāmatto uṭṭhāy’ āsanā taṃ parisaṃ etad avoca: ‘Tena hi bho muhuttaṃ tāva āgametha yāvāhaṃ gac (020) chāmi, app eva nāma aham pi sakkuṇeyyaṃ acelaṃ Pāṭika-puttaṃ imaṃ parisaṃ ānetun ti.’ 
Atha kho so Bhaggava Licchavi-mahāmatto yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten' upasaṃkami, upasaṃkamitvā acelaṃ Pāṭika-puttaṃ etad avoca: ‘Abhikkam’ āvuso Pāṭika-putta, abhikkantaṃ te seyyo, abhikkantā abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca Brāhmaṇa-mahāsālā gahapati-necayikā nānā-titthiyā Samaṇa-Brāhmaṇā, Samaṇo pi Gotamo āyasmato ārāme divā-vihāraṃ nisinno. 
Bhāsitā kho pana te es’ āvuso Pāṭika-putta Vesāliyaṃ parisati vācā -- "Samaṇo pi Gotamo ñāṇa-vādo, aham pi ñāṇa-vādo ... pe ... taddiguṇaṃ tad-diguṇāhaṃ karissāmīti." 
Abhikkama yeva kho āvuso Pāṭika-putta upaḍḍha-pathaṃ, sabba-paṭhamaṃ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divāvihāraṃ nisinno. 
Bhāsitā kho pana te esā āvuso Pāṭikaputta Samaṇena Gotamena parisati vācā: "Abhabbo acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... sace pi 'ssa evam assa -- Ahan taṃ vācaṃ appahāya ... pe ... Samaṇassa Gotamassa sammukhī-bhāvaṃ gaccheyyan ti -- muddhā pi tassa vipateyyāti." 
Abhikkam’ āvuso Pāṭika-putta, abhikkamanen’ eva te jayaṃ karissāma, Samaṇassa Gotamassa parājayan ti.’ 
2. Evaṃ vutte Bhaggava acelo Pāṭika-putto ‘Āyāmi āvuso {āyāmi} āvuso ti’ vatvā tatth’ eva saṃsappati, na (021) sakkoti āsanā pi vuṭṭhātuṃ. 
Atha kho so Bhaggava Licchavi-mahāmatto acelaṃ Pāṭika-puttaṃ etad avoca: ‘Kiṃ su nāma te āvuso Pāṭika-putta, pāvaḷā su nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ? 
"Āyāmi āvuso āyāmi āvuso ti" vatvā tatth’ eva saṃsappasi, na sakkosi āsanā pi vuṭṭhātun ti.’ 
Evam pi kho Bhaggava vuccamāno acelo Pāṭika-putto ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātuṃ. 
3. Yadā kho so Bhaggava Licchavi-mahāmatto aññāsi -- Parābhūta-rūpo ayaṃ acelo Pāṭika-putto, ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātun ti, -- atha taṃ parisaṃ āgantvā evam ārocesi: ‘Parābhūta-rūpo so acelo Pāṭika-putto, "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātun ti.’ 
Evaṃ vutte ahaṃ Bhaggava taṃ parisaṃ etad avocaṃ: ‘Abhabbo kho āvuso acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... muddhā pi tassa vipateyya. 
Sace pi āyasmantānaṃ Licchavīnaṃ evam assa -- Mayaṃ acelaṃ Pāṭika-puttaṃ varattāhi bandhitvā go-yugehi āvijjheyyāmāti, -- tā varattā chijjeraṃ Pāṭika-putto vā. 
Abhabbo pana acelo Pāṭika-putto taṃ vācaṃ appahāya ... (022) pe ... sace {pi 'ssa} evam assa -- Ahaṃ taṃ vācaṃ appahāya ... pe ... muddhā pi tassa vipateyyāti.’ 
4. Atha kho Bhaggava Jāliyo dārupattik-antevāsī uṭṭhāy' āsanā taṃ parisaṃ etad avoca: ‘Tena hi bho muhuttaṃ tāva āgametha yāvāhaṃ gacchāmi, app eva nāma aham pi sakkuṇeyyaṃ acelaṃ Pāṭika-puttaṃ imaṃ parisaṃ ānetun ti.’ 
Atha kho Bhaggava Jāliyo dārupattik-antevāsī yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten' upasaṃkami, upasaṃkamitvā acelaṃ Pāṭika-puttaṃ etad avoca: ‘Abhikkam’ āvuso Pāṭika-putta, abhikkantaṃ te seyyo, abhikkantā abhiññātā ca Licchavī ... pe ... Samaṇo pi Gotamo āyasmato ārāme divā-vihāraṃ nisinno. 
Bhāsitā kho pana te esā āvuso Pāṭika-putta Vesāliyaṃ parisati vācā: "Samaṇo pi Gotamo ñāṇa-vādo ... pe ... taddiguṇaṃ tad-diguṇāhaṃ karissāmīti." 
Abhikkama yeva āvuso Pāṭika-putta upaḍḍha-{pathaṃ}, sabba-paṭhamaṃ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṃ nisinno. 
Bhāsitā kho pana te es’ āvuso Pāṭika-putta Samaṇena Gotamena parisati vācā: "Abhabbo acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... Sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya ... pe ... Samaṇassa Gotamassa sammukhī-bhāvaṃ gaccheyyan ti, -- muddhā pi tassa vipateyya." 
Sace āyasmantānaṃ Licchavīnaṃ evam assa -- Mayaṃ acelaṃ Pāṭika-puttaṃ varattāhi bandhitvā go-yugehi āvijjheyyāmāti, -- tā varattā chijjeraṃ Pāṭika-putto vā. 
Abhabbo pana acelo Pāṭikaputto taṃ vācaṃ appahāya ... pe ... sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya ... pe ... muddhā pi tassa vipateyyāti. 
Abhikkam’ āvuso Pāṭika-putta, abhikkamanen’ eva te jayaṃ karissāma, Samaṇassa Gotamassa parājayan ti.' 
(023) 5. Evaṃ vutte Bhaggava acelo Pāṭika-putto ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātuṃ. 
Atha kho Bhaggava Jāliyo dārupattik-antevāsī acelaṃ Pāṭika-puttaṃ etad avoca: ‘Kiṃ su nāma te āvuso Pāṭika-putto, pāvaḷā su nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ. 
"Āyāmi āvuso āyāmi āvuso ti" vatvā tatth’ eva saṃsappasi, na sakkosi āsanā pi vuṭṭhātun ti.’ 
Evam pi kho Bhaggava vuccamāno acelo Pāṭika-putto ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātuṃ. 
6. Yadā kho Bhaggava Jāliyo dārupattik-antevāsī aññāsi -- Parābhūta-rūpo ayaṃ acelo Pāṭika-putto, ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātun ti -- atha naṃ etad avoca: ‘Bhūta-pubbaṃ āvuso Pāṭika-putta Sīhassa miga-rañño etad ahosi: "Yan nūnāhaṃ aññataraṃ vana-saṇḍaṃ nissāya āsayaṃ kappeyyaṃ, tatr’ āsayaṃ kappetvā sāyaṇhasamayaṃ āsayā nikkhameyyaṃ, āsayā nikkhamitvā vijambheyyaṃ, vijambhitvā samantā catuddisā anuvilokeyyaṃ, samantā catuddisā anuviloketvā tikkhattuṃ sīha-nādaṃ nadeyyaṃ, tikkhattuṃ sīha-nādaṃ naditvā go-carāya pakkameyyaṃ; so varaṃ varaṃ miga-saṃghe vadhitvā mudu-maṃsāni mudu-maṃsāni bhakkhayitvā tam eva āsayaṃ ajjhupeyyan ti." 
‘Atha kho so āvuso Sīho miga-rājā aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappesi, tatr’ āsayaṃ kappetvā sāyaṇha-samayaṃ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuvilokesi, samantā catuddisā anuviloketvā tikkhattuṃ sīha-nādaṃ nadi, tikkhattuṃ sīha-nādaṃ naditvā go-carāya pakkami, so varaṃ varaṃ miga-saṃghe vadhitvā mudu-maṃsāni mudu-maṃsāni bhakkhayitvā tam eva āsayaṃ ajjhupesi. 
(024) 
7. ‘Tass’ eva kho āvuso Pāṭika-putta Sīhassa migarañño vighāse saṃvaddho Jara-sigālo ditto c’ eva balavā ca. 
Atha kho āvuso tassa Jara-sigālassa etad ahosi: "Ko {cāhaṃ} ko Sīho miga-rājā? 
Yan nūnāham pi aññataraṃ vana-saṇḍaṃ nissāya āsayaṃ kappeyyaṃ, tatr’ āsayaṃ kappetvā sāyaṇha-samayaṃ āsayā nikkhameyyaṃ, āsayā nikkhamitvā vijambheyyaṃ, vijambhitvā samantā catuddisā anuvilokeyyaṃ, samantā catuddisā anuviloketvā tikkhattuṃ sīha-nādaṃ nadeyyaṃ, tikkhattuṃ sīha-nādaṃ naditvā go-carāya pakkameyyaṃ; so varaṃ varaṃ miga-saṃghe vadhitvā mudu-maṃsāni mudu-maṃsāni bhakkhayitvā tam eva āsayaṃ ajjhupeyyan ti." 
‘Atha kho so āvuso Jara-sigālo aññataraṃ vana-saṇḍaṃ nissāya āsayaṃ kappesi, tatr’ āsayaṃ kappetvā sāyaṇhasamayaṃ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā "Tikkhattuṃ sīha-nādaṃ nadissāmīti" sigālakaṃ yeva anadi, bheraṇḍakaṃ yeva anadi, "Ke ca chave sigāle, ke pana sīha-nāde ti?" ‘Evam eva kho tvaṃ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaṃ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānaṃ arahantānaṃ SammāSambuddhānaṃ āsādanā ti?’ 
8. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā opammena n’ eva asakkhi acelaṃ Pāṭika-puttaṃ tamhā āsanā cāvetuṃ, atha naṃ etad {avoca}: (025) ‘Sīho ti attānaṃ samekkhiyānaṃ maññi kotthu "Migarājā 'ham asmi," Tath’ eva so sigālakaṃ anadi, "Ke ca chave sigāle, ke pana sīha-nāde ti?" ‘Evam eva kho tvaṃ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaṃ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānaṃ arahantānaṃ SammāSambuddhānaṃ āsādanā ti?’ 
9. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā pi opammena n’ eva asakkhi acelaṃ Pāṭika-puttaṃ tamhā āsanā cāvetuṃ, atha naṃ etad avoca: ‘Aññaṃ anucaṅkamanaṃ attānaṃ vighāse samekkhiya Yāv’ attānaṃ na passati kotthu tāva "vyaggho" ti maññati, Tath’ eva so sigālakaṃ anadi, "Ke ca chave sigāle ke pana sīha-nāde ti?" ‘Evam eva kho tvaṃ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaṃ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānam arahantānaṃ SammāSambuddhānaṃ āsādanā ti?’ 
10. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā (026) pi opammena n’ eva asakkhi acelaṃ Pāṭika-puttaṃ tamhā āsanā cāvetuṃ, atha naṃ etad avoca: ‘Bhutvāna bheke khalamūsikāyo {kaṭasīsu} khittāni ca koṇapāni. 
Mahā-vane Suñña-vane vivaḍḍho amaññi kotthu "Migarājā 'ham asmi," Tath’ eva so sigālakaṃ anadi, "Ke ca chave sigāle, ke pana sīha-nāde ti?" ‘Evam eva kho tvaṃ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaṃ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānaṃ arahantānaṃ SammāSambuddhānaṃ āsādanā ti?’ 
11. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā pi opammena n’ eva asakkhi acelaṃ Pāṭika-puttaṃ tamhā āsanā cāvetuṃ, atha taṃ parisaṃ āgantvā evam ārocesi: ‘Parābhūta-rūpo bho acelo Pāṭika-putto, "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātun ti.’ 
12. Evaṃ vutte ahaṃ Bhaggava taṃ parisaṃ etad avocaṃ: ‘Abhabbo kho āvuso acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhī-bhāvaṃ āgantuṃ. 
Sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā Samaṇassa Gotamassa sammukhībhāvaṃ gaccheyyan ti, -- muddhā pi tassa vipateyya. 
Sace p’ āyasmantānaṃ Licchavīnaṃ evam assa -- Mayaṃ acelaṃ Pāṭika-puttaṃ varattāhi bandhitvā go-yugehi (027) āvijjheyyāmāti -- tā varattā chijjeraṃ Pāṭika-putto vā. 
Abhabbo pana acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... mama sammukhī-bhāvaṃ āgantuṃ. 
Sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya ... pe ... Samaṇassa Gotamassa sammukhī-bhāvaṃ gaccheyyan ti, -- muddhā pi tassa vipateyyāti.’ 
13. Atha kho 'haṃ Bhaggava taṃ parisaṃ dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ, taṃ parisaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā mahā-bandhanā mokkhaṃ karitvā, caturāsīti-pāṇa-sahassāni mahā-viduggā uddharitvā, tejo-dhātuṃ samāpajjitvā, satta-tālaṃ vehāsaṃ abbhuggantvā, aññaṃ satta-tālaṃ pi acciṃ abhinimminitvā jāletvā dhūpāyitvā Mahāvane kūṭāgāra-sālāyaṃ paccuṭṭhāsiṃ. 
Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantam nisinnaṃ kho ahaṃ Bhaggava Sunakkhattaṃ Licchavi-puttaṃ etad avocaṃ: ‘Taṃ kiṃ maññasi Sunakkhatta? 
Yath’ evāhaṃ te acelaṃ Pāṭika-puttaṃ ārabbha vyākāsiṃ, tath’ eva taṃ vipākaṃ no aññathā ti?' ‘Yath’ eva me bhante Bhagavā acelaṃ Pāṭika-puttaṃ ārabbha vyākāsi, tath’ eva taṃ vipākaṃ no aññathā ti.’ 
‘Taṃ kiṃ maññasi Sunakkhatta? 
Yadi evaṃ sante kataṃ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaṃ akataṃ vā ti?' ‘Addhā kho bhante evaṃ sante kataṃ hoti uttarimanussa-dhammā iddhi-pāṭihāriyaṃ no akatan ti.’ 
‘Evam pi kho maṃ tvaṃ mogha-purisa uttari-manussa (028) dhammā iddhi-pāṭihāriyaṃ karontam evaṃ vadesi: "Na hi pana me bhante Bhagavā uttari-manussa-dhammā iddhipāṭihāriyaṃ karotīti." 
Passa mogha-purisa yāvañ ca te idaṃ aparaddhan ti.’ 
Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam’ eva imasmā dhamma-vinayā yathā taṃ āpāyiko nerayiko. 
14. Aggaññañ cāhaṃ Bhaggava pajānāmi, tañ ca pajānāmi, tato ca uttaritaraṃ pajānāmi, tañ ca pajānanaṃ na parāmasāmi, aparāmasato me paccattaṃ yeva nibbuti viditā yad abhijānaṃ Tathāgato no anayaṃ āpajjati. 
Santi Bhaggava eke Samaṇa-Brāhmaṇā Issara-kuttaṃ Brahmakuttaṃ ācariyakaṃ aggaññaṃ paññāpenti. 
Te 'haṃ upasaṃkamitvā evaṃ vadāmi: ‘Saccaṃ kira tumhe āyasmanto Issara-kuttaṃ Brahma-kuttaṃ ācariyakaṃ aggaññaṃ paññāpethāti?’ Te ca me evaṃ puṭṭhā -- ‘Āmo ti' paṭijānanti. 
Te 'haṃ evaṃ vadāmi: ‘Kathaṃ vihitakaṃ pana tumhe āyasmanto Issara-kuttaṃ Brahma-kuttaṃ ācariyakaṃ aggaññaṃ paññāpethāti?’ Te mayā puṭṭhā na sampāyanti. 
Asampāyantā mam aññe va paṭipucchanti. 
Tesāhaṃ puṭṭho vyākaromi: 
15. ‘Hoti kho so āvuso samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati, saṃvaṭṭamāne loke yebhuyyena sattā Ābhassara-saṃvaṭṭanikā honti. 
Te tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-carā subha-ṭṭhāyino, ciraṃ dīgham addhānaṃ tiṭṭhanti. 
Hoti kho so āvuso samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati, vivaṭṭamāne loke suññaṃ Brahma-vimānaṃ {pātu-bhavati}. 
Atha (029) aññataro satto āyu-kkhayā vā puñña-kkhayā vā Ābhassarakāyā cavitvā suññaṃ Brahma-vimānaṃ upapajjati. 
So tattha hoti mano-mayo pīti bhakkho sayam-pabho antalikkhacaro subha-ṭṭhāyī, ciraṃ dīgham addhānaṃ tiṭṭhati. 
Tassa tattha ekakassa dīgha-rattaṃ nibbusitattā anabhirati paritassanā uppajjati: "aho vata aññe pi sattā itthattaṃ āgaccheyyun ti." 
Atha aññe pi sattā āyu-kkhayā vā puñña-kkhayā vā Ābhassara-kāyā cavitvā suññaṃ Brahmavimānaṃ upapajjanti tassa sattassa sahavyataṃ. 
Te pi tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-carā subha-ṭṭhāyino, ciraṃ dīgham addhānaṃ tiṭṭhanti. 
16. ‘Tatr’ āvuso yo so satto paṭhamaṃ upapanno, tassa evaṃ hoti: "Aham asmi Brahmā Mahā-brahmā abhibhū anabhibhūto {aññadatthu}-daso vasavatti issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṃ. 
Mayā ime sattā nimmitā. 
Taṃ kissa hetu? 
Mamaṃ hi pubbe etad ahosi -- Aho vata aññe pi sattā itthattaṃ āgaccheyyun ti. 
Iti mamañ ca mano-paṇidhi, ime ca sattā itthattaṃ āgatā ti." 
Ye pi te sattā pacchā upapannā, tesaṃ pi evaṃ hoti -- "Ayaṃ kho bhavaṃ Brahmā Mahābrahmā abhibhū anabhibhūto {aññadatthu}-daso vasavatti issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānaṃ. 
Iminā mayaṃ bhotā {Brahmunā} nimmitā. 
Taṃ kissa hetu? 
Imaṃ hi mayaṃ addasāma idha paṭhamaṃ upapannaṃ, mayaṃ pan’ amhā pacchā upapannā ti." 
(030) 17. ‘Tatr’ āvuso yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. 
Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. 
Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāriyaṃ pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya {tathārūpaṃ} ceto-samādhiṃ phusati yathā samāhite citte taṃ pubbe nivāsaṃ anussarati, tato paraṃ nānussarati. 
So evam āha: "Yo kho so bhavaṃ Brahmā Mahā-brahmā abhibhū anabhibhūto aññad-atthu-daso vasavatti issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānaṃ yena mayaṃ bhotā {Brahmunā} nimmitā, so nicco dhuvo sassato avipariṇāma-dhammo sassati-samaṃ tath’ eva ṭhassati. 
Ye pana mayaṃ ahumha tena bhotā {Brahmunā} nimmitā, te mayaṃ aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā ti." 
Evaṃ vihitakaṃ bho tumhe āyasmanto Issara-kuttaṃ Brahma-kuttaṃ ācariyakaṃ aggaññaṃ paññapethāti.’ 
Te evam āhaṃsu: ‘Evaṃ kho no āvuso Gotama sutaṃ yath’ ev’ āyasmā Gotamo āhāti.’ 
Aggaññañ cāhaṃ Bhaggava pajānāmi ... pe ... yad abhijānaṃ Tathāgato no anayaṃ āpajjati. 
18. Santi Bhaggava eke Samaṇa-Brāhmaṇā khiddāpadūsikaṃ ācariyakaṃ aggaññaṃ paññapenti. 
Te 'haṃ upasaṃkamitvā evaṃ vadāmi: ‘Saccaṃ kira tumhe āyasmanto khiḍḍā-padūsikaṃ ācariyakaṃ aggaññaṃ paññapethāti?’ Te ca me evaṃ puṭṭhā -- ‘Āmo ti’ paṭijānanti. 
(031) Te 'haṃ evaṃ vadāmi: ‘Kathaṃ vihitakam pana tumhe āyasmanto khiḍḍā-padūsikaṃ ācariyakaṃ aggaññaṃ paññapethāti?’ Te mayā puṭṭhā na sampāyanti. 
Asampāyantā mam’ aññe va paṭipucchanti. 
{Tesāhaṃ} puṭṭho vyākaromi: ‘Sant’ āvuso khiḍḍā-padūsikā nāma devā. 
Te ativelaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti. 
Tesaṃ ativelaṃ hassa-khiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati sammussati, satiyā sammosā te devā tamhā kāyā cavanti. 
Ṭhānam kho pan’ etaṃ āvuso vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāriyaṃ samāno pabbajito samāno ātappam anvāya ... pe ... tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte taṃ pubbe-nivāsaṃ anussarati, tato paraṃ nānussarati. 
So evam āha: "Ye kho te bhonto devā na khiḍḍā-padūsikā te na ativelaṃ hassa-khiḍḍā-ratidhamma-samāpannā viharanti. 
Tesaṃ nātivelaṃ hassakhiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati na sammussati, satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāma-dhammā sassatisamaṃ tath’ eva ṭhassanti. 
Ye pana mayaṃ ahumha khiḍḍā-padūsikā te mayaṃ ativelaṃ hassa-khiḍḍārati-dhamma-samāpannā viharimha. 
Tesaṃ no ativelaṃ. 
hassa-khiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati sammussati, satiyā sammosā eva mayaṃ tamhā kāyā cutā aniccā addhuvā asassatā appāyukā cavana-dhammā itthattaṃ āgatā ti." 
Evaṃ vihitakaṃ (032) bho tumhe āyasmanto khiḍḍā-padūsikaṃ ācariyakaṃ aggaññaṃ paññapethāti?' Te evam āhaṃsu: ‘Evaṃ kho no āvuso Gotama sutaṃ yath’ ev’ āyasmā Gotamo āhāti.’ 
Aggaññaṃ cāhaṃ Bhaggava pajānāmi ... pe ... yad abhijānaṃ Tathāgato no anayaṃ āpajjati. 
19. Santi Bhaggava eke Samaṇa-Brāhmaṇā mano-padūsikaṃ ācariyakaṃ aggaññaṃ paññapenti. 
Te 'haṃ upasaṃkamitvā {evaṃ} vadāmi: ‘Saccaṃ kira tumhe āyasmanto mano-padūsikaṃ ācariyakaṃ aggaññaṃ paññapethāti?' Te ca me evaṃ puṭṭhā -- ‘Āmo ti’ paṭijānanti. 
Te 'haṃ evaṃ vadāmi: ‘Kathaṃ {vihitakaṃ} pana tumhe āyasmanto mano-padūsikaṃ ācariyakaṃ aggaññaṃ paññapethāti?’ Te mayā puṭṭhā na sampāyanti. 
Asampāyantā mamañ ñeva paṭipucchanti. 
Tesāhaṃ puṭṭho vyākaromi: ‘Sant’ āvuso mano-padūsikā nāma devā. 
Te ativelaṃ aññamaññaṃ upanijjhāyanti. 
Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. 
Te aññamaññaṃ paduṭṭha-cittā kilanta-kāyā kilanta-cittā. 
Te devā tamhā kāyā cavanti. 
Ṭhānaṃ kho pan’ etaṃ {āvuso} vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāriyaṃ pabbajito samāno ātappam anvāya ... pe ... tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte taṃ pubbe-nivāsaṃ anussarati, tato paraṃ nānussarati. 
So evam āha: "Ye kho te bhonto devā na mano-padūsikā te nātivelaṃ aññamaññaṃ upanijjhāyanti. 
Te nātivelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. 
Te aññamaññaṃ appaduṭṭhacittā akilanta-kāyā akilanta-cittā. 
Te devā (033) tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassati-samaṃ tath’ eva ṭhassanti. 
Ye pana mayaṃ ahumha mano-padūsikā te mayaṃ ativelaṃ añña maññaṃ upanijjhāyimha. 
Te mayaṃ ativelaṃ {aññamaññaṃ} upanijjhāyantā aññamaññamhi cittāni padūsimha. 
Te mayaṃ aññamaññaṃ paduṭṭha-cittā kilanta-kāyā kilantacittā eva, mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā ti." 
Evaṃ vihitakaṃ bho tumhe āyasmanto mano-padūsikaṃ ācariyakaṃ aggaññaṃ paññapethāti.’ 
Te evam āhaṃsu: ‘Evaṃ kho no āvuso Gotama sutaṃ yath’ ev’ āyasmā Gotamo āhāti.’ 
Aggaññaṃ cāhaṃ Bhaggava pajānāmi ... pe ... yad abhijānaṃ Tathāgato no anayaṃ āpajjati. 
20. Santi Bhaggava eke Samaṇa-Brāhmaṇā adhicca-samuppannaṃ ācariyakaṃ aggaññaṃ paññapenti. 
Te 'haṃ upasaṃkamitvā evaṃ vadāmi: ‘Saccaṃ kira tumhe {āyasmanto} adhicca-samuppannaṃ ācariyakaṃ aggaññaṃ paññapethāti?’ Te ca me evaṃ puṭṭhā -- ‘Āmo ti’ paṭijānanti. 
Te 'haṃ evaṃ vadāmi: ‘Kathaṃ vihitakaṃ pana tumhe āyasmanto adhicca-samuppannaṃ ācariyakaṃ aggaññaṃ paññapethāti?’ Te mayā puṭṭhā na sampāyanti. 
Asampāyantā mamañ ñeva paṭipucchanti. 
Tesāhaṃ puṭṭho vyākaromi: ‘Sant’ āvuso asañña-sattā nāma devā, saññuppādā ca pana te devā tamhā kāyā cavanti. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāriyaṃ pabbajito samāno ātappam anvāya ... pe ... tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte taṃ saññuppādaṃ anussarati, tato paraṃ nānussarati. 
So evam āha: "Adhicca-samuppanno attā ca loko ca. 
Taṃ kissa hetu? 
(034) Ahaṃ hi pubbe nāhosim, so 'mhi etarahi ahutvā sattattāya pariṇato ti.’ 
Evaṃ vihitakaṃ bho tumhe āyasmanto adhicca-samuppannaṃ ācariyakaṃ aggaññaṃ paññapethāti.’ 
Te evaṃ āhaṃsu: ‘Evaṃ kho no āvuso Gotama sutaṃ yath’ ev’ āyasmā Gotamo āhāti.’ 
Aggaññaṃ cāhaṃ Bhaggava jānāmi, tañ ca pajānāmi, tato ca uttaritaraṃ pajānāmi tañ ca pajānanaṃ na parāmasāmi, aparāmasato ca me {paccattaṃ} yeva nibbuti viditā yad abhijānaṃ Tathāgato no anayaṃ āpajjati. 
21. Evaṃ-vādiṃ kho maṃ Bhaggava evam akkhāyiṃ eke Samaṇa-Brāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: ‘Viparīto Samaṇo Gotamo bhikkhavo ca. 
Samaṇo Gotamo evam āha:-- Yasmiṃ samaye subhaṃ vimokhaṃ upasampajja viharati, sabbaṃ tasmiṃ samaye asubhan t’ eva sañjānātīti.’ 
Na kho panāhaṃ Bhaggava evaṃ vadāmi: ‘Yasmiṃ samaye subhaṃ vimokhaṃ upasampajja viharati, sabbaṃ tasmiṃ samaye asubhan t' eva sañjānātīti.’ 
Evañ ca kho ahaṃ Bhaggava vadāmi: ‘Yasmiṃ samaye subhaṃ vimokhaṃ upasampajja viharati, subhan t’ eva tasmiṃ samaye sañjānātīti.’ 
Te ca bhante viparītā ye Bhagavantaṃ viparītato dahanti bhikkhavo ca, ‘Evaṃ pasanno ahaṃ Bhagavati, (035) pahoti me Bhagavā {tathā dhammaṃ} desetuṃ yathā ahaṃ subhaṃ vimokhaṃ upasampajja vihareyyan ti.’ 
‘Dukkaraṃ kho evaṃ Bhaggava tayā añña-diṭṭhikena añña-khantikena añña-rucikena aññatr’ āyogena aññatr' ācariyakena subhaṃ vimokhaṃ upasampajja viharituṃ. 
Iṅgha tvaṃ Bhaggava, yo ca te ayaṃ mayi pasādo, tam eva tvaṃ sādhukaṃ anurakkhāti.’ 
‘Sac’ etaṃ bhante mayā dukkaraṃ añña-diṭṭhikena añña-khantikena añña-rucikena aññatr’ āyogena aññatr' ācariyakena subhaṃ vimokhaṃ upasampajja viharituṃ, yo ca me ayaṃ bhante Bhagavati pasādo, tam evāhaṃ sādhukaṃ anurakkhissāmīti.’ 
Idam avoca Bhagavā. 
Attamano Bhaggava-gotto paribbājako Bhagavato bhāsitaṃ abhinandīti. 
Pāṭika-Suttantaṃ Paṭhamaṃ.