You are here: BP HOME > PT > Dīghanikāya III > fulltext
Dīghanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPāṭika Suttanta
Click to Expand/Collapse OptionUdumbarika-Sīhanāda-Suttanta
Click to Expand/Collapse OptionCakkavatti-Sīhanāda-Suttanta
Click to Expand/Collapse OptionAggañña-Suttanta
Click to Expand/Collapse OptionSampasādanīya Suttanta
Click to Expand/Collapse OptionPāsādika-Suttanta
Click to Expand/Collapse OptionLakkhaṇa-Suttanta
Click to Expand/Collapse OptionSiṅgālovādaSuttanta
Click to Expand/Collapse OptionĀṭānāṭiya-Suttanta
Click to Expand/Collapse OptionSaṅgīti-Suttanta
Click to Expand/Collapse OptionDasuttara-Suttanta
(272) (Dasuttara-Suttanta.) 1. 
1. Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu saṃghena saddhiṃ pañcamattehi bhikkhu-satehi. 
Tatra kho āyasmā Sāriputto bhikkhū āmantesi ‘Āvuso bhikkhave ti. 
‘Āvuso ti’ kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad avoca: ‘Dasuttaraṃ pavakkhāmi Dhammaṃ nibbāna-pattiyā Dukkhass’ antakiriyāya sabba-gantha-ppamocanaṃ.’ 
2. Eko āvuso dhammo bahu-kāro, eko dhammo bhāvetabbo, eko dhammo pariññeyyo, eko dhammo pahātabbo, eko dhammo hāna-bhāgiyo, eko dhammo visesa-bhāgiyo, eko dhammo duppaṭivijjho, eko dhammo uppādetabbo, eko dhammo abhiññeyyo, eko dhammo sacchikātabbo. 
(i) Katamo eko dhammo bahu-kāro? 
Appamādo kusalesu dhammesu. 
Ayaṃ eko dhammo bahu-kāro. 
(ii) Katamo eko dhammo bhāvetabbo? 
Kāya-gatā sati sāta-sahagatā. 
Ayaṃ eko dhammo bhāvetabbo. 
(iii) Katamo eko dhammo pariññeyyo? 
Phasso sāsavo upādāniyo. 
Ayaṃ eko dhammo pariññeyyo. 
(273) (iv) Katamo eko dhammo pahātabbo? 
Asmi-māno. 
Ayaṃ eko dhammo pahātabbo. 
(v) Katamo eko dhammo hāna-bhāgiyo? 
Ayonisomanasikāro. 
Ayaṃ eko dhammo hāna-bhāgiyo. 
(vi) Katamo eko dhammo visesa-bhāgiyo? 
Yonisomanasikāro. 
Ayaṃ eko dhammo visesa-bhāgiyo. 
(vii) Katamo eko dhammo duppaṭivijjho? 
Ānantariko ceto-samādhi. 
Ayaṃ eko dhammo duppaṭivijjho. 
(viii) Katamo eko dhammo uppādetabbo? 
Akuppaṃ ñāṇaṃ. 
Ayaṃ eko dhammo uppādetabbo. 
(ix) Katamo eko dhammo abhiññeyyo? 
Sabbe sattā āhāra-ṭṭhitikā. 
Ayaṃ eko dhammo abhiññeyyo. 
(x) Katamo eko dhammo sacchikātabbo? 
Akuppā cetovimutti. 
Ayaṃ eko dhammo sacchikātabbo. 
It’ ime dasa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
3. Dve dhammā bahu-kārā, dve dhammā bhāvetabbā, dve dhammā pariññeyyā, dve dhammā pahātabbā, dve dhammā hāna-bhāgiyā, dve dhammā visesa-bhāgiyā, dve dhammā duppaṭivijjhā, dve dhammā uppādetabbā, dve dhammā abhiññeyyā, dve dhammā sacchikātabbā. 
(i) Katame dve dhammā bahu-kārā? 
Sati ca sampajaññañ ca. 
Ime dva dhammā bahu kārā. 
(ii) Katame dve dhammā bhāvetabbā? 
Samatho ca vipassanā ca. 
Ime dve dhammā bhāvetabbā. 
(iii) Katame dve dhammā pariññeyyā? 
Nāmañ ca rūpañ ca. 
Ime dve dhammā pariññeyyā. 
(274) (iv) Katame dve dhammā pahātabbā? 
Avijjā ca bhavataṇhā ca. 
Ime dve dhammā pahātabbā. 
(v) Katame dve dhammā hāna-bhāgiyā? 
Dovacassatā ca pāpa-mittatā ca. 
Ime dve dhammā hāna-bhāgiyā. 
(vi) Katame dve dhammā visesa-bhāgiyā? 
Sovacassatā ca kalyāṇa-mittatā ca. 
Ime dve dhammā visesa-bhāgiyā. 
(vii) Katame dve dhammā duppaṭivijjhā? 
Yo ca hetu yo ca paccayo sattānaṃ saṃkilesāya, yo ca hetu yo ca paccayo sattānaṃ visuddhiyā. 
Ime dve dhammā duppaṭivijjhā. 
(viii) Katame dve dhammā uppādetabbā? 
Khaye ñāṇaṃ, anuppāde ñāṇaṃ. 
Ime dve dhammā uppādetabbā. 
(ix) Katame dve dhammā abhiññeyyā? 
Dve dhātuyo, saṃkhatā ca {dhātu} 8asaṃkhatā ca dhātu. 
Ime dve dhammā abhiññeyyā. 
(x) Katame dve dhammā sacchikātabbā? 
Vijjā ca vimutti ca. 
Ime dve dhammā sacchikātabbā. 
It’ ime vīsati dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
4. Tayo dhammā bahu-kārā, tayo dhammā bhāvetabbā, ... pe ... tayo dhammā sacchikātabbā. 
(i) Katame tayo dhammā bahu-kārā? 
Sappurisasaṃsevo, saddhamma-savanaṃ, dhammānudhammapaṭipatti. 
Ime tayo dhammā bahu-kārā. 
(ii) Katame tayo dhammā bhāvetabbā? 
Tayo samādhī, savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi. 
Ime tayo dhammā bhāvetabbā. 
(275) (iii) Katame tayo dhammā pariññeyyā? 
Tisso vedanā, sukhā vedanā, dukkhā vedanā, adukkha-m-asukhā vedanā. 
Ime tayo dhammā pariññeyyā. 
(iv) Katame tayo dhammā pahātabbā? 
Tisso taṇhā, kāma-taṇhā, bhava-taṇhā, vibhava-taṇhā. 
Ime tayo dhammā pahātabbā. 
(v) Katame tayo dhammā hāna-bhāgiyā? 
Tīṇi akusalamūlāni, lobho akusala-mūlaṃ, doso akusala-mūlaṃ, moho akusala-mūlaṃ. 
Ime tayo dhammā hāna-bhāgiyā. 
(vi) Katame tayo dhammā visesa-bhāgiyā? 
Tīṇi kusalamūlāni, alobho kusala-mūlaṃ, adoso kusala-mūlaṃ, amoho kusala-mūlaṃ. 
Ime tayo dhammā visesa-bhāgiyā. 
(vii) Katame tayo dhammā duppaṭivijjhā? 
Tisso {nissāraṇīyā} dhātuyo, kāmānam etaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ, rūpānam etaṃ nissaraṇaṃ yadidaṃ āruppaṃ, yaṃ kho pana kiñci bhūtaṃ saṃkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ. 
Ime tayo dhammā duppaṭivijjhā. 
(viii) Katame tayo dhammā uppādetabbā? 
Tīṇi ñāṇāni, atītaṃse ñāṇaṃ, anāgataṃse ñāṇaṃ, paccuppannaṃse ñāṇaṃ. 
Ime tayo dhammā uppādetabbā. 
(ix) Katame tayo dhammā abhiññeyyā? 
Tisso dhātuyo, kāma-dhātu, rūpa-dhātu, arūpa-dhātu. 
Ime tayo dhammā abhiññeyyā. 
(x) Katame tayo dhammā sacchikātabbā? 
Tisso vijjā, pubbe-nivāsānussati-ñāṇaṃ vijjā, sattānaṃ cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye ñāṇaṃ vijjā. 
Ime tayo dhammā sacchikātabbā. 
(276) It’ ime tiṃsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
5. Cattāro dhammā bahu-kārā, cattāro dhammā bhāvetabbā ... pe ... cattāro dhammā sacchikātabbā. 
(i) Katame cattāro dhammā bahu-kārā? 
Cattāri cakkāni, patirūpa-desa-vāso, sappurisūpassayo, atta{sammā-paṇidhi}, pubbe ca kata-puññatā. 
Ime cattāro dhammā bahu-kārā. 
(ii) Katame cattāro dhammā bhāvetabbā? 
Cattāro satipaṭṭhānā. 
Idh’ āvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. 
Ime cattāro dhammā bhāvetabbā. 
(iii) Katame cattāro dhammā pariññeyyā? 
Cattāro āhārā, kabaliṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, mano-sañcetanā tatiyā, viññāṇaṃ catutthaṃ. 
Ime kho cattāro dhammā pariññeyyā. 
(iv) Katame cattāro dhammā pahātabbā? 
Cattāro oghā, kāmogho, bhavogho, diṭṭhogho, avijjogho. 
Ime cattāro dhammā pahātabbā. 
(v) Katame cattāro dhammā hāna-bhāgiyā? 
Cattāro yogā, kāma-yogo, bhava-yogo, diṭṭhi-yogo, avijjā-yogo. 
Ime cattāro dhammā hāna-bhāgiyā. 
(vi) Katame cattāro dhammā visesa-bhāgiyā? 
Cattāro visaṃyoga, kāmayoga-visaṃyogo, bhavayoga-visaṃyogo, diṭṭhiyoga-visaṃyogo, avijjāyoga-visaṃyogo. 
Ime cattāro dhammā visesa-bhāgiyā. 
(277) (vii) Katame cattāro dhammā duppaṭivijjhā? 
Cattāro samādhī, hāna-bhāgiyo samādhi, ṭhiti-bhāgiyo samādhi, visesa-bhāgiyo samādhi, nibbedha-bhāgiyo samādhi. 
Ime cattāro dhammā duppaṭivijjhā. 
(viii) Katame cattāro dhammā uppādetabbā? 
Cattāri ñāṇāni, dhamme ñāṇaṃ, anvaye ñāṇaṃ, paricce ñāṇaṃ, sammutiñāṇaṃ. 
Ime cattāro dhammā uppādetabbā. 
(ix) Katame cattāro dhammā abhiññeyyā? 
Cattāri ariya-saccāni, dukkhaṃ ariya-saccaṃ, dukkha-samudayaṃ ariya-saccaṃ, dukkha-nirodhaṃ ariya-saccaṃ, dukkhanirodha-gāminī {paṭipadā} ariya-saccaṃ. 
Ime cattāro dhammā abhiññeyyā. 
(x) Katame cattāro dhammā sacchikātabbā? 
Cattāri sāmañña-phalāni, sotāpatti-phalaṃ, sakadāgāmi-phalaṃ, anāgāmi-phalaṃ, arahatta-phalaṃ. 
Ime cattāro dhammā sacchikātabbā. 
It’ ime cattārīsaṃ dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
6. Pañca dhammā bahu-kārā, pañca dhammā bhāvetabbā, ... pe ... pañca dhammā sacchikātabbā. 
(i) Katame pañca dhammā bahu-kārā? 
Pañca padhāniyaṅgāni. 
Idh’ āvuso bhikkhu saddho hoti ... (Text as in xxxiii. 2. (xvi), ante,237) ... Ime pañca dhammā bahu-kārā. 
(ii) Katame pañca dhammā bhāvetabbā? 
Pañcaṅgiko sammā-samādhi, pīti-pharaṇatā, sukha-pharaṇatā, ceto (278) pharaṇatā, āloka-pharaṇatā, paccavekkhana-nimittaṃ. 
Ime pañca dhammā bhāvetabbā. 
(iii) Katame pañca dhammā pariññeyyā? 
Pañc’ upādāna-kkhandhā, seyyathīdaṃ {rūpūpādāna-kkhandho} vedanūpādāna-kkhandho saññūpādāna-kkhandho saṃkhārūpādāna-kkhandho viññāṇūpādāna-kkhandho. 
Ime pañca dhammā pariññeyyā. 
(iv) Katame pañca dhammā pahātabbā? 
Pañca nīvaraṇāni, kāmacchanda-nīvaraṇaṃ, vyāpāda-nīvaraṇaṃ, thīna-middha-nīvaraṇaṃ, uddhacca-{kukkucca}-nīvaraṇaṃ, vicikicchā-nīvaraṇaṃ. 
Ime pañca dhammā pahātabbā. 
(v) Katame pañca dhammā hāna-bhāgiyā? 
Pañca ceto-khilā. 
Idh’ āvuso bhikkhu Satthari kaṅkhati ... (Text as in xxxiii. 2. (xix), ante,237) ... Ime pañca dhammā hāna-bhāgiyā. 
(vi) Katame pañca dhammā visesa-bhāgiyā? 
Pañc' indriyāni, saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. 
Ime pañca dhammā visesa-bhāgiyā. 
(vii) Katame pañca dhammā duppaṭivijjhā? 
Pañca {nissāraṇīyā} dhātuyo. 
Idh’ āvuso bhikkhuno kāmaṃ manasikaroto ... (Text as in xxxiii. 2. (xxiv), ante, 239) ... Ime pañca dhammā duppaṭivijjhā. 
(viii) Katame pañca dhammā uppādetabbā? 
Pañcañāṇiko sammā-samādhi. 
‘Ayaṃ samādhi paccuppannasukho c’ eva āyatiñ ca sukha-vipāko ti’ paccattaṃ yeva ñāṇaṃ uppajjati. 
‘Ayaṃ samādhi ariyo nirāmiso’ ti (279) paccattaṃ yeva ñāṇaṃ uppajjati. 
‘Ayaṃ samādhi akāpurisa-sevito ti’ paccattaṃ yeva ñāṇaṃ {uppajjati}. 
‘Ayaṃ samādhi santo paṇīto paṭippassaddha-laddho ekodibhāvādhigato na ca sasaṃkhāraniggayhavāritavato ti' paccattaṃ yeva ñāṇaṃ uppajjati. 
‘So kho panāhaṃ imaṃ samādhiṃ sato va samāpajjāmi, sato vuṭṭhahāmīti' paccattaṃ yeva ñāṇaṃ uppajjati. 
Ime pañca dhammā uppādetabbā. 
(ix) Katame pañca dhammā abhiññeyyā? 
Pañca vimuttāyatanāni. 
Idh’ āvuso bhikkhuno Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī ... (Text as in xxxiii. 2. (xxv), ante,241) ... Ime pañca dhammā abhiññeyyā. 
(x) Katame pañca dhammā sacchikātabbā? 
Pañca dhamma-kkhandhā, sīla-kkhandho, samādhi-kkhandho, paññā-kkhandho, vimutti-kkhandho, vimutti-ñāṇa-dassanakkhandho. 
Ime pañca dhammā sacchikātabbā. 
It’ ime paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
7. Cha dhammā bahu-kārā, cha dhammā bhāvetabbā ... pe ... cha dhammā sacchikātabbā. 
(i) Katame cha dhammā bahu-kārā? 
Cha {sārāṇīyā} dhammā. 
Idh’ āvuso bhikkhuno mettaṃ kāya-kammaṃ (280) paccupaṭṭhitaṃ hoti ... (Text as in xxxiii. 2. (xiv), ante,245) ... Ime cha dhammā bahu-kārā. 
(ii) Katame cha dhammā bhāvetabbā? 
Cha anussatiṭṭhānāni, Buddhānussati, Dhammānussati, Saṃghānussati, sīlānussati, cāgānussati, devatānussati. 
Ime cha dhammā bhāvetabbā. 
(iii) Katame cha dhammā pariññeyyā? 
Cha ajjhattikāni āyatanāni, cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, {manāyatanaṃ}. 
Ime cha dhammā pariññeyyā. 
(iv) Katame cha dhammā pahātabbā? 
Cha taṇhā-kāyā, rūpa-taṇhā, sadda-taṇhā, gandha-taṇhā, rasa-taṇhā, phoṭṭhabba-taṇhā, dhamma-tanhā. 
Ime cha dhammā pahātabbā. 
(v) Katame cha dhammā hāna-bhāgiyā? 
Cha agāravā, Idh’ āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme ... Saṃghe ... sikkhāya ... appamāde ... paṭisanthāre agāravo viharati appatisso. 
Ime cha dhammā hāna-bhāgiyā. 
(vi) Katame cha dhammā visesa-bhāgiyā? 
Cha gāravā. 
Idh’ āvuso bhikkhu Satthari sagāravo viharati sappatisso, Dhamme ... Saṃghe ... sikkhāya ... appamāde ... paṭisanthāre sagāravo viharati sappatisso. 
Ime cha dhammā visesa-bhāgiyā. 
(vii) Katame cha dhammā duppaṭivijjhā? 
Cha nissāraṇīyā dhātuyo. 
Idh’ āvuso bhikkhu evaṃ vadeyya:-- ‘Mettā hi kho me ceto-vimutti bhāvitā ... (Text as in xxxiii. 2. (xvii), ante,247) ... Ime cha dhammā duppaṭivijjhā. 
(281) (viii) Katame cha dhammā uppādetabbā? 
Cha satatavihārā. 
Idh’ āvuso bhikkhu cakkhunā rūpaṃ disvā n’ eva sumano hoti na dummano, upekhako viharati sato sampajāno. 
Sotena saddaṃ sutvā ... pe ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya n’ eva sumano hoti na dummano, upekhako viharati sato sampajāno. 
Ime cha dhammā uppādetabbā. 
(ix) Katame cha dhammā abhiññeyyā? 
Cha anuttariyāni, dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussutānuttariyaṃ. 
Ime cha dhammā abhiññeyyā. 
(x) Katame cha dhammā sacchikātabbā? 
Cha abhiññā. 
Idh’ āvuso bhikkhu aneka-vihitaṃ iddhi-vidham paccanubhoti ... pe ... yāva Brahmalokā pi kāyena vasaṃ vatteti: dibbāya sota-dhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca, ye dūre santike ca: para-sattānam para-puggalānaṃ cetasā ceto paricca pajānāti, sarāgaṃ vā cittaṃ ... pe ... avimuttaṃ vā cittaṃ avimuttaṃ cittan ti pajānāti: aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo ... pe ... iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbe-nivāsaṃ anussarati: dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... yathākammūpage satte pajānāti: āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ime cha dhammā sacchikātabbā. 
Iti ime saṭṭhi dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
(282) 8. Satta dhammā bahu-kārā, satta dhammā bhāvetabbā ... pe ... satta dhammā sacchikātabbā. 
(i) Katame satta dhammā bahu-kārā? 
Satta dhanāni, saddhā-dhanaṃ, sīla-dhanaṃ, hiri-dhanaṃ, ottappadhanaṃ, suta-dhanaṃ, cāga-dhanaṃ, paññā-dhanaṃ. 
Ime satta dhammā bahu-kārā. 
(ii) Katame satta dhammā bhāvetabbā? 
Satta bojjhaṅgā, sati-sambojjhaṅgo, dhamma-vicaya-sambojjhaṅgo, viriyasambojjhaṅgo, pīti-sambojjhaṅgo, passaddhi-sambojjhaṅgo, samādhi-sambojjhaṅgo, upekhā-sambojjhaṅgo. 
Ime satta dhammā bhāvetabbā. 
(iii) Katame satta dhammā pariññeyyā? 
Satta viññāṇaṭṭhitiyo. 
Sant’ āvuso sattā nānatta-kāyā nānatta-saññino ... (Text as in xxxiii. 2. (x), ante,253) ... Ime satta dhammā pariññeyyā. 
(iv) Katame satta dhammā pahātabbā? 
Sattānusayā, kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo. 
Ime satta dhammā pahātabbā. 
(v) Katame satta dhammā hāna-bhāgiyā? 
Satta asaddhammā. 
Idh’ āvuso bhikkhu asaddho hoti, ahiriko hoti, anottappī hoti, appa-ssuto hoti, kusīto hoti, muṭṭha-ssati hoti, duppañño hoti. 
Ime satta dhammā hāna-bhāgiyā. 
(vi) Katame satta dhammā visesa-bhāgiyā? 
Satta saddhammā. 
Idh’ āvuso bhikkhu saddho hoti, hirimā hoti, ottāpī hoti, bahu-ssuto hoti, āraddha-viriyo hoti, upaṭṭhitasati hoti, paññavā hoti. 
Ime satta dhammā visesabhāgiyā. 
(283) (vii) Katame satta dhammā duppaṭivijjhā? 
Satta sappurisa-dhammā. 
Idh’ āvuso bhikkhu dhammaññū ca hoti, atthaññū ca, attaññū ca, mattaññū ca, {kālaññū} ca, parisaññū ca, puggalaññū ca. 
Ime satta dhammā duppaṭivijjhā. 
(viii) Katame satta dhammā uppādetabbā? 
Satta saññā, anicca-saññā, anatta-saññā, asubha-saññā, ādīnava-saññā, pahāna-saññā, virāga-saññā, nirodha-saññā. 
Ime satta dhammā uppādetabbā. 
(ix) Katame satta dhammā abhiññeyyā? 
Satta niddesavatthūni. 
Idh’ āvuso bhikkhu sikkhā-samādāne tibbacchando hoti ... (Text as in xxxiii. 2. (vii), ante,252) (x) Katame satta dhammā sacchikātabbā? 
Satta khīṇāsavabalāni. 
Idh' āvuso khīṇāsavassa bhikkhuno aniccato sabbe saṃkhārā yathābhūtaṃ {samma-ppaññāya} sudiṭṭhā honti. 
Yam p’ āvuso khīṇāsavassa bhikkhuno aniccato sabbe saṃkhārā yathābhūtaṃ {samma-ppaññāya} sudiṭṭhā honti, idam pi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti ‘Khīṇā me āsavā ti.’ 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ {samma-ppaññāya} sudiṭṭhā honti ... pe ... ‘Khīṇā me āsavā ti.’ 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno viveka-ninnaṃ cittaṃ hoti vivekapoṇaṃ viveka-pabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ vyanti-bhūtaṃ sabbaso āsava-ṭṭhāniyehi dhammehi. 
Yam p’ āvuso khīṇāsavassa bhikkhuno ... pe ... ‘Khīṇā me āsavā ti.’ 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti (284) subhāvitā. 
Yam p’ āvuso ... pe ... ‘Khīṇā me āsavā ti.’ 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno pañc’ indriyāni bhāvitāni honti subhāvitāni. 
Yam p’ āvuso ... pe ... ‘Khīṇā me āsavā ti.’ 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāyitā. 
Yam p’ āvuso ... pe ... ‘Khīṇā me āsavā ti.’ 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno Ariyo Aṭṭhaṅgiko Maggo bhāvito hoti subhāvito. 
Yam p’ āvuso khīṇāsavassa bhikkhuno Ariyo {Aṭṭhaṅgiko} Maggo bhāvito hoti subhāvito, idam pi khīnāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ {paṭijānāti} ‘Khīṇā me āsavā ti.’ 
Ime satta dhammā sacchikātabbā. 
Iti ime sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
Paṭhamaka-bhāṇavāraṃ niṭṭhitaṃ. 
2. 
1. Aṭṭha dhammā bahu-kārā ... pe ... aṭṭha dhammā sacchikātabbā. 
(i) Katame aṭṭha dhammā bahu-kārā? 
Aṭṭha hetū aṭṭha paccayā ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṃvattanti. 
Idh’ āvuso Satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatth’ assa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañ ca gāravo ca. 
Ayaṃ paṭhamo hetu paṭhamo paccayo ādibrahmacariyakāya paññāya appatiladdhāya (285) paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. 
Taṃ kho pana Satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatth’ assa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañ ca gāravo ca, te kālena kālaṃ upasaṃkamitvā paripucchati paripañhati ‘Idaṃ bhante kathaṃ? 
Imassa ko attho ti?’ Tassa te āyasmanto avivaṭañ c’ eva vivaranti anuttānikatañ ca uttānikaronti, aneka-vihitesu ca kaṅkhā-{ṭṭhāniyesu} dhammesu kaṅkhaṃ paṭivinodenti. 
Ayan dutiyo hetu dutiyo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. 
Taṃ kho pana dhammaṃ sutvā dvayena vūpakāsena sampādeti, kāya-vūpakāsena ca citta-vūpakāsena ca. 
Ayaṃ tatiyo hetu tatiyo paccayo ... pe ... saṃvattati. 
Puna ca paraṃ āvuso bhikkhu sīlavā hoti, pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno, anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu. 
Ayaṃ catuttho hetu catuttho paccayo ... pe ... saṃvattati. 
Puna ca paraṃ āvuso bhikkhu bahu-ssuto hoti suta-dharo suta-sannicayo, ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyānā sātthā savyañjanā kevala-{paripuṇṇaṃ} parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpassa dhammā bahu-ssutā hontidhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. 
Ayaṃ pañcamo hetu pañcamo paccayo ... pe ... saṃvattati. 
Puna ca paraṃ āvuso bhikkhu āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhitta-dhuro kusalesu dhammesu. 
Ayaṃ (286) chaṭṭho hetu chaṭṭho paccayo ... pe ... saṃvattati. 
Puna ca paraṃ āvuso bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā. 
Ayaṃ sattamo hetu sattamo paccayo ... pe ... saṃvattati. 
5Puna ca paraṃ āvuso bhikkhu pañcasu upādāna-kkhandhesu udayavyayānupassī viharati -- ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā ... iti saññā ... iti saṃkhārā ... iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti.’ 
Ayaṃ aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. 
Ime aṭṭha dhammā bahu-kārā. 
(ii) Katame aṭṭha dhammā bhāvetabbā? 
Ariyo Aṭṭhaṅgiko Maggo, seyyathīdaṃ sammā-diṭṭhi, sammā-saṃkappo, sammā-vācā, sammā-kammanto, sammā-ājīvo, sammāvāyāmo, sammā-sati, sammā-samādhi. 
Ime aṭṭha dhammā bhāvetabbā. 
(iii) Katame aṭṭha dhammā pariññeyyā? 
Aṭṭha lokadhammā, lābho ca alābho ayaso ca yaso ca nindā ca pasaṃsā ca sukhañ ca dukkhañ ca. 
Ime aṭṭha dhammā pariññeyyā. 
(iv) Katame aṭṭha dhammā pahātabbā? 
Aṭṭha mic (287) chattā, micchā-diṭṭhi, micchā-saṃkappo, micchā-vācā, micchā-kammanto, micchā-ājīvo, micchā-vāyāmo, micchāsati, micchā-samādhi. 
Ime aṭṭha dhammā pahātabbā. 
(v) Katame aṭṭha dhammā hāna-bhāgiyā? 
Aṭṭha kusītavatthūni. 
Idh’ āvuso bhikkhunā kammaṃ kattabbaṃ hoti ... (Text as in xxxiii. 3. (iv), ante,255) ... Ime aṭṭha dhammā hāna-bhāgiyā. 
(vi) Katame aṭṭha dhammā visesa-bhāgiyā? 
Aṭṭha ārabbha-vatthūni ... (Text as in xxxiii. 3. (v), ante, 256) ... Ime aṭṭha dhammā visesa-bhāgiyā. 
(vii) Katame aṭṭha dhammā duppaṭivijjhā? 
Aṭṭh' akkhaṇā asamayā brahmacariya-vāsāya ... [Text as in the nine akkhaṇas, xxxiii.3. (iv), ante, 263, reduced to eight by the omission of the soction asura-kāyaṃ uppanno hoti) ... Ime aṭṭha dhammā duppaṭivijjhā. 
(viii) Katame aṭṭha dhammā uppādetabbā? 
Aṭṭha MahāPurisa-vitakkā -- ‘Appicchassa ayaṃ dhammo, nāyaṃ dhammo mahicchassa: santuṭṭhassa ayaṃ dhammo, nāyaṃ dhammo asantuṭṭhassa: pavivittassa ayaṃ dhammo, nāyaṃ dhammo saṃgaṇikārāmassa: āraddha-viriyassa ayaṃ dhammo, nāyaṃ dhammo kusītassa: upaṭṭhitasatissa ayaṃ dhammo, nāyam dhammo muṭṭha-ssatissa: samāhitassa ayaṃ dhammo, nāyaṃ dhammo asamāhitassa: paññāvato ayaṃ dhammo, nāyaṃ dhammo duppaññassa: nippapañcārāmassa ayaṃ dhammo nippapañca-ratino, nāyaṃ dhammo papañcārāmassa papañca-ratino ti.’ 
Ime aṭṭha dhammā uppādetabbā. 
(ix) Katame aṭṭha dhammā abhiññeyyā? 
Aṭṭha abhibhāyatanāni ... (Text as in xxxiii. 3. (x), ante,260) ... Ime aṭṭha dhammā abhiññeyyā. 
(288) (x) Katame aṭṭha dhammā sacchikātabbā? 
Aṭṭha vimokhā ... (Text as in xxxiii. 3. (x), ante,261) ... Ime aṭṭha dhammā sacchikātabbā. 
Iti ime asīti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
2. Nava dhammā bahu-kārā ... pe ... nava dhammā sacchikātabbā. 
(i) Katame nava dhammā bahu-kārā? 
Nava yonisomanasikāra-mūlakā dhammā. 
Yoniso-manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, {samāhitena} cittena yathā-rūpaṃ pajānāti passati, yathā-bhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. 
Ime nava dhammā bahu-kārā. 
(ii) Katame nava dhammā bhāvetabbā? 
Nava pārisuddhi-padhāniyaṅgāni, sīla-visuddhi pārisuddhi-padhāniyaṅgaṃ, citta-visuddhi pārisuddhi-padhāniyaṅgaṃ, diṭṭhivisuddhi pārisuddhi-padhāniyaṅgaṃ, kaṅkhā-vitaraṇavisuddhi pārisuddhi-padhāniyaṅgaṃ, maggāmagga-ñāṇadassana-visuddhi pārisuddhi-padhāniyaṅgaṃ, paṭipadāñāṇa-dassana-visuddhi pārisuddhi-padhāniyaṅgaṃ, ñāṇadassana-visuddhi pārisuddhi-padhāniyaṅgaṃ, paññā-visuddhi pārisuddhi-padhāniyaṅgaṃ, vimutti-visuddhi pārisuddhi-padhāniyaṅgaṃ. 
Ime nava dhammā bhāvetabbā. 
(iii) Katame nava dhammā pariññeyyā? 
Nava sattāvāsā ... (Text as in xxxiii. 3. (iii),2637) ... Ime nava dhammā pariññeyyā. 
(iv) Katame nava dhammā pahātabbā? 
Nava taṇhā (289) mūlakā dhammā: taṇhaṃ paṭicca pariyesanā; pariyesanaṃ paṭicca lābho; lābhaṃ paṭicca vinicchayo; vinicchayaṃ {paṭicca} chanda-rāgo; chanda-rāgaṃ paṭicca ajjhosānaṃ; ajjhosānaṃ paṭicca pariggaho; pariggahaṃ paṭicca macchariyaṃ; macchariyaṃ paṭicca ārakkho; ārakkhādhikaraṇaṃ paṭicca daṇḍādāna-satthādāna-kalahaviggaha-vivāda-tuvaṃtuvapesuñña-musāvādā aneke pāpakā akusalā dhammā sambhavanti. 
Ime nava dhammā pahātabbā. 
(v) Katame nava dhammā hāna-bhāgiyā? 
Nava āghāta-vatthūni ... (Text as in xxxiii. 3. (i), ante, 262.) ... Ime nava dhammā hāna-bhāgiyā. 
(vi) Katame nava dhammā visesa-bhāgiyā? 
Nava āghāta-paṭivinayā ... (Text as in xxxiii. 3. (ii), ante, 262.) ... Ime nava dhammā visesa-bhāgiyā. 
(vii) Katame nava dhammā duppaṭivijjhā? 
Nava nānattā; dhātu-nānattaṃ paṭicca uppajjati phassa-nānattaṃ; phassa-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ; vedanā-nānattaṃ paṭicca uppajjati saññā-nānattaṃ; saññā-nānattaṃ paṭicca uppajjati saṃkappa-nānattaṃ; saṃkappa-nānattaṃ paṭicca uppajjati chanda-nānattaṃ; chanda-nānattaṃ paṭicca uppajjati pariḷāha-nānattaṃ; pariḷāha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ; pariyesanā-nānattaṃ paṭicca uppajjati lābha-nānattaṃ. 
Ime nava dhammā duppaṭivijjhā. 
(viii) Katame nava dhammā uppādetabbā? 
Nava saññā: asubha-saññā, maraṇa-saññā, āhāre paṭikkūla-saññā, sabbaloke anabhirati-saññā, anicca-saññā, anicce dukkha-saññā, (290) dukkhe anatta-saññā, pahāna-saññā, virāga-saññā. 
Ime nava dhammā uppādetabbā. 
(ix) Katame nava dhammā abhiññeyyā? 
Nava anupubba-vihārā ... (Text as in xxxiii. 3. (v), ante, 265) ... Ime nava dhammā abhiññeyyā. 
(x) Katame nava dhammā sacchikātabbā? 
Nava anupubba-nirodhā ... (Text as in xxxiii. 3. (vi),266) ... Ime nava dhammā sacchikātabbā. 
It’ ime navuti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
3. Dasa dhammā bahu-kārā ... pe ... dasa dhammā sacchikātabbā. 
(i) Katame dasa dhammā bahu-kārā? 
Dasa nāthakaraṇadhammā ... (Text as in xxxiii. 3. (i),266) (ii) Katame dasa dhammā bhāvetabbā? 
Dasa kasiṇāyatanāni ... (Text as in xxxiii. 3. (ii),268) ... Ime dasa dhammā bhāvetabbā. 
(iii) Katame dasa dhammā pariññeyyā? 
Das’ āyatanāni: cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ. 
Ime dasa dhammā pariññeyyā. 
(iv) Katame dasa dhammā pahātabbā? 
Dasa micchattā: micchā-diṭṭhi, micchā-saṃkappo, micchā-vācā, micchākammanto, micchā-ājīvo, micchā-vāyāmo, micchā-sati, micchā-samādhi, micchā-ñāṇaṃ, micchā-vimutti. 
Ime dasa dhammā pahātabbā. 
(v) Katame dasa dhammā hāna-bhāgiyā? 
Dasa akusalakammapathā ... (Text as in xxxiii. 3. (iii).269) ... Ime dasa dhammā hāna-bhāgiyā. 
(291) (vi) Katame dasa dhammā visesa-bhāgiyā? 
Dasa kusalakammapathā ... (Text as in xxxiii. 3. (iv),269) (vii) Katame dasa dhammā duppaṭivijjhā? 
Dasa ariyavāsā ... (Text as in xxxiii. 3. (v),269) Ime dasa dhammā duppaṭivijjhā. 
(viii) Katame dasa dhammā uppādetabbā? 
Dasa saññā: asubha-saññā, maraṇa-saññā, āhāre paṭikkūla-saññā, sabbaloke anabhirati-saññā, anicca-saññā, anicce dukkha-saññā, dukkhe anatta-saññā, pahāna-saññā, virāga-saññā, nirodhasaññā. 
Ime dasa dhammā uppādetabbā. 
(ix) Katame dasa dhammā abhiññeyyā? 
Dasa nijjara vatthūni. 
Sammā-diṭṭhissa micchā-diṭṭhi nijjiṇṇā hoti, ye ca micchādiṭṭhi-paccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti. 
Sammā-saṃkappassa micchā-saṃkappo ... pe ... Sammā-vācassa micchā-vācā ... pe ... Sammākammantassa micchā-kammanto ... pe ... Sammāājīvassa micchā-ājīvo ... pe ... Sammā-vāyāmassa micchā-vāyāmo ... pe ... Sammā-satissa micchā-sati ... pe ... Sammā-samādhissa micchā-samādhi ... pe ... Sammā-ñāṇassa micchā-ñāṇaṃ ... pe ... Sammāvimuttissa micchā-vimutti nijjiṇṇā hoti, ye ca micchāvimutti-paccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammā-vimutti paccayā ca aneke kusalā dhammā bhāvana-pāripūriṃ gacchanti. 
Ime dasa dhammā abhiññeyyā. 
(292) (x) Katame dasa dhammā sacchikātabbā? 
Dasa asekhā dhammā ... (Text as in xxxiii. 3. (vi), 271) ... Ime dasa dhammā sacchikātabbā. 
It’ ime sataṃ dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā ti. 
Idam avoca āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun ti. 
Dasuttara-Suttantam. 
Pāṭika-Vaggo. 
4 Pāṭiko-d-Umbarī c’ eva Cakkavatti Aggaññakaṃ (293) Sampasādañ ca Pāsādaṃ MahāPurisa-Lakkhaṇaṃ Sigālāṭānātiyakaṃ Saṅgītiñ ca Dasuttaraṃ, Ekādasahi Suttehi Pāṭika-Vaggo ti vuccati. 
Pahātuṃ sakalaṃ dukkhaṃ, Viñituṃ sakalaṃ sukhaṃ, Pappotuṃ amataṃ khemaṃ, Dhamma-rājassa santike ti. 
DĪGHA-NIKĀYAṂ NIṬṬHITAṂ.