You are here: BP HOME > PT > Dīghanikāya III > fulltext
Dīghanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPāṭika Suttanta
Click to Expand/Collapse OptionUdumbarika-Sīhanāda-Suttanta
Click to Expand/Collapse OptionCakkavatti-Sīhanāda-Suttanta
Click to Expand/Collapse OptionAggañña-Suttanta
Click to Expand/Collapse OptionSampasādanīya Suttanta
Click to Expand/Collapse OptionPāsādika-Suttanta
Click to Expand/Collapse OptionLakkhaṇa-Suttanta
Click to Expand/Collapse OptionSiṅgālovādaSuttanta
Click to Expand/Collapse OptionĀṭānāṭiya-Suttanta
Click to Expand/Collapse OptionSaṅgīti-Suttanta
Click to Expand/Collapse OptionDasuttara-Suttanta
(142) (Lakkhaṇa-Suttanta.) 1. 
1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi ‘Bhikkhavo’ ti. 
‘Bhadante' ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: ‘Dvattiṃs’ imāni bhikkhave MahāPurisassa MahāPurisa-lakkhaṇāni yehi samannāgatassa MahāPurisassa dve gatiyo bhavanti anaññā. 
Sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapada-tthāvariya-ppatto satta-ratana-samannāgato. 
Tass’ imāni satta ratanāni bhavanti, seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ pariṇāyaka-ratanam eva sattamaṃ. 
{Paro-} sahassaṃ kho pan’ assa putta bhavanti sūrā vīraṅga-rūpā parasena-ppamaddanā. 
So imaṃ pathaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti Sammā-Sambuddho loke vivatta-cchaddo. 
2. ‘Katamāni ca tāni bhikkhave MahāPurisassa dvattiṃsa MahāPurisa-lakkhaṇāni yehi samannāgatassa Mahā (143) Purisassa dve gatiyo honti anaññā? 
Sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti ... pe... . 
Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti SammāSambuddho loke vivatta-cchaddo. 
‘Idha bhikkhave MahāPuriso suppatiṭṭhita-pādo hoti. 
Yam pi bhikkhave MahāPuriso suppatiṭṭhita-pādo hoti, idam pi bhikkhave MahāPurisassa MahāPurisa-lakkhaṇaṃ bhavati. 
‘Puna ca paraṃ bhikkhave MahāPurisassa {heṭṭhā} pāda-talesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāni {suvibhattantarāni}. 
Yam pi bhikkhave MahāPurisassa ... pe ... idam pi bhikkhave MahāPurisassa {MahāPurisa}-lakkhaṇaṃ bhavati. 
‘Puna ca paraṃ bhikkhave MahāPuriso āyata-paṇhī hoti ... pe ... ‘Dīgh-aṅgulī hoti ... pe ... ‘Mudu-taluṇahattha-pādo hoti ... pe ... ‘Jāla-hattha-pādo hoti ... pe ... ‘Ussaṅkha-pādo hoti ... pe ... ‘Eṇijaṅgho hoti ... pe ... ‘{Ṭhitako} va anonamanto ubhohi pāṇitalehi jannukāni parimasati parimajjati ... pe ... ‘Kosohita-vattha-guyho hoti ... pe ... ‘Suvaṇṇa-vaṇṇo hoti kañcanasannibha-ttaco ... pe ... ‘Sukhuma-cchavī hoti sukhumattā chaviyā rajojallaṃ kāye na upalippati ... pe ... (144) ‘Ekeka-lomo hoti, ekekāni lomāni loma-kūpesu jātāni ... pe ... ‘Uddhagga-lomo hoti, uddhaggāni lomāni jātāni nīlāni añjana-vaṇṇāni kuṇḍalavattāni padakkhiṇāvattaka jātāni ... pe ... ‘{Brahmujju}-gatto hoti ... pe ... ‘{Sattussado} hoti ... pe ... ‘Sīha-pubbaddha-kāyo hoti ... pe ... ‘Citantaraṃso hoti ... pe ... ‘Nigrodha-parimaṇḍalo hoti, yāvatakv assa kāyo tāvatakv assa vyāmo, yāvatakv assa vyāmo tāvatakv assa kāyo ... pe ... ‘Samavattakkhandho hoti ... pe ... ‘Rasaggas-aggī hoti ... pe ... ‘Sīha-hanu hoti ... pe ... ‘Cattārīsadanto hoti ... pe ... ‘Sama-danto hoti ... pe ... ‘Avivara-danto hoti ... pe ... ‘Susukka-dāṭho hoti ... pe ... ‘Pahūta-jivho hoti ... pe ... ‘Brahma-ssaro hoti ... pe ... ‘Karavīka-bhāṇī hoti ... pe ... ‘Abhinīlanetto hoti ... pe ... ‘Go-pakhumo hoti ... pe ... ‘Uṇṇā bhamuk-antare jātā hoti odātā mudu-tūla sannibhā. 
Yam pi bhikkhave MahāPurisassa uṇṇā bhamuk-antare jātā hoti odātā mudu-tūla-sannibhā, idam pi bhikkhave {MahāPurisassa} MahāPurisa-lakkhaṇaṃ bhavati. 
(145) ‘Puna ca paraṃ bhikkhave MahāPuriso uṇhīsa-sīso hoti. 
Yam pi bhikkhave MahāPuriso uṇhīsa-sīso hoti, idam pi bhikkhave MahāPurisassa MahāPurisa-lakkhaṇaṃ bhavati. 
3. ‘Imāni kho tāni bhikkhave dvattiṃsa MahāPurisassa MahāPurisa-lakkhaṇāni yehi samannāgatassa MahāPurisassa dve gatiyo bhavanti anaññā. 
Sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti dhammiko dhammarāja cāturanto vijitāvī janapada-tthāvariya-ppatto sattaratana-samannāgato. 
Tass’ imāni satta ratanāni bhavanti: seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ {pariṇāyaka}ratanam eva sattamaṃ. 
{Paro-}sahassaṃ kho pan’ assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā. 
So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Sace kho panāgārasmā anagāriyaṃ pabbajati, arahaṃ hoti SammāSambuddho loke vivatta-cchaddo. 
Imāni kho te bhikkhave MahāPurisassa dvattiṃsa MahāPurisa-lakkhaṇāni bāhirakā pi isayo dhārenti, no ca kho te jānanti "Imassa kammassa katattā idaṃ lakkhaṇaṃ paṭilabhatīti." 
4. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno daḷha-samādāno ahosi kusalesu dhammesu avatthitasamādāno, kāya-sucarite vacī-sucarite manosucarite, dāna-saṃvibhāge sīla-samādāne uposathūpavāse matteyyatāya petteyyatāya sāmaññatāya brāhmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu (146) dhammesu: so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. 
So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, suppatiṭṭhita-pādo hoti, samaṃ pādaṃ bhūmiyaṃ nikkhipati, samaṃ uddharati, samaṃ sabbāvantehi pāda-talehi bhūmiṃ phusati. 
5. ‘So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapada-tthāvariya-ppatto satta-ratanasamannāgato. 
Tass’ imāni satta ratanāni bhavanti, seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ pariṇāyakaratanam eva sattamaṃ. 
{Paro-}sahassaṃ kho pan’ assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā. 
So imaṃ paṭhaviṃ sāgara-pariyantaṃ akhilam animittam akaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Rājā samāno kiṃ labhati? 
Avikkhambhiyo hoti kenaci manussa-bhūtena paccatthikena pacāmittena. 
Rājā samāno idaṃ labhati. 
Sace kho panāgārasmā anāgāriyaṃ pabbajati, arahaṃ hoti Sammā-Sambuddho loke vivattacchaddo. 
Buddho samāno kiṃ labhati? 
Avikkhambhiyo hoti abbhantarehi vā bāhirakehi vā paccatthikehi vā paccāmittehi rāgena vā dosena vā mohena vā Samaṇena (147) vā Brāhmaṇena vā Devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
6. Tatth’ etaṃ vuccati: Sacce ca dhamme ca dame ca saṃyame soceyya-sīlālay-uposathesu ca, Dāne ahiṃsāya asāhase rato daḷhaṃ samādāya samattam ācari So tena kammena divaṃ samakkami, sukhañ ca khiḍḍā-ratiyo ca ānubhi. 
Tato cavitvā punar āgato idha samehi pādehi phusī {va10sundharaṃ}. 
Vyākaṃsu veyyañjanikā samāgatā: ‘Samappatiṭṭhassa na hoti khambhanā, Gihissa vā pabbajitassa vā puna taṃ lakkhaṇaṃ bhavati tadattha-jotakaṃ. 
Akkhambhiyo hoti agāram āvasaṃ parābhibhū sattubhi sattu-maddano, Manussa-bhūtena na hoti kenaci, sukhambhiyo tassa phalena kammuno. 
Sace ca pabbajjam upeti tādiso nekkhamma-chandābhirato {vicakkhaṇo}, Aggo na so gacchati jātu gabbhaṃ nar-uttamo, esa hi tassa dhammatā ti.’ 
7. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno (148) bahujana-sukhāya ahosi, ubbegaṃ uttāsaṃ bhayaṃ apanuditā dhammikañ ca rakkhāvaraṇa-guttiṃ saṃvidhātā saparivārañ ca dānaṃ adāsi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisalakkhaṇaṃ paṭilabhati. 
{Heṭṭhā} pāda-talesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni suvibhattantarāni. 
8. ‘So tena lakkhaṇena samannāgato, sace agāraṃ ajjhāvasati Rājā hoti Cakkhavatti ... pe ... Rājā samāno kiṃ labhati? 
Mahā-parivāro hoti, mahā 'ssa hoti parivāro brāhmaṇa-gahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rājā samāno idaṃ labhati. 
Sace pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti Sammā-Sambuddho loke vivatta-cchaddo. 
Buddho samāno kiṃ labhati? 
Mahā-parivāro hoti, mahā 'ssa hoti parivāro bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
9. Tatth’ etaṃ vuccati: Pure puratthā purimāsu jātisu, manussa-bhūto bahunnaṃ sukhāvaho, Ubbega-uttāra-bhayāpanūdano guttīsu rakkhāvaraṇesu ussuko. 
(149) So tena kammena divaṃ samakkami, sukhañ ca khiḍḍā-ratiyo ca ānubhi. 
Tato cavitvā punar āgato idha, cakkāni pādesu duvesu vindati, Samanta-nemīni sahassārāni ca. 
Vyākaṃsu veyyañjanikā samāgatā, Disvā kumāraṃ sata-puñña-lakkhaṇaṃ, ‘Parivāravā hessati sattu-maddano, Tathā hi cakkāni samanta-nemīni. 
Sace na pabbajam upeti tādiso, Vatteti cakkaṃ paṭhaviṃ pasāsati, tassānuyuttā idha bhavanti khattiyā, Mahā-yasaṃ samparivārayanti naṃ. 
Sace ca pabbajjam upeti tādiso Nekkhamma-chandābhirato {vicakkhaṇo} devamanussāsura-sakkarakkhasā Gandhabba-nāgā vihagā catu-ppadā, anuttaraṃ deva-manussa-pūjitaṃ Mahā-yasaṃ samparivārayanti nan ti.’ 
10. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosi, nihita-daṇḍo nihita-sattho lajjī dayāpanno sabba-pāṇabhūta-hitānukampī vihāsi, so tassa kammassa katattā upacitattā ussannattā {vipulattā} kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imāni tīni MahāPurisa (150) lakkhaṇāni paṭilabhati, āyata-paṇhī ca hoti dīgh-aṅgulī ca {Brahmujju-gatto} ca. 
11. ‘So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṃ labhati? 
Dīghāyuko hoti ciraṭṭhitiko, dīgham āyum pāleti, na sakkā hoti antarā jīvitā voropetuṃ kenaci manussa-bhūtena paccatthikena paccāmittena. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Dīghāyuko hoti ciraṭṭhitiko, dīgham āyum pāleti, na sakkā hoti antarā jīvitā voropetuṃ paccatthikehi paccāmittehi Samaṇena vā Brāhmaṇena vā Devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
12. Tatth’ etaṃ vuccati: Maraṇa-vadha-bhayattano viditvā pativirato param maraṇāy’ ahosi. 
Tena sucaritena saggam agamā, sukata-phala-vipākam anubhosi. 
Caviya punar idh’ āgato samāno, paṭilabhati idha tīṇi lakkhaṇāni, Bhavati vipula-dīgha-pāṇiko Brahmā viy’ ujju subho sujāta-gatto, Subhujo susu {susaṇṭhito} sujāto. 
Mudu-{taluṇ-aṅguliy'} assa honti dīghā, (151) Tīhi purisa-varaggalakkhaṇehi cira-yapanāya kumāram ādisanti. 
Bhavati yadi gihī ciraṃ yapeti, cirataraṃ pabbajati yadi tato hi, Yāpayati vasiddhi-bhāvanāya iti dīghāyukatāya tan nimittan ti. 
13. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno dātā ahosi paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ, so tassa kammassa katattā upacitattā ussannattā {vipulattā} kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ {uppajjati} ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, sattussado hoti. 
Satt’ ussadā honti, ubhosu hatthesu ussadā honti, ubhosu pādesu ussadā honti, ubhosu {aṃsa}kūṭesu ussadā honti, khandhe ussado hoti. 
14. ‘So tena lakkhaṇena {samannāgato} sace agāram ajjhāvasati Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṃ labhati? 
Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ. 
Buddho samāno idaṃ labhati.' 
(152) Etam atthaṃ Bhagavā avoca. 
15. Tatth’ etaṃ vuccati: Khajja-bhojjaṃ atha leyyasāyiyaṃ uttamagga-rasa-dāyako ahu. 
Tena so sucaritena kammunā Nandane ciram abhippamodati. 
Satta-v-ussade idhādhigacchati, hattha-pāda-mudutañ ca vindati. 
Āhu vyañjana-nimitta-kovidā khajja-bhojja-rasalābhitāya. 
Na taṃ gihissa pi tadattha-jotakaṃ, pabbajjam pi tad adhigacchati, Khajja-bhojja-rasa{lābhī-r-uttamaṃ} āhu sabba-gihi-bandhana-cchidan ti. 
16. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno catūhi saṅgaha-vatthūhi janaṃ saṅgahitā ahosi dānena peyya-vācena attha-cariyāya samānattatāya, so tassa kammassa katattā upacitattā ussannattā vipullattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
So tato cuto itthattaṃ āgato samāno imāni dve (153) MahāPurisa-lakkhaṇāni paṭilabhati, mudu-taluṇahatthapādo hoti jāla-hattha-pādo ca. 
17. ‘So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṃ labhati? 
Susaṅgahita-parijano hoti, susaṅgahitā 'ssa honti brāhmaṇa-gahapatikā negamajānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rāja samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Susaṅgahitaparijano hoti, susaṅgahitā 'ssa honti bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
18. Tatth’ etaṃ vuccati: Dānam pi ca attha-cariyatam pi ca piya-vadatañ ca samāna-chandatañ ca Kariya cariya susaṅgahaṃ bahunnaṃ anavamatena guṇena yāti saggaṃ. 
Caviya punar idhāgato samāno kara-caraṇa-mudutañ ca jālino ca, Atirucira-suvaggudassaneyyaṃ paṭilabhati daharo susu kumāro. 
(154) Bhavati parijanassa vo vidheyyo, mahimaṃ āvasiko susaṅgahito, Piya-vadu hita-sukhataṃ jigiṃsamāno abhirucitāni guṇāni ācarati. 
Yadi ca jahati sabba-kāma-guṇabhogaṃ kathayati dhammakathaṃ Jino janassa, Vacana-ppaṭikarassābhippasannā sutvā dhammānudhammaṃ ācarantīti. 
19. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno bahuno janassa atthūpasaṃhitaṃ dhammūpasaṃhitaṃ vācaṃ bhāsitā ahosi, bahujanaṃ nidaṃseti, pāṇīnaṃ hita-sukhāvaho ahu dhamma-yāgī, so tassa kammassa {katattā} upacitattā ... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, ussaṅkha-pādo ca hoti uddhagga-lomo ca. 
20. ‘So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṃ labhati? 
Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca kāma-bhogīnaṃ. 
Rājā samāno idaṃ labhati ... pe ... Buddho samano kiṃ labhati? 
Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabba-sattānaṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
21. Tatth’ etaṃ vuccati: (155) Attha-dhamma-sahitaṃ pure giraṃ erayaṃ bahujanaṃ nidaṃsayi Pāṇīnaṃ hita-sukhāvaho ahu dhamma-yāgam assaji amaccharī. 
Tena so sucaritena kammunā sugatiṃ vajati tattha modati, Lakkhaṇāni ca dve idh’ āgato uttama-sukhāni saṃvindati. 
Ubbham uppatita-loma-vāsaso pāda-gaṇṭhir-ahu sādhu saṇṭhitā, Maṃsa-lohitācitā tacotatā upari ca pana {sobhanā} ahu. 
Geham āvasati ce tathā-vidho aggataṃ vajati kāma-bhogīnaṃ. 
Tena uttaritaro na vijjati, Jambudīpaṃ abhibhuyya irīyati. 
(156) Pabbajam pi ca anoma-nikkamo aggataṃ vajati sabba-pāṇinaṃ. 
Tena uttaritaro na vijjati, sabbaṃ lokaṃ abhibhuyya viharatīti. 
22. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno sakkaccaṃ vācetā ahosi sippaṃ vā vijjaṃ vā caraṇaṃ vā kammaṃ vā, "Kinti me khippaṃ ājāneyyuṃ, khippaṃ vijāneyyuṃ, khippaṃ sampaṭipajjeyyuṃ, na ciraṃ kilisseyyun ti," so tassa kammassa katattā upacitattā ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, eṇi-jaṅgho hoti. 
23. ‘So tena lakkhaṇena samannāgato, sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Yāni etāni rājārahāni rāj-aṅgāni rājūpabhogāni rājānucchavikāni, tāni khippaṃ paṭilabhati. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Yāni tāni samaṇārahāni samaṇaṅgāni samaṇūpabhogāni samaṇānucchavikāni, tāni khippaṃ paṭilabhati. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
24. Tatth’ etaṃ vuccati: Sippesu vijjā-caraṇesu kammasu ‘Kathaṃ vijāneyya lahūti?' icchati, (157) Yatūpaghātāya na hoti kassaci vāceti khippaṃ, na ciraṃ kilissati. 
Taṃ kammaṃ katvā kusalaṃ sukhudrayaṃ jaṅghā manuññā labhate susaṇṭhitā, Vaṭṭā sujātā anupubbam uggatā uddhagga-lomā sukhuma-ttac’ otthatā. 
Eṇeyya-jaṅgho ti tam āhu puggalaṃ, sampattiyā khippam idh’ āhu lakkhaṇaṃ, Ekeka-lomāni yadābhikaṅkhati, apabbajaṃ khippam idhādhigacchati. 
Sace ca pabbajjam upeti tādiso nekkhamma-chandābhirato vicakkhaṇo, Anucchavikassa yadānulomikaṃ taṃ vindati khippam anoma-nikkamo ti. 
25. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno Samaṇaṃ vā Brāhmaṇaṃ vā upasaṃkamitvā paripucchitā ahosi: "Kiṃ bhante kusalaṃ, kiṃ akusalaṃ? 
Kiṃ sāvajjaṃ, kiṃ anavajjaṃ? 
Kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ? 
Kim me kayiramānaṃ dīgha-rattaṃ ahitāya dukkhāya assa? 
Kiṃ vā pana me kayiramānaṃ dīgha-rattaṃ hitāya sukhāya assāti?", so tassa kammassa katattā upacitattā ... pe ... So tato cuto itthattaṃ āgato samāno idaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, (158) sukhuma-cchavī hoti, sukhumattā chaviyā rajojallaṃ kāye na upalippati. 
26. ‘So tena {lakkhaṇena} samannāgato, sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṃ labhati? 
Mahā-pañño hoti, nāssa hoti koci paññāya sadiso vā visiṭṭho vā kāma-bhogīnaṃ. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Mahā-pañño hoti puthu-pañño hāsupañño javana-pañño tikkha-pañño nibbedhika-pañño, nāssa hoti koci paññāya sadiso vā visiṭṭho vā sabba-sattānaṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
27. Tatth’ {etaṃ} vuccati: Pure puratthā purimāsu jātisu aññātu-{kāmo} paripucchitā ahu, Sussūsitā pabbajitaṃ upāsitā atthantaro atthakathaṃ nisāmayi. 
Paññā-paṭilābha-katena kammunā manussa-bhūto sukhuma-cchavī ahu. 
Vyākaṃsu uppāda-nimitta-kovidā, ‘Sukhumāni atthāni avecca dakkhati. 
Sace na pabbajjam upeti tādiso, vatteti cakkaṃ paṭhaviṃ pasāsati, Atthānusiṭṭhīsu pariggahesu ca na tena seyyo sadiso va vijjati. 
(159) Sace pabbajjam upeti tādiso nekkhamma-chandābhirato vicakkhaṇo, Paññā-visiṭṭhaṃ labhate anuttaraṃ pappoti bodhim vara-bhūri-medhaso ti.’ 
28. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno akkodhano ahosi anupāyāsa-bahulo, bahum pi vutto samāno nābhisajji na kuppi na vyāpajji na patiṭṭhayi, na kopañ ca dosañ ca appaccayañ ca pātvākāsi, dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ khoma-sukhumānaṃ kappāsika-sukhumānaṃ koseyyasukhumānaṃ kambala-sukhumānaṃ, so tassa kammassa ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, suvaṇṇa-vaṇṇo hoti kañcanasannibhattaco hoti. 
29. ‘So tena lakkhaṇena samannāgato, sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ khoma-sukhumānaṃ kappāsika-sukhumānaṃ koseyya-sukhumānaṃ kambala-{sukhumānaṃ}. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ khoma-sukhumānam kappāsikasukhumānaṃ koseyya-sukhumānaṃ kambala-sukhumānaṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
30. Tatth’ etaṃ vuccati: Akkodhañ ca adhiṭṭhahi adāsi ca dānaṃ vatthāni ca sukhumāni succhavīni. 
(160) Purimatarabhave ṭhito abhivissajji mahim iva suro abhivassaṃ. 
Taṃ katvāna ito cuto dibbaṃ upapajja sukataphala-vipākam, Anubhotvā kanaka-tanu-sannibho idha bhavati sura-varataror-iva indo. 
Geham āvasati naro apabbajja micchaṃ mahatimahiṃ anusāsati, Pasayha abhivasana-varataraṃ paṭilabhati vipulaṃ sukhumañ ca succhaviñ ca. 
Lābhī acchādana-vattha-mokkha-pāpuraṇānaṃ bhavati yadi anagāriyatam upeti, Sahī purima-kata-phalaṃ anubhavati, na bhavati katassa panāso ti. 
31. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno cira-ppanaṭṭhe sucira-ppavāsino ñātimitte suhajje sakhino samānetā ahosi, mātaram pi puttena samānetā ahosi, puttam pi mātarā samānetā ahosi, pitaram (161) pi puttena samānetā ahosi, puttam {pi} pitarā samānetā ahosi, bhātaram pi bhātarā samānetā ahosi, bhātaram pi bhaginiyā samānetā ahosi, bhaginim pi bhātarā samānetā ahosi, samaggiṃ katvā ca abbhanumoditā ahosi, so tassa kammassa katattā ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, kosohita-vattha-guyho hoti. 
32. ‘So tena lakkhaṇena samannāgato sace agāram ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Pahūta-putto hoti, {paro-}sahassaṃ kho pan’ assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Pahūta-putto hoti, aneka-sahassaṃ kho pan' assa puttā bhavanti, sūrā vīr-aṅga-rūpā parasena-ppamaddanā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
33. Tatth’ etaṃ vuccati: ‘Pure puratthā purimāsu jātisu cira-ppanaṭṭhe sucira-ppavāsino Ñātisuhajje sakhino samānayi, samaggikatvā c’ anumoditā ahu. 
So tena kammena divaṃ samakkami, sukhañ ca khiḍḍā-ratiyo ca ānubhi. 
Tato cavitvā puna-r-āgato idha kosohitam vindati vattha-chādiyaṃ. 
(162) Pahūtaputto bhavati tathā-vidho, {paro-}sahassassa bhavanti atujā, Sūrā ca vīrā ca amitta-tāpanā gihissa pītijananā piyaṃ vadā. 
Bahuttarā pabbajitassa iriyato puttā bhavanti vacanānucārino, Gihissa vā pabbajitassa vā puna, taṃ lakkhaṇaṃ bhavati tadattha-jotakan ti. 
Paṭhamaka-{Bhāṇavāraṃ}. 
2. 
1. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno mahājana-saṅgahaṃ samekkhamāno saṃjānāti, sāmaṃ jānāti, purisam jānāti, purisa-visesaṃ jānāti: " Ayam idam arahati, ayam idam arahatīti," tattha tattha purisa-visesakaro ahosi, so tassa kammassa katattā ... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, nigrodhaparimaṇḍalo ca hoti ṭhitako ca anonamanto ubhohi pāṇitalehi jannukāni parimasati parimajjati. 
2. ‘So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṃ (163) labhati? 
Aḍḍho hoti mahaddhano mahā-bhogo pahūta jātarūpa-rajato pahūtavittupakaraṇo pahūta-dhanadhañño paripuṇṇako sakoṭṭhāgāro. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Aḍḍho hoti mahaddhano mahā-bhogo. 
Tass’ imāni dhanāni honti, seyyathīdaṃ saddhā-dhanaṃ sīla-dhanaṃ hiridhanaṃ ottappa-dhanaṃ suta-dhanaṃ cāga-dhanaṃ paññā-dhanaṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
3. Tatth’ etaṃ vuccati: Tulaya paviceyya cintayitvā mahājana-saṅgahataṃ samekkhamāno, ‘Ayam idam arahatīti' tattha tattha purisa-visesakaro pure ahosi. 
Sa hi ca pana ṭhito anonamanto phusati karehi ubhohi jannukāni, Mahiruhaparimaṇḍalo ahosi sucarita-kamma-vipāka-sesakena. 
Bahu-vividha-nimitta-lakkhaṇaññū abhinipuṇā manujā vyākariṃsu: ‘Bahu-vividha-gihīnaṃ ārahāni paṭilabhati daharo susu kumāro, (164) Idha mahi-patissa kāma-bhogā gihī patirūpakā bahū bhavanti, Yadi ca jahati sabbaṃ kāma-bhogaṃ, labhati anuttaram uttamaṃ dhanaggan ti.’ 
4. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno bahuno janassa attha-kāmo ahosi hita-kāmo phāsu-kāmo yogakkhema-kāmo -- "kinti 'me saddhāya vaḍḍheyyuṃ, sīlena vaḍḍheyyum, sutena vaḍḍheyyuṃ, cāgena vaḍḍheyyuṃ, dhammena vaḍḍheyyuṃ, paññāya vaḍḍheyyuṃ, dhana-dhaññena vaḍḍheyyuṃ, khetta-vatthunā vaḍḍheyyuṃ, dipadacatuppadehi vaḍḍheyyuṃ, putta-dārehi vaḍḍheyyuṃ, {dāsa-kammakara}-porisehi vaḍḍheyyuṃ, ñātīhi vaḍḍheyyuṃ, mittehi vaḍḍheyyuṃ, bandhavehi vaḍḍheyyun ti," -- so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imāni tīṇi MahāPurisa-lakkhaṇāni paṭilabhati, sīha-pubbaddhakāyo ca hoti citantaraṃso ca samavattakkhando ca. 
5. ‘So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
(165) Aparihāna-dhammo hoti, na parihāyati dhana-dhaññena khetta-vatthunā dipada-catuppadehi putta-dārehi dāsakammakara-porisehi ñātimittehi bandhavehi, na parihāyati sabba-sampattiyā. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Aparihāna-dhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāya, na parihāyati sabba-sampattiyā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
6. Tatth’ etaṃ vuccati: Saddhāya sīlena sutena buddhiyā cāgena dhammena bahūhi sādhūhi, Dhanena dhaññena ca khetta-vatthunā puttehi dārehi catuppadehi ca, Ñātīhi mittehi ca bandhavehi balena vaṇṇena sukhena cūbhayaṃ, ‘Kathaṃ na hāyeyyuṃ pare ti' icchati attha-{ssamiddhī} ca panābhikaṅkhati. 
Sasīhapubbaddha-susaṇṭhito ahu samavatta-kkhandho ca cit-antaraṃso, Pubbe suciṇṇena katena kammunā ahāniyā pubba-nimittamassataṃ. 
Gihī pi dhaññena dhanena vaḍḍhati puttehi dārehi catuppadehi ca, Akiñcano pabbajito p' anuttaraṃ pappoti bodhiṃ asahānadhammatan ti. 
(166) 7. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe-manussa-bhūto samāno, sattānaṃ aviheṭhakajātiko ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisalakkhaṇaṃ paṭilabhati, rasaggas-aggī hoti, uddhaggassa rasa-haraṇiyo gīvāya jātā honti samabhivāhiniyo. 
8. ‘So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Appābādho hoti appātaṅko sama-vepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Appābādho hoti appātaṅko sama-vepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhāna-kkhamāya. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
9. Tatth’ etaṃ vuccati: Na pāṇinā na ca pana daṇḍa-leḍḍunā satthena vā maraṇavadhena vā puna, Ubbādhanāya paritajjanāya vā na heṭhayī jantum aheṭhako ahu. 
Ten’ eva so sugatim upecca modati sukha-pphalaṃ kariya sukhāni vindati, (167) Sampajjasā rasa-haraṇī susaṇṭhitā idh’ āgato labhati rasaggas-aggitaṃ. 
Ten’ āhu naṃ abhinipuṇā vicakkhaṇā: ‘Ayan naro sukhabahulo bhavissati, Gihissa vā pabbajitassa vā puna taṃ lakkhaṇaṃ bhavati tadatthajotakan ti.’ 
10. ‘Yam pi bhikkhave Tathāgato ... pe ... pubbe manussa-bhūto samāno na visaṭam na ca visācitaṃ na pana viceyyapekkhitā uju tathā pasaṭam udu-mano piya-cakkhunā bahujanaṃ udikkhitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, abhinīlanetto ca hoti go-pakhumo ca. 
11. ‘So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Piya-dassano hoti bahuno janassa, piyo hoti manāpo brāhmaṇa-gahapatikānaṃ negama-jānapadānaṃ (168) gaṇaka-mahāmattānaṃ anīkaṭṭhadovārikānaṃ amaccānaṃ pārisajjānaṃ rājūnaṃ bhogiyānaṃ kumārānaṃ. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Piya-dassano hoti bahuno janassa, piyo hoti manāpo bhikkhūnaṃ bhikkhunīnaṃ upāsakanaṃ upāsikānaṃ devānaṃ manussānaṃ asurānaṃ nāgānaṃ gandhabbānaṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
12. Tatth’ etaṃ vuccati: Na ca visaṭaṃ na ca visācitaṃ na ca pana viceyya-pekkhitā Uju tathā pasaṭam udu-mano piya-cakkhunā bahujanaṃ udikkhitā. 
Sugatisu so phala-vipākaṃ anubhavati tattha modati, Idha ca pana bhavati go-pakhumo abhinīlanetta-nayano sudassano. 
Abhiyogino ca nipuṇā bahū pana nimitta-kovidā Sukhumanayana-kusalā manujā ‘piya-dassano’ ti abhiniddisanti {naṃ}. 
Piya-dassano gihī pi santo bhavati bahunnaṃ piyāyito, (169) Yadi ca na bhavati gihī Samaṇo hoti piyo bahunnaṃ soka-nāsano ti.’ 
13. ‘Yam pi bhikkhave Tathāgato ... pe ... pubbe manussa-bhūto samāno bahujana-pubbaṅgamo ahosi kusalesu dhammesu bahujanapāmokkho kāya-sucarite vacīsucarite mano-sucarite dāna-saṃvibhāge sīla-samādāne uposathūpavāse metteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule-jeṭṭhāpacāyitāya aññatar-aññataresu adhikusalesu dhammesu, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cute itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, uṇhīsa{-sīso} hoti. 
14. ‘So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labbhati? 
Mahā 'ssa jano anvāyiko hoti, brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Mahā 'ssa jano anvāyiko hoti {bhikkhū} bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
15. Tatth’ etaṃ vuccati: Pubbaṅgamo sucaritesu ahu dhammesu dhammacariyābhirato, Anvāyiko bahujanassa ahu, saggesu vedayittha puñña-phalaṃ. 
(170) Veditvā so sucaritassa phalaṃ uṇhīsa-sīsattaṃ idh’ ajjhagamā, Vyākaṃsu vyañjana-nimitta-dharā, ‘Pubbaṅgamo bahunnaṃ hessatāyaṃ. 
Paṭibhogiyāni manujesu idha pubbe va tassa abhiharanti tadā. 
Yadi khattiyo bhavati bhūmi-pati paṭihārakaṃ bahujane labhati. 
Atha ce pi pabbajati so manujo dhammesu hoti paguṇo visavī. 
Tassānusāsanī guṇābhirato anvāyiko bahujano bhavatīti.’ 
16. ‘Yam pi bhikkhave Tathāgato ... pe ... pubbe manussa-bhūto samāno musā-vādaṃ pahāya musā-vādā paṭivirato ahosi sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa, so tassa kammassa katattā upacitattā ussannattā vipulattā ... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, ekeka-lomo ca hoti uṇṇā ca bhamuk-antare jātā hoti odātā mudutūla-sannibhā. 
17. ‘So tehi lakkhaṇehi samannāgato sace āgāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Mahā 'ssa jano upavattati brāhmaṇa-gahapatikā negama (171) jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Mahā 'ssa jano upavattati bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
18. Tatth’ etaṃ vuccati: ‘{Sacca-ppaṭiñño} purimāsu jātisu advejjhavāco alikaṃ vivajjayi, Na so visaṃvādayitā pi kassaci bhūtena tacchena tathena tosayi. 
Setā susukkā mudutūlasannibhā uṇṇā sujātā bhamuk-antare ahu, Na loma-kūpesu duve ajāyisuṃ, ekeka-lomūpacit-aṅgavā ahu. 
Taṃ lakkhaṇaññū bahavo samāgatā vyākaṃsu uppāda-nimitta-kovidā: ‘Uṇṇā ca lomā ca yatha susaṇṭhitā upavattati edisakaṃ bahujjano. 
Gihim pi santaṃ upavattati jano bahu puratthā pakatena kammunā, Akiñcanaṃ pabbajitaṃ anuttaraṃ Buddham pi santaṃ upavattati jano ti.’ 
19. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ ... pe ... pubbe manussa-bhūto samāno {pisuṇā}-vācam pahāya {pisuṇāya} vācāya paṭivirato ahosi, ito sutvā na amutra akkhātā imesam bhedāya, amutra vā sutvā na-y-imesaṃ akkhātā amūsam bhedāya, iti bhinnānaṃ vā sandhātā (172) sahitānaṃ vā anuppādātā samaggārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācam bhāsitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, cattārīsadanto hoti avivaradanto ca. 
20. ‘So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Abhejja-pariso hoti abhejjā 'ssa honti brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rājā samāno idaṃ labhati ... pe ... Buddho {samāno} kiṃ labhati? 
Abhejja-pariso hoti abhejjā 'ssa honti {bhikkhū} bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etaṃ atthaṃ Bhagavā avoca. 
21. Tatth’ etaṃ vuccati: Vebhūtiyaṃ sahitabheda-kāriṃ bheda-ppavaḍḍhana-vivāda-kāriṃ Kalaha-pavaḍḍhana-akicca-kāriṃ sahitānaṃ bheda-jananiṃ n’ {abhaṇī}. 
Avivāda-vaḍḍhanakāriṃ ciraṃ bhinnānusandhijananiṃ {abhaṇi}, (173) Kalahaṃ janassa panudi samaṅgī sahitehi nandati modati ca. 
Sugatīsu so phala-vipākaṃ anubhavati tattha modati, Dantā idha honti avivarā sahitā caturo dasa 'ssa mukhajā susaṇṭhitā. 
Yadi khattiyo bhavati bhūmi-pati, aviheṭhiyā 'ssa parisā bhavanti, Samaṇo ca hoti virajo vimalo, parisā 'ssa hoti anugatā acalā ti.’ 
22. ‘Yam pi bhikkhave ... pe ... pubbe manussabhūto samāno pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosi, yā sā vācā nelā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahujana-kantā bahujana-manāpā, tathā-rūpaṃ vācaṃ bhasitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-{lakkhaṇāni} paṭilabhati, pahūta jivho ca hoti brahmassaro ca karavīka{bhāṇī}. 
23. ‘So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Ādeyya-vāco hoti, ādiyanti 'ssa vacanaṃ brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
(174) Ādeyya-vāco hoti, ādiyanti 'ssa vacanaṃ bhikkhū bhikkhuniyo upāsakā {upāsikāyo} devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
24. Tatth’ etaṃ vuccati: Akkosa-bhaṇḍana-vihesa-kāriṃ ubbāyikaṃ bahujana-pamaddanam, Abāḷhaṃ giraṃ so na 'bhaṇi pharusaṃ, madhuraṃ bhaṇi susaṃhitaṃ sakhilaṃ. 
Manaso piyā hadayaṃ-gāminiyo vācā. 
So erayati kaṇṇa-sukhā, Vācā suciṇṇaphalam ānubhavi, saggesu vedayatha puñña-phalaṃ. 
Veditvā so sucaritassa phalaṃ brahma-ssarattam idha-m-ajjhagamā, Jivhā 'ssa hoti vipulā thūlā, ādeyya-vākya-vacano bhavati. 
Gihino pi ijjhati yathā {bhaṇato}, atha ce pi pabbajati so manujo, (175) Ādiyanti 'ssa vacanaṃ janatā bahuno bahuṃ bhaṇitaṃ bhaṇato ti. 
25. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosi, kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṃ vācaṃ bhāsitā ahosi kālena sāpadesaṃ pariyantavatiṃ attha-saṃhitaṃ, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, sīha-hanu hoti. 
26. ‘So tena {lakkhaṇena} samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Appadhaṃsiko hoti kenaci manussa-bhūtena paccattatthikena paccāmittena. 
{Rājā} samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Appadhaṃsiko hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā Samaṇena vā Brāhmaṇena vā Devena vā Mārena vā {Brahmunā} vā kenaci vā lokasmiṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
27. Tatth’ etaṃ vuccati: Na samphappalāpaṃ na muddhataṃ avikiṇṇavacana-vyappatho va ahosi, Ahitam pi ca apanudi hitam pi ca bahujana-sukhañ ca {abhaṇi}. 
(176) Taṃ katvāna ito cuto dibbaṃ upapajji, sukata-phala-vipākam anubhosi, Caviya punar idh’ āgato samano dvidugamavaratara-hanuttam alattha. 
Rājā hoti suduppadhaṃsiyo manuj-indo manujānādhipati mahānubhāvo, Tidiva-pura-vara-samo bhavati sura-varataro-r-iva indo. 
Gandhabbāsura-sakkarakkhasehi surehi na hi bhavati suppadhaṃsiyo. 
Tathatto yadi bhavati gihī tathā-vidho idha disā ca paṭidisā ca vidisā cāti.’ 
28. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno micchājīvam pahāya sammā-ājīvena jīvikaṃ kappesi tulākūṭa-kaṃsakūṭa-mānakūṭa-ukkoṭana-vañcana-nikati-sāciyogā chedana-vadha-bandhana-viparāmosaālopa-sāhasākārā paṭivirato ahosi, so tassa kam (177) massa katattā upacitattā ... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, sama-danto ca hoti susukka-dāṭho ca. 
29. ‘So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapada-tthāvariya-ppatto satta-ratanasamannāgato. 
Tass’ imāni satta ratanāni bhavanti, seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ {maṇi}-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ pariṇāyakaratanam eva sattamaṃ. 
{Paro-}sahassaṃ kho pan’ assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā. 
So imaṃ paṭhaviṃ sāgara-pariyantaṃ akhilam animittam akaṇṭakam iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Rājā samāno kiṃ labhati? 
Suci-parivāro hoti, suci 'ssa honti parivārā brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rājā samāno idaṃ labhati. 
30. ‘Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti Sammā-Sambuddho loke vivatta-cchaddo. 
Buddho samāno kiṃ labhati? 
Suci-parivāro hoti, suci 'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
31. Tatth’ etaṃ vuccati: Micchājīvañ ca avassaji samena vuttiṃ sucinā so janayittha dhammikena, (178) Ahitam pi ca apanudi hitam pi ca bahujana-sukhañ ca ācari. 
Sagge vedayati naro sukha-pphalāni karitvā nipuṇehi viduhi samabhiVaṇṇitāni tidiva-pura-vara-samo abhiramati rati-khiḍḍāsamaṅgī. 
Laddhā mānusakaṃ bhavaṃ tato caviya na sukata-phala-vipākasesakena, Paṭilabhati lapanajaṃ samam api suvisuddhaṃ suvisukkaṃ. 
Taṃ veyyañjanikā samāgatā bahavo vyākaṃsu {nipuṇa}-sammatā manuj-indā: ‘Suci-jana-parivāra-gano bhavati dijāsama-sukka-suci-sobhanadanto. 
Rañño hoti bahujano suci-parivāro mahatimahiṃ anusāsato. 
(179) Pasayha na ca janapada-tudanaṃ hitam pi ca bahujana-sukhaṃ caranti. 
Atha ce pabbajati bhavati vipāpo samaṇo samita-rajo vivatta-cchaddo, Vigata-daratha-kilamatho imam pi ca param pi ca passati lokaṃ. 
Tass’ ovāda-karā bahu-gihī ca pabbajitā ca asuciṃ vigarahitaṃ dhunanti pāpaṃ. 
Sa hi suciparivuto bhavati, malakhila-kali-kilese 'panudetīti.' 
Lakkhaṇa-Suttantaṃ Niṭṭhitaṃ.