You are here: BP HOME > PT > Dīghanikāya III > fulltext
Dīghanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPāṭika Suttanta
Click to Expand/Collapse OptionUdumbarika-Sīhanāda-Suttanta
Click to Expand/Collapse OptionCakkavatti-Sīhanāda-Suttanta
Click to Expand/Collapse OptionAggañña-Suttanta
Click to Expand/Collapse OptionSampasādanīya Suttanta
Click to Expand/Collapse OptionPāsādika-Suttanta
Click to Expand/Collapse OptionLakkhaṇa-Suttanta
Click to Expand/Collapse OptionSiṅgālovādaSuttanta
Click to Expand/Collapse OptionĀṭānāṭiya-Suttanta
Click to Expand/Collapse OptionSaṅgīti-Suttanta
Click to Expand/Collapse OptionDasuttara-Suttanta
(207) (Saṅgīti-Suttanta.) 1. 
1. Ekaṃ samayaṃ Bhagavā Mallesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Pāvā nāma Mallānaṃ nagaraṃ tad avasari. 
Tatra sudaṃ Bhagavā Pāvāyaṃ viharati Cundassa kammāra-puttassa amba-vane. 
2. Tena kho pana samayena Pāveyyakānaṃ Mallānaṃ Ubbhaṭakaṃ nāma navaṃ {santhāgāraṃ} acira-kāritaṃ hoti anajjhāvutthaṃ Samaṇena vā Brāhmaṇena vā kenaci vā manussa-bhūtena. 
Assosuṃ kho Pāveyyakā Mallā -- ‘Bhagavā kira Mallesu cārikaṃ caramāno mahatā bhikkhusaghena saddhiṃ pañca-mattehi bhikkhu-satehi Pāvaṃ anuppatto Pāvāyaṃ viharati Cundassa kammāra-puttassa amba-vane ti.’ 
Atha kho Pāveyyakā Mallā yena Bhagavā ten’ {upasaṃkamiṃsu}, {upasaṃkamitvā} Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Pāveyyakā Mallā Bhagavantaṃ etad avocuṃ: ‘Idha bhante Pāveyyakānaṃ Mallānaṃ {Ubbhaṭakaṃ} nāma navaṃ santhāgāraṃ acira-kāritaṃ anajjhāvutthaṃ Samaṇena vā Brāhmaṇena vā kenaci vā manussa-bhūtena. 
(208) Taṃ bhante Bhagavā paṭhamaṃ paribhuñjatu, Bhagavatā paṭhamaṃ paribhuttaṃ pacchā Pāveyyakānaṃ Mallānaṃ dīgha-rattaṃ hitāya sukhāyāti.’ 
Adhivāsesi Bhagavā tuṇhī-bhāvena. 
3. Atha kho Pāveyyakā Mallā Bhagavato adhivāsanaṃ viditvā, uṭṭhāy’ āsanā Bhagavataṃ abhivādetvā, padakkhiṇaṃ katvā yena santhāgāraṃ ten’ upasaṃkamiṃsu, upasaṃkamitvā sabba-santhariṃ santhāgāraṃ santharāpetvā, āsanāni paññāpetvā, udaka-maṇikaṃ patiṭṭhāpetvā, telappadīpaṃ āropetvā, yena Bhagavā ten’ upasaṃkamiṃsu. 
Upasaṃkamitvā Bhagavataṃ abhivādetvā, ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhita kho Pāveyyakā Mallā Bhagavantaṃ etad avocuṃ: ‘Sabba-santhāriṃ santhataṃ bhante santhāgāraṃ. 
āsanāni paññattāni, udaka-maṇiko patiṭṭhāpito, telappadīpo āropito, yassa dāni bhante Bhagavā kālaṃ maññatīti.’ 
4. Atha kho Bhagavā nivāsetvā patta-cīvaram ādāya saddhiṃ bhikkhu-saṃghena yena santhāgāraṃ ten’ upasaṃkami. 
Upasaṃkamitvā pāde pakkhāletvā, santhāgāraṃ pavisitvā majjhima-tthambhaṃ nissāya puratthābhimukho nisīdi. 
Bhikkhu-saṃgho pi pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthā (209) bhimukho nisīdi Bhagavantaṃ yeva purakkhatvā. 
Pāveyyakā pi kho Mallā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchābhimukhā nisīdiṃsu Bhagavataṃ yeva purakkhatvā. 
Atha kho Bhagavā Pāveyyake Malle bahud eva rattiṃ dhammiyā kathāya sandassetvā samādepetvā samuttejetvā sampahaṃsetvā uyyojesi: ‘Abhikkantā kho Vāseṭṭhā ratti, yassa dāni tumhe kālaṃ maññathāti.’ 
‘Evam bhante ti’ kho Pāveyyakā Mallā Bhagavato paṭissutvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. 
5. Atha kho Bhagavā acira-pakkantesu Mallesu tuṇhībhūtaṃ tuṇhī-bhūtaṃ bhikkhu-saṃghaṃ anuviloketvā āyasmantaṃ Sāriputtaṃ āmantesi: ‘Vigata-thīna-middho kho Sāriputta bhikkhu-saṃgho, paṭibhātu taṃ Sāriputta bhikkhūnaṃ dhammi-kathā. 
Piṭṭhi me āgilāyati, tam ahaṃ āyamissāmīti.’ 
‘Evam bhante ti’ kho āyasmā Sāriputto Bhagavato paccassosi. 
Atha kho Bhagavā catugguṇaṃ saṃghāṭiṃ paññāpetvā dakkhiṇena passena sīha-seyyaṃ kappesi, pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ manasi-karitvā. 
6. Tena kho pana samayena Nigaṇṭho Nātha-putto (210) Pāvāyaṃ adhunā kālakato hoti. 
Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukha-sattīhi vitudantā virahanti -- ‘Na tvaṃ imaṃ dhamma-vinayaṃ ājānāsi! 4Ahaṃ imaṃ dhamma-vina-vinayaṃ ājānāmi! kiṃ tvaṃ imaṃ dhamma-vinayaṃ ājānissasi? 
Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno, sahitam me asahitan te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, {aviciṇṇan} te viparāvattaṃ, āropito te vādo, niggahīto 'si cara, vāda-ppamokkhāya nibbeṭhehi vā sace pahosīti.’ 
Vadho yeva kho maññe Nigaṇṭhesu Nātha-puttiyesy vattati. 
Ye pi te nigaṇṭhassa Nāthaputtassa sāvakā gihī odāta-vasanā, te pi Nigaṇṭhesu Nātha-puttiyesu nibbiṇṇarūpā paṭivāna-rūpā, yathā taṃ durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṃvattanike asammāsambuddha-ppavedite bhinna-thūpe appaṭisaraṇe. 
7. Atha kho āyasmā Sāriputto bhikkhū āmantesi: Nigaṇṭho āvuso Nātha-putto Pāvāyaṃ adhunā {kālakato.} Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā ... pe ... bhinna-thūpe appaṭisaraṇe. 
Evaṃ h’ etaṃ āvuso durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṃvattanike asammāsambuddha-ppavedite. 
(211) Ayaṃ kho pan’ āvuso asmākaṃ Bhagavatā dhammo svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito. 
Tattha sabbeh’ eva saṃgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
Katamo c’ āvuso asmākaṃ Bhagavatā dhammo svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, yattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ? 
Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena eko dhammo sammad-akkhāto. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
8. Katamo eko dhammo? 
Sabbe sattā āhāra-ṭṭhitikā, sabbe sattā saṃkhāraṭṭhitikā. 
Ayaṃ kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena eko dhammo sammadakkhāto. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na viva (212) ditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
9. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dve dhammā sammadakkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame dve? 
(i) Nāmañ ca rūpañ ca. 
(ii) Avijjā ca bhava-taṇhā ca. 
(iii) Bhava-diṭṭhi ca vibhava-diṭṭhi ca. 
(iv) Ahirikañ ca anottappañ ca. 
(v) Hiri ca ottappañ ca. 
(vi) Dovacassatā ca pāpa-mittatā ca. 
(vii) Sovacassatā ca kalyāṇa-mittatā ca. 
(viii) Āpatti-kusalatā ca āpatti-vuṭṭhāna-kusalatā ca. 
(ix) Samāpatti-kusalatā ca samāpatti-vuṭṭhāna-kusalatā ca. 
(x) Dhātu-kusalatā ca manasikāra-kusalatā ca. 
(xi) Āyatana-kusalatā ca paṭiccasamuppāda-kusalatā ca. 
(xii) Ṭhāna-kusalatā ca aṭṭhāna-kusalatā ca. 
(213) (xiii) Ajjavañ ca lajjavañ ca. 
(xiv) Khanti ca soraccañ ca. 
(xv) Sākhalyañ ca paṭisanthāro ca. 
(xvi) Avihiṃsā ca soceyyañ ca. 
(xvii) Muṭṭhasaccañ ca asampajaññañ ca. 
(xviii) Sati ca sampajaññañ ca. 
(xix) Indriyesu agutta-dvāratā ca bhojane amattaññutā ca. 
(xx) Indriyesu gutta-dvāratā ca bhojane mattaññutā ca. 
(xxi) Paṭisaṃkhāna-balañ ca bhāvanā-balañ ca. 
(xxii) Sati-balañ ca samādhi-balañ ca. 
(xxiii) Samatho ca vipassanā ca. 
(xxiv) Samatha-nimittañ ca paggahanimittañ ca. 
(xxv) Paggaho ca avikkhepo ca. 
(xxvi) Sīla-sampadā ca diṭṭhi-sampadā ca. 
(xxvii) Sīla-vipatti ca diṭṭhi-vipatti ca. 
(214) (xxviii) Sīla-visuddhi ca diṭṭhi-visuddhi ca. 
(xxix) Diṭṭhi-visuddhi kho pana yathā diṭṭhissa ca padhānaṃ. 
(xxx) Saṃvego ca saṃvejaniyesu ṭhānesu saṃviggassa ca yoniso padhānaṃ. 
(xxxi) {Asantuṭṭhitā} ca kusalesu dhammesu appaṭivānitā ca padhānasmiṃ. 
(xxxii) Vijjā ca vimutti ca. 
(xxxiii) Khaye ñāṇaṃ anuppāde ñāṇaṃ. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dve dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... sukhāya deva-manussānaṃ. 
10. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena tayo dhammā sammadakkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame tayo? 
(i) Tīṇi akusala-mūlāni. 
Lobho akusala-mūlaṃ, doso akusala-mūlaṃ, moho akusala-mūlaṃ. 
(ii) Tīṇi kusala-mūlāni. 
Alobho kusala-mūlaṃ, adoso kusala-mūlaṃ, amoho kusala-mūlaṃ. 
(iii) Tīṇi duccaritāni. 
Kāya-duccaritaṃ, vacī-duccaritaṃ, mano-duccaritaṃ. 
(215) (iv) Tīṇi sucaritāni. 
Kāya-sucaritaṃ, vacī-sucaritaṃ, mano-sucaritaṃ. 
(v) Tayo akusala-vitakkā. 
Kāma-vitakko, vyāpāda vitakko, vihiṃsā-vitakko. 
(vi) Tayo kusala-vitakkā. 
Nekkhamma-vitakko, avyāpāda-vitakko, avihiṃsā-vitakko. 
(vii) Tayo akusala-saṃkappā. 
Kāma-saṃkappo, vyāpāda-saṃkappo, vihiṃsā-saṃkappo. 
(viii) Tayo kusala-saṃkappā. 
Nekkhamma-saṃkappo, avyāpāda-saṃkappo, avihiṃsā-saṃkappo. 
(ix) Tisso akusala-saññā. 
Kāma-saññā, vyāpāda-saññā, vihiṃsā-saññā. 
(x) Tisso kusala-saññā. 
Nekkhamma-saññā, avyāpādasaññā, avihiṃsā-saññā. 
(xi) Tisso akusala-dhātuyo. 
Kāma-dhātu, vyāpāda-dhātu, vihiṃsā-dhātu. 
(xii) Tisso kusala-dhātuyo. 
Nekkhamma-dhātu, avyāpāda-dhātu, avihiṃsā-dhātu. 
(xiii) Aparā pi tisso dhātuyo. 
Kāma-dhātu, rūpa-dhātu, arūpa-dhātu. 
(xiv) Aparā pi tisso dhātuyo. 
Rūpa-dhātu, arūpa-dhātu, nirodha-dhātu. 
(xv) Aparā pi tisso dhātuyo. 
Hīnā dhātu, majjhimā dhātu, paṇītā dhātu. 
(216) (xvi) Tisso taṇhā. 
Kāma-taṇhā, bhava-taṇhā, vibhavataṇhā. 
(xvii) Aparā pi tisso taṇhā. 
Kāma-taṇhā, rūpa-taṇhā, arūpa-taṇhā. 
(xviii) Aparā pi tisso taṇhā. 
Rūpa-taṇhā, arūpa-taṇhā, nirodha-taṇhā. 
(xix) Tīṇi saṃyojanāni. 
Sakkāya-diṭṭhi, vicikicchā, sīlabbata-parāmāso. 
(xx) Tayo āsavā. 
Kāmāsavo, bhavāsavo, avijjāsavo. 
(xxi) Tayo bhavā. 
Kāma-bhavo, rūpa-bhavo, arūpabhavo. 
(xxii) Tisso esanā. 
Kāmesanā, bhavesanā, brahmacariyesanā. 
(xxiii) Tisso vidhā. 
‘Seyyo 'ham asmīti’ vidhā, ‘Sadiso 'ham asmīti’ vidhā. 
‘Hīno 'ham asmīti’ vidhā. 
(xxiv) Tayo addhā. 
Atīto addhā, anāgato addhā, paccuppanno addhā. 
(xxv) Tayo antā. 
Sakkāyo anto, sakkāya-samudayo anto, sakkāya-nirodho anto. 
(xxvi) Tisso vedanā. 
Sukhā vedanā, dukkhā vedanā, adukkha-m-asukhā vedanā. 
(xxvii) Tisso dukkhatā. 
Dukkha-dukkhatā, saṃkhāradukkhatā, vipariṇāma-dukkhatā. 
(217) (xxviii) Tayo rāsī. 
Micchatta-niyato rāsi, sammattaniyato rāsi, aniyato rāsi. 
(xxix) Tisso kaṅkhā. 
Atītaṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati. 
Anāgataṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati ca sampasīdati. 
Etarahi vā paccuppannaṃ addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati. 
(xxx) Tīṇi Tathāgatassa ārakkheyyāni. 
Parisuddhakāya-samācāro āvuso Tathāgato, n’ atthi Tathāgatassa kāya-duccaritaṃ yaṃ Tathāgato rakkheyya ‘Mā me idaṃ paro aññāsīti.’ 
Parisuddha-vacī-samācāro āvuso Tathāgato, n’ atthi Tathāgatassa vacī-duccaritaṃ yaṃ Tathāgato rakkheyya ‘Mā me idaṃ paro aññāsīti.’ 
Parisuddhamano-samācāro āvuso Tathāgato, n’ atthi Tathāgatassa mano-duccaritaṃ yaṃ Tathāgato rakkheyya ‘Mā me idaṃ paro aññāsīti.’ 
(xxxi) Tayo kiñcanā. 
Rāgo kiñcanaṃ, doso kiñcanaṃ, moho kiñcanaṃ. 
(xxxii) Tayo aggī. 
Rāgaggi; dosaggi, mohaggi. 
(xxxiii) Apare pi tayo aggī. 
Āhuneyyaggi, gahapataggi, dakkhiṇeyyaggi. 
(xxxiv) Tividhena rūpa-saṅgaho. 
Sanidassana-sappaṭighaṃ rūpaṃ, anidassana-sappaṭighaṃ rūpaṃ, anidassanaappaṭighaṃ rūpaṃ. 
(xxxv) Tayo saṃkhārā. 
Puññābhisaṃkhāro, apuññābhisaṃkhāro, āneñjābhisaṃkhāro. 
(218) (xxxvi) Tayo puggalā. 
Sekho puggalo, asekho puggalo, n’ eva sekho nāsekho puggalo. 
(xxxvii) Tayo therā. 
Jāti-thero, dhamma-thero, sammuti-thero. 
(xxxviii) Tīṇi puñña-kiriyavatthūni. 
Dāna-mayaṃ puñña-kiriya-vatthu, sīla-mayaṃ puñña-kiriya-vatthu, bhāvanā-mayaṃ puñña-kiriya-vatthu. 
(xxxix) {Tīṇi} codanā-vatthūni. 
Diṭṭhena, sutena, parisaṃkāya. 
(xl) Tisso kāmupapattiyo. 
Sant’ āvuso sattā, paccupaṭṭhita-kāmā, te paccupaṭṭhitesu kāmesu vasaṃ vattenti seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. 
Ayaṃ paṭhamā kāmupapatti. 
Sant’ āvuso sattā nimmita-kāmā, te nimmetvā nimmetvā kāmesu vasaṃ vattenti seyyathā pi devā Nimmāna-ratī. 
Ayaṃ dutiyā kāmupapatti. 
Sant’ āvuso sattā para-nimmita-kāmā, te paranimmitesu kāmesu vasaṃ vattenti, seyyathā pi devā Paranimmita-vasavattī. 
Ayaṃ tatiyā kāmupapatti. 
(xli) Tisso sukhupapattiyo. 
Sant’ āvuso sattā uppādetvā uppādetvā sukhaṃ viharanti, seyyathā pi devā Brahma-kāyikā. 
Ayaṃ paṭhamā sukhupapatti. 
Sant' āvuso sattā sukhena abhisannā parisannā paripūrā paripphuṭā, te kadāci karahaci udānaṃ udānenti ‘Aho sukhaṃ aho sukhan ti,’ seyyathā pi devā Ābhassarā. 
Ayaṃ dutiyā sukhupapatti. 
Sant’ āvuso sattā sukhena abhisannā parisannā paripūrā paripphuṭā, tesan taṃ yeva tusitā (219) sukhaṃ {paṭisaṃvedenti}, seyyathā pi devā Subha-kiṇṇā. 
Ayaṃ tatiyā sukhupapatti. 
(xlii) Tisso paññā. 
Sekhā paññā, asekhā paññā, n’ eva sekhā nāsekhā paññā. 
(xliii) Aparā pi tisso paññā. 
Cintā-mayā paññā, sutamayā paññā, bhāvanā-mayā paññā. 
(xliv) Tīṇ’ āvudhāni. 
Sutāvudhaṃ, pavivekāvudhaṃ, paññāvudhaṃ. 
(xlv) Tīṇ’ indriyāni. 
Anaññātaṃ-ñassāmitindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ. 
(xlvi) Tīṇi cakkhūni. 
Maṃsa-cakkhu, dibba-cakkhu, paññā-cakkhu. 
(xlvii) Tisso sikkhā. 
Adhisīlasikkhā, adhicitta-sikkhā, adhipaññā-sikkhā. 
(xlviii) Tisso bhāvanā. 
Kāya-bhāvanā, citta-bhāvanā, paññā-bhāvanā. 
(xlix) Tīṇānuttariyāni. 
Dassanānuttariyaṃ, paṭipadānuttariyaṃ, vimuttānuttariyaṃ. 
(l) Tayo samādhī. 
Savitakko savicāro samādhi, avitakko vicāra-matto samādhi, avitakko avicāro samādhi. 
(li) Apare pi tayo samādhī. 
Suññato samādhi, animitto samādhi, appaṇihito samādhi. 
(lii) Tīṇi soceyyāni. 
Kāya-soceyyaṃ, vacī-soceyyaṃ, mano-soceyyaṃ (220) (liii) Tīṇi moneyyāni. 
Kāya-moneyyaṃ, vacī-moneyyaṃ, mano-moneyyaṃ. 
(liv) Tīṇi kosallāni. 
Āya-kosallaṃ, apāya-kosallaṃ, upāya-kosallaṃ. 
(lv) Tayo madā. 
Ārogya-mado, yobbana-mado, jīvita mado. 
(lvi) Tīṇādhipateyyāni. 
Attādhipateyyaṃ, lokādhipateyyaṃ, dhammādhipateyyaṃ. 
(lvii) Tīṇi kathā-vatthūni. 
Atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya -- ‘Evaṃ ahosi atītaṃ addhānan ti.’ 
Anāgataṃ vā addhānaṃ ārabbha kathaṃ katheyya -- ‘Evaṃ bhavissati anāgatam addhānan ti.’ 
Etarahi vā paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya -- ‘Evaṃ hoti etarahi paccuppannan ti.’ 
(lviii) Tisso vijjā. 
Pubbe-nivāsānussati-ñāṇaṃ vijjā, sattāraṃ cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye ñāṇaṃ vijjā. 
(lix) Tayo vihārā. 
Dibbo vihāro, Brahma-vihāro, ariyo vihāro. 
(lx) Tīṇi pāṭihāriyāni. 
Iddhi-pāṭihāriyaṃ, ādesanāpāṭihāriyaṃ, anusāsanipāṭihāriyaṃ. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena tayo dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
(221) 11. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cattāro dhammā sammadakkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ ... pe ... Katame cattāro? 
(i) Cattāro satipaṭṭhānā. 
Idh’ āvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. 
(ii) Cattāro {samma-ppadhānā.} Idh’ {āvuso} bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya {bhiyyo}-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
(iii) Cattāro iddhipādā. 
Idh’ āvuso bhikkhu chandasamādhi-padhāna-saṃkhāra-samannāgataṃ iddhipādaṃ bhāveti. 
Citta-samādhi-padhāna-saṃkhāra-samannāgataṃ iddhipādaṃ bhāveti. 
Viriya-samādhi-padhāna (222) saṃkhāra-samannāgataṃ iddhipādaṃ bhāveti. 
Vīmaṃsā-samādhi-padhāna-saṃkhāra-samannāgataṃ iddhipādaṃ bhāveti. 
(iv) Cattāri jhānāni. 
Idh’ āvuso bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhama-jjhānaṃ upasampajja viharati. 
Vitakka-{vicārānaṃ} vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ dutiya-jjhānaṃ upasampajja viharati. 
Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti, yan taṃ ariyā ācikkhanti -- ‘Upekhako satimā sukha-vihārī ti' tatiya-jjhānaṃ upasampajja viharati. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅgamā {adukkha-m-asukhaṃ} upekhā-satipārisuddhiṃ catuttha-jjhānaṃ upasampajja viharati. 
(v) Catasso samādhi-bhāvanā. 
Atth’ āvuso samādhibhāvanā bhāvitā bahulī-katā diṭṭhadhamma-sukhavihārāya saṃvattati. 
Atth’ āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāyā saṃvattati. 
Atth’ āvuso samādhi-bhāvanā bhāvitā bahulīkatā sati-sampajaññāya saṃvattati. 
Atth’ āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvattati. 
Katam’ āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭhadhamma-sukha-vihārāya saṃvattati? 
Idh’ āvuso bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi paṭhamajjhānaṃ ... pe ... dutiyajjhānaṃ ... tatiyajjhānaṃ ... catutthajjhānaṃ upasampajja viharati. 
Ayaṃ (223) āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭhadhamma-sukha-vihārāya saṃvattati. 
Katamā ca āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassanapaṭilābhāya saṃvattati? 
Idh’ āvuso bhikkhu ālokasaññaṃ manasi-karoti, divā-saññaṃ adhiṭṭhāti yathā divā tathā rattiṃ, yathā rattiṃ tathā divā, iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. 
Ayaṃ āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassanapaṭilābhāya saṃvattati. 
Katamā ca āvuso samādhibhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṃvattati? 
Idh’ āvuso bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Ayaṃ āvuso samādhibhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṃvattati. 
Katamā ca āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvattati? 
Idh’ āvuso bhikkhu pañcas' upādāna-kkhandhesu udayabbayānupassī viharati -- ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā ... iti saññā ... iti saṃkhārā ... iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti.’ 
Ayaṃ āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvattati. 
(vi) Catasso appamaññāyo. 
Idh’ āvuso bhikkhu mettā sahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. 
Iti uddham (224) adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Karuṇāsahagatena cetasā ... Muditā-sahagatena cetasā ... Upekhā-sahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddham adho tiriyaṃ sabbadhi {sabbattatāya} sabbāvantaṃ lokaṃ upekhā sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
(vii) Cattāro arūpā. 
Idh’ āvuso bhikkhu sabbaso rūpa-saññānaṃ samatikkamā paṭigha-saññānaṃ atthagamā nānatta-saññānaṃ amanasikārā ‘Ananto ākāso ti’ ākāsānañcāyatanaṃ upasampajja viharati. 
Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘Anantaṃ viññāṇan ti' viññāṇañcāyatanaṃ upasampajja viharati. 
Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘Natthi kiñcīti’ ākiñcaññāyatanaṃ upasampajja viharati. 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā-nāsaññāyatanaṃ upasampajja viharati. 
(viii) Cattāri apassenāni. 
Idh’ āvuso bhikkhu saṃkhāy' ekaṃ paṭisevati, saṃkhāy’ ekaṃ adhivāseti, saṃkhāy’ ekaṃ parivajjeti, saṃkhāy’ ekaṃ vinodeti. 
(ix) Cattāro ariya-vaṃsā. 
Idh’ āvuso bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī, na ca cīvara-hetu anesanaṃ appaṭirūpaṃ āpajjati, aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati, tāya ca pana itarītara-cīvarasantuṭṭhiyā n’ ev’ attān-ukkaṃseti na paraṃ vambheti. 
Yo hi tattha dakkho analaso sampajāno patissato, yaṃ (225) vuccat’ āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito. 
Puna ca paraṃ āvuso bhikkhu santuṭṭo hoti itarītarena piṇḍapātena, itarītara-piṇḍapāta-santuṭṭhiyā ca vaṇṇa-vādī, na ca piṇḍapāta-hetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca piṇḍapātaṃ na paritassati laddhā ca piṇḍapātam agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa-pañño paribhuñjati, tāya ca pana itarītara-piṇḍapāta-santuṭṭhiyā n’ eva attān-ukkaṃseti na paraṃ vambheti. 
Yo hi tattha dakkho hoti analaso samapajāno patissato, ayaṃ vuccat’ āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito. 
Puna ca paraṃ āvuso bhikkhu santuṭṭo hoti itarītarena senāsanena, itarītarasenāsana-{santuṭṭhiyā} ca vaṇṇa-vādī, na ca senāsana-hetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca senāsanaṃ na paritassati laddhā ca senāsanaṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati, tāya ca pana itarītara-senāsana-santuṭṭhiyā n’ eva attān-ukkaṃseti na paraṃ vambheti. 
Yo hi tattha dakkho hoti analaso sampajāno patissato, ayaṃ vuccat’ āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito. 
Puna ca paraṃ āvuso bhikkhu pahānārāmo hoti pahāna-rato, bhāvanārāmo hoti bhāvanā-rato, tāya ca pana pahānārāmatāya pahāna-ratiyā bhāvanārāmatāya bhāvanā-ratiyā n’ eva attān-ukkaṃseti na paraṃ vambheti. 
Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccat’ āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito. 
(x) Cattāri padhānāni. 
Saṃvara-padhānaṃ, pahānapadhānaṃ, bhāvanā-padhānaṃ, anurakkhaṇā-padhānaṃ. 
Katamañ c' āvuso saṃvara-padhānaṃ? 
Idh’ āvuso bhikkhu cakkhunā rūpaṃ disvā na nimitta-ggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇam etaṃ cakkhindriyaṃ (226) asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā {anvāy'assaveyyuṃ}, tassa saṃvarāya paṭipajjati, rakkhati cakkhindriyaṃ, cakkhindriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā ... pe ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇaṃ etaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāya-ssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
Idam vuccat’ āvuso saṃvara-padhānaṃ. 
Katamañ c’ āvuso pahāna-padhānaṃ? 
Idh' āvuso bhikkhu uppannaṃ kāma-vitakkaṃ nādhivaseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ vyāpāda-vitakkaṃ ... uppannaṃ vihiṃsā-vitakkaṃ ... uppannuppanne pāpake akusale dhamme nādhivaseti pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Idaṃ vuccat’ āvuso pahāna-padhānaṃ. 
Katamañ c’ āvuso bhāvanā-padhānaṃ? 
Idh’ āvuso bhikkhu sati-sambojjhaṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodhanissitaṃ vossagga-pariṇāmiṃ; dhamma-vicaya-sambojjhaṅgaṃ bhāveti ... pe ... viriya-sambojjhaṅgaṃ bhāveti ... pīti-sambojjhaṅgaṃ bhāveti ... passaddhisambojjhaṅgaṃ bhāveti ... samādhi-sambojjhaṅgaṃ bhāveti ... upekhā-sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ. 
Idaṃ vuccat’ āvuso bhāvanā-padhānaṃ. 
Katamañ c’ āvuso anurakkhaṇā-padhānaṃ? 
Idh’ āvuso bhikkhu uppannaṃ bhaddakaṃ samādhi-nimittaṃ anurakkhati aṭṭhika-saññaṃ puḷavaka-saññaṃ vinīlaka-saññaṃ vicchiddaka-saññaṃ uddhumātaka-saññaṃ. 
Idaṃ vuccat' āvuso anurakkhaṇā-padhānaṃ. 
(xi) Cattāri ñāṇāni. 
Dhamme ñāṇaṃ, anvaye ñāṇaṃ, paricchede ñāṇaṃ, sammutiñāṇaṃ. 
(227) (xii) Aparāni pi cattāri ñāṇāni. 
Dukkhe {ñāṇaṃ}, samudaye ñāṇaṃ, nirodhe ñāṇaṃ, magge ñāṇaṃ. 
(xiii) Cattāri sotāpattiyaṅgāni. 
Sappurisa-saṃsevo, saddhamma-savanaṃ, yoniso-manasikāro, dhammānudhamma-paṭipatti. 
(xiv) Cattāri sotāpannassa aṅgāni. 
Idh’ āvuso ariyasāvako Buddhe avecca-ppasādena samannāgato hoti -- ‘Iti pi so Bhagavā arahaṃ Sammā-Sambuddho vijjā-caraṇasampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devā-manussānaṃ Buddho Bhagavā ti.’ 
Dhamme avecca-ppasādena samannāgato hoti -- ‘Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṃ veditabbo viññūhīti.’ 
Saṃghe {avecca-ppasādena} samannāgato hoti -- ‘Supaṭipanno Bhagavato sāvakaSaṃgho, uju-paṭipanno Bhagavato sāvaka-saṃgho, ñāyapaṭipanno Bhagavato sāvaka-saṃgho, sāmīci-paṭipanno Bhagavato sāvaka-saṃgho yadidaṃ cattāri purisa-yugāni, aṭṭha purisa-puggalā, eso Bhagavato sāvaka-saṃgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-kāraṇīyo anuttaraṃ puñña-kkhettaṃ lokassāti.’ 
Ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi {asabalehi} akammāsehi bhujissehi viññuppasatthehi {aparāmaṭṭhehi} samādhi-saṃvattanikehi. 
(xv) Cattāri sāmañña-phalāni. 
Sotāpatti-phalaṃ, sakadāgāmi-phalaṃ, anāgāmi-phalaṃ, arahatta-phalaṃ. 
(228) (xvi) Catasso dhātuyo. 
Paṭhavī-dhātu, āpo-dhātu, tejodhātu vāyo-{dhātu}. 
(xvii) Cattāro āhārā. 
Kabaliṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, mano-sañcetanā tatiyā, viññāṇaṃ catutthaṃ. 
(xviii) Catasso viññāṇa-ṭṭhitiyo. 
Rūpūpāyaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpavesanaṃ vuddhiṃ {virūḷhiṃ} vepullaṃ āpajjati. 
Vedanūpāyaṃ vā āvuso viññāṇaṃ ... Saññūpāyaṃ vā ... Saṃkhārūpāyaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, saṃkhārārammaṇaṃ saṃkhārappatiṭṭhaṃ nandūpavesanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. 
(xix) Cattāri agati-gamanāni. 
Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati. 
(xx) Cattāro taṇhuppādā. 
Cīvara-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. 
Piṇḍapātahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. 
Senāsana-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. 
{Iti-} bhavābhava-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. 
(xxi) Catasso paṭipadā. 
Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. 
(229) (xxii) Aparā pi catasso paṭipadā. 
Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā. 
(xxiii) Cattāri dhamma-padāni. 
Anabhijjhā dhammapadaṃ, avyāpādo dhamma-padaṃ, sammā-sati dhammapadaṃ, sammā-samādhi dhamma-padaṃ. 
(xxiv) Cattāri dhamma-samādānāni. 
Atth’ āvuso dhamma-samādānaṃ paccuppannaṃ dukkhañ c’ eva āyatiñ ca dukkha-vipākaṃ. 
Atth’ āvuso dhamma-samādānaṃ paccuppannaṃ dukkhaṃ āyatiñ ca sukha-vipākam. 
Atth’ āvuso dhamma-samādānaṃ paccuppannaṃ sukhaṃ āyatiñ ca dukkha-vipākaṃ. 
Atth’ āvuso dhamma-samādānaṃ paccuppannaṃ sukhañ c’ eva āyatiñ ca sukha-vipākaṃ. 
(xxv) Cattāro dhamma-kkhandhā. 
Sīla-kkhandho, samādhi-kkhandho, {paññā-}kkhandho, vimutti-kkhandho. 
(xxvi) Cattāri balāni. 
Viriya-balaṃ, sati-balaṃ, samādhi-balaṃ, paññā-balaṃ. 
(xxvii) Cattāri adhiṭṭhānāni. 
Paññā-adhiṭṭhānaṃ, saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ, upasamādhiṭṭhānaṃ. 
(xxviii) Cattāro pañha-vyākaraṇā. 
Ekaṃsa-vyākaraṇīyo pañho, vibhajja-vyākaraṇīyo pañho, paṭipucchā-vyākaraṇīyo pañho, ṭhapanīyo pañho. 
(230) (xxix) Cattāri kammāni. 
Atth’ āvuso kammaṃ kaṇhaṃ kaṇha-vipākaṃ. 
Atth’ āvuso kammaṃ sukkaṃ sukkavipākaṃ. 
Atth’ āvuso kammaṃ kaṇha-sukkaṃ kaṇhasukka-vipākaṃ. 
Atth’ āvuso kammaṃ akaṇhaṃ asukkaṃ akaṇha-asukka-vipākaṃ, kammakkhayāya saṃvattati. 
(xxx) Cattāro sacchikaraṇīyā dhammā. 
Pubbenivāso satiyā sacchikaraṇīyo. 
Cutūpapāto cakkhunā sacchikaraṇīyo. 
Aṭṭha vimokhā kāyena sacchikaraṇīyā. 
Āsavānaṃ khayo paññāya sacchikaraṇīyo. 
(xxxi) Cattāro oghā. 
Kāmogho, bhavogho, diṭṭhogho, avijjogho. 
(xxxii) Cattāro yogā. 
Kāma-yogo, bhava-yogo, diṭṭhiyogo, avijjā-yogo. 
(xxxiii) Cattāro visaṃyogā. 
Kāmayoga-visaṃyogo, bhavayoga-visaṃyogo, diṭṭhiyoga-visaṃyogo, avijjāyogavisaṃyogo. 
(xxxiv) Cattāro ganthā. 
Abhijjhā kāya-gantho, vyāpādo kāya-gantho, sīlabbata-parāmāso kāya-gantho, idaṃ-saccābhiniveso kāya-gantho. 
(xxxv) Cattāri upādānāni. 
Kāmūpādānaṃ, diṭṭhūpādānaṃ, sīlabbatūpādānaṃ, attavādūpādānaṃ. 
(xxxvi) Catasso yoniyo. 
Aṇḍaja-yoni, jalābuja-yoni, saṃsedaja-yoni, opapātika-yoni. 
(231) (xxxvii) Catasso gabbhāvakkantiyo. 
Idh’ āvuso ekacco asampajāno c’ eva mātu kucchiyam okkamati, asampajāno mātu kucchismiṃ ṭhāti, asampajāno mātu kucchismā nikkhamati. 
Ayaṃ paṭhamā gabbhāvakkanti. 
Puna ca paraṃ āvuso idh’ ekacco sampajāno hi kho mātu kucchismim okkamati, asampajāno mātu-kucchismiṃ ṭhāti, asampajāno mātu kucchismā nikkhamati. 
Ayaṃ dutiyā gabbhāvakkanti. 
Puna ca paraṃ āvuso idh' ekacco sampajāno mātu kucchismim okkamati, sampajāno mātu kucchismiṃ ṭhāti, asampajāno mātu kucchismā nikkhamati. 
Ayaṃ tatiyā gabbhāvakkanti. 
Puna ca paraṃ āvuso idh’ ekacco sampajāno c’ eva mātu kucchismim okkamati, sampajāno mātu kucchismiṃ ṭhāti, sampajāno mātu kucchismā nikkhamati. 
Ayaṃ catutthā gabbhāvakkanti. 
(xxxviii) Cattāro attabhāva-paṭilābhā. 
Atth’ āvuso attabhāva-paṭilābho yasmiṃ attabhāva-paṭilābhe attasaṃcetanā yeva kamati no para-saṃcetanā. 
Atth' āvuso attabhāva-paṭilābho yasmiṃ attabhāva-paṭilābhe para-saṃcetanā yeva kamati no atta-saṃcetanā. 
Atth' āvuso attabhāva-paṭilābho yasmiṃ attabhāva-paṭilābhe atta-saṃcetanā c’ eva kamati para-saṃcetanā ca. 
Atth' āvuso attabhāva-paṭilābho yasmiṃ attabhāva-paṭilābhe n’ eva atta saṃcetanā kamati no para-saṃcetanā. 
(xxxix) Catasso dakkhiṇā-visuddhiyo. 
Atth’ āvuso dakkhiṇā dāyakato visujjhati no paṭiggāhakato. 
Atth' āvuso dakkhiṇā paṭiggāhakato visujjhati no dāyakato. 
Atth’ āvuso dakkhiṇā n’ eva dāyakato visujjhati (232) no paṭiggāhakato. 
Atth’ āvuso dakkhiṇā dāyakato c’ eva visujjhati paṭiggāhakato ca. 
(xl) Cattāri saṅgaha-vatthūni. 
Dānaṃ, peyyavajjaṃ, attha-cariyā, samānattatā. 
(xli) Cattāro anariya-vohārā. 
Musā-vādo, pisuṇā vācā, pharusā vācā, samphappalāpo. 
(xlii) Cattāro ariya-vohārā. 
Musā-vādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī. 
(xliii) Apare pi cattāro anariya-vohārā. 
Adiṭṭhe diṭṭhavāditā, assute suta-vāditā, amute muta-vāditā, aviññāte viññātavāditā. 
(xliv) Apare pi cattāro ariya-vohārā. 
Adiṭṭhe adiṭṭhavāditā, assute assuta-vāditā, amute amuta-vāditā, aviññāte aviññāta-vāditā. 
(xlv) Apare pi cattāro anariya-vohārā. 
Diṭṭhe adiṭṭhavāditā, sute assuta-vāditā, mute amuta-vāditā, viññāte aviññāta-vāditā. 
(xlvi) Apare pi cattāro ariya-vohārā. 
Diṭṭhe diṭṭhavāditā, sute suta-vāditā, mute muta-vāditā, viññāte viññātavāditā. 
(xlvii) Cattāro puggalā. 
Idh’ āvuso ekacco puggalo attan-tapo hoti atta-paritāpanānuyogam anuyutto. 
Idh' āvuso ekacco puggalo paran-tapo hoti para-paritāpanānuyogam anuyutto. 
Idh’ āvuso ekacco puggalo attantapo ca hoti atta-paritāpanānuyogam anuyutto, parantapo ca para-paritāpanānuyogam anuyutto. 
Idh' āvuso ekacca puggalo n’ eva attan-tapo hoti na attaparitāpanānuyogam anuyutto na paran-tapo na paraparitāpanānuyogam anuyutto. 
So anattan-tapo aparan (233) tapo diṭṭhe va dhamme nicchāto nibbuto sīti-bhūto sukhapaṭisaṃvedī brahma-bhūtena attanā viharati. 
(xlviii) Apare pi cattāro puggalā. 
Idh’ āvuso ekacco puggalo atta-hitāya paṭipanno hoti no para-hitāya. 
Idha pan' āvuso ekacco puggalo para-hitāya paṭipanno hoti no atta-hitāya. 
Idh’ āvuso ekacco puggalo n’ eva atta-hitāya paṭipanno hoti no para-hitāya. 
Idha pan' āvuso ekacco puggalo atta-hitāya c’ eva paṭipanno hoti para-hitāya ca. 
(xlix) Apare pi cattāro puggalā. 
Tamo tama-parāyano, tamo joti-parāyano, joti tama-parāyano, joti joti-parāyano. 
(l) Apare pi cattāro puggalā. 
Samaṇa-m-acalo, samaṇapadumo, samaṇa-puṇḍarīko, samaṇa-sukhumālo. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cattāro dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Paṭhamaka-{bhāṇavāraṃ} niṭṭhitaṃ. 
2. 
1. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena pañca dhammā sammadakkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame pañca? 
(i) {Pañca }kkhandhā. 
Rūpa-kkhandho, vedanākkhandho, saññā-kkhandho, saṃkhāra-kkhandho, viññāṇakkhandho. 
(ii) Pañcūpādāna-kkhandhā. 
Rūpūpādāna-kkhandho, (234) vedanūpādāna-kkhandho, saññūpādāna-kkhandho, saṃkhārūpādāna-kkhandho, viññāṇūpādāna-kkhandho. 
(iii) Pañca kāma-guṇā. 
Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā ... ghāna-viññeyyā gandhā ... jivhā-viññeyyā rasā ... kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṃhitā rajanīyā. 
(iv) Pañca gatiyo. 
Nirayo, tiracchāna-yoni, pettivisayo, manussā, devā. 
(v) Pañca macchariyāni. 
Āvāsa-macchariyaṃ, kulamacchariyaṃ, lābha-macchariyaṃ, vaṇṇa-macchariyaṃ, dhamma-macchariyaṃ. 
(vi) Pañca nīvaraṇāni. 
Kāmacchandanīvaraṇaṃ, vyāpāda-nīvaraṇaṃ, thīna-middha-nīvaraṇaṃ, uddhaccakukkucca-nīvaraṇaṃ, vicikicchā-nīvaraṇaṃ. 
(vii) Pañc’ oram-bhāgiyāni saṃyojanāni. 
Sakkāyadiṭṭhi, vicikicchā, sīlabbata-parāmāso, kāmacchando, vyāpādo. 
(viii) Pañc’ uddham-bhāgiyāni saṃyojanāni. 
Rūparāgo, arūpa-rāgo, māno, uddhaccaṃ, avijjā. 
(235) (ix) Pañca sikkhāpadāni. 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musā-vādā veramaṇī, surā-meraya-majja-pamādaṭṭhānā veramaṇī. 
(x) Pañca abhabba-ṭṭhānāni. 
Abhabbo āvuso khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ. 
Abhabbo khīṇāsavo bhikkhu adinnaṃ theyya-saṃkhātaṃādātuṃ. 
Abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ. 
Abhabbo khīṇāsavo bhikkhu sampajāna-musā bhāsituṃ. 
Abhabbo khīṇāsavo bhikkhu sannidhi-kārakaṃ kāme paribhuñjituṃ, seyyathā pi pubbe agāriyabhūto. 
(xi) Pañca vyasanāni. 
Ñāti-vyasanaṃ, bhoga-vyasanaṃ, roga-vyasanaṃ, sīla-vyasanaṃ, diṭṭhi-vyasanaṃ. 
N’ āvuso sattā ñāti-vyasana-hetu vā bhoga-vyasana-hetu vā roga-vyasana-hetu vā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjanti. 
Sīlavyasana-hetu vā āvuso sattā diṭṭhi-vyasana-hetu vā kāyassa bhedā param maraṇā ... pe ... nirayaṃ upapajjanti. 
(xii) Pañca sampadā. 
Ñāti-sampadā, bhoga-sampadā, ārogya-sampadā, sīla-sampadā, diṭṭhi-sampadā. 
N’ āvuso sattā ñāti-sampadā-hetu vā bhoga-sampadā-hetu vā ārogyasampadā-hetu vā kāyassa bhedā param {maraṇā} sugatiṃ saggaṃ lokaṃ uppajjanti. 
Sīla-sampadā-hetu vā āvuso sattā diṭṭhi-sampadā-hetu vā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. 
(xiii) Pañca ādīnavā dussīlassa sīla-vipattiyā. 
Idh' (236) āvuso dussīlo sīla-vipanno pamādādhikaraṇaṃ mahatiṃ bhoga-jāniṃ nigacchati. 
Ayaṃ paṭhamo ādīnavo dussīlassa sīla-vipattiyā. 
Puna ca paraṃ āvuso dussīlassa vipannassa pāpako kitti-saddo abbhuggacchati. 
Ayaṃ dutiyo ādīnavo {dussīlassa} sīla-vipattiyā. 
Puna ca paraṃ āvuso dussīlo sīla-vipanno yaṃ yad eva parisaṃ upasaṃkamati, yadi khattiya-parisaṃ yadi brāhmaṇa-parisaṃ yadi gahapati-parisaṃ yadi samaṇa-parisaṃ, avisārado upasaṃkamati maṅko-bhūto. 
Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā. 
Puna ca paraṃ āvuso dussīlo sīla-vipanno sammūḷho kālaṃ kāroti. 
Ayaṃ catuttho ādīnavo dussīlassa sīla-vipattiyā. 
Puna ca paraṃ āvuso dussīlo sīlavipanno kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Ayaṃ pañcamo ādīnavo dussīlassa sīla-vipattiyā. 
(xiv) Pañca ānisaṃsā sīlavato sīla-sampadāya. 
Idh' āvuso sīlavā sīla-sampanno {appamādādhikaraṇaṃ} mahatiṃ {bhoga-kkhandhaṃ} adhigacchati. 
Ayaṃ paṭhamo ānisaṃso sīlavato sīla-sampadāya. 
Puna ca paraṃ āvuso sīlavato sīla-sampannassa kalyāṇo kitti-saddo abbhuggacchati. 
Ayaṃ dutiyo ānisaṃso sīlavato sīla-sampadāya. 
Puna ca paraṃ āvuso sīlavā sīla-sampanno yaṃ yad eva parisaṃ upasaṃkamati, yadi khattiya-parisaṃ yadi {brāhmaṇa}-parisaṃ yadi gahapati-parisaṃ yadi samaṇa-parisaṃ, visārado upasaṃkamati amaṅku-bhūto. 
Ayaṃ tatiyo ānisaṃso sīlavato sīla-sampadāya. 
Puna ca paraṃ āvuso sīlavā sīla-sampanno asammūḷho kālaṃ karoti. 
Ayaṃ catuttho ānisaṃso sīlavato sīla-sampadāya. 
Puna ca paraṃ āvuso sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Ayaṃ pañcamo ānisaṃso sīlavato sīla-sampadāya. 
(xv) Codakena āvuso bhikkhunā paraṃ codetu-kāmena pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo:-- ‘Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, attha-saṃhi (237) tena vakkhāmi no anattha-saṃhitena, metta-cittena vakkhāmi no dosantarenāti.’ 
Codakena āvuso bhikkhunā paraṃ codetu-kāmena ime pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo. 
(xvi) Pañca padhāniyaṅgāni. 
Idh’ āvuso bhikkhu saddho hoti, saddahati Tathāgatassa bhodhiṃ:-- ‘Iti pi so Bhagavā arahaṃ Sammā-Sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devamanussānaṃ Buddho Bhagavā ti.’ 
Appābādho hoti appātaṅko sama-vepākiniyā {gahaṇiyā} samannāgato nātisītāya nāccuṇhāya majjhimāya padhāna-kkhamāya. 
Asatho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā Satthari vā viññūsu vā sabrahmacārīsu. 
Āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu. 
Paññavā hoti uḍayattha-gāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā-dukkha-kkhaya-gāminiyā. 
(xvii) Pañca suddhāvāsā. 
Avihā, Atappā, Sudassā, Sudassī, Akaniṭṭhā. 
(xviii) Pañca anāgāmino. 
Antarā-parinibbāyī, upahacca-parinibbāyī, asaṃkhāra-parinibbāyī, sasaṃkhāraparinibbāyī, uddhaṃsoto Akaniṭṭha-gāmī. 
(xix) Pañca ceto-khilā. 
Idh’ āvuso bhikkhu Satthari (238) kaṅkhati vicikicchati nādhimuccati na sampasīdati. 
Yo so āvuso bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. 
Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhilo. 
Puna ca paraṃ āvuso bhikkhu Dhamme kaṅkhati vicikicchati ... pe ... Saṃghe kaṅkhati vicikicchati ... sikkhāya kaṅkhati vicikicchati ... sabrahmacārīsu kupito hoti anattamano āhata-citto khila-jāto. 
Yo so āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhata-citto khila-jāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. 
Ayaṃ pañcamo ceto-khilo. 
(xx) Pañca cetaso vinibandhā. 
Idh’ āvuso bhikkhu kāme avigatarāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho. 
Yo so āvuso bhikkhu kāme avigata-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. 
Yassa cittaṃ na namati ... pe ... ayaṃ paṭhamo cetaso vinibandho. 
Puna ca paraṃ āvuso bhikkhu kāye avigata-rāgo hoti ... pe ... ayaṃ dutiyo cetaso vinibandho. 
Rūpe avigata-rāgo hoti ... pe ... ayaṃ tatiyo cetaso vinibandho. 
Yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyya-sukhaṃ phassa-sukhaṃ middhasukhaṃ anuyutto viharati. 
Puna ca paraṃ āvuso (239) bhikkhu aññataraṃ deva-nikāyaṃ panidhāya brahmacariyaṃ carati -- ‘Iminā 'haṃ vatena vā sīlena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti.’ 
Yo so āvuso bhikkhu aññataraṃ deva-nikāyaṃ panidhāya brahmacariyaṃ carati -- ‘Iminā 'haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo bhavissāmi devaññataro vā ti,’ tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. 
Yassa ... pe ... ayaṃ pañcamo cetaso vinibandho. 
(xxi) Pañc’ indriyāni. 
Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ. 
(xxii) Aparāni pi pañc’ indriyāni. 
Sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekhindriyaṃ. 
(xxiii) Aparāni pi pañc’ indriyāni. 
Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. 
(xxiv) Pañca {nissāraṇīyā} dhātuyo. 
Idh’ āvuso bhikkhuno kāme manasikaroto kāmesu cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, nekkhammaṃ kho pan’ assa manasikaroto nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ suga (240) taṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ kāmehi, ye ca kāma-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ kāmānaṃ nissaraṇaṃ. 
Puna ca paraṃ āvuso bhikkhuno vyāpādaṃ manasikaroto vyāpāde cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, avyāpādaṃ kho pan’ assa manasikaroto avyāpāde cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ vyāpādena, ye ca vyāpāda-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ vyāpādassa nissaraṇaṃ. 
Puna ca paraṃ āvuso bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, avihesaṃ kho pan’ assa manasikaroto avihesāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ vihesāya, ye ca vihesā-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ vihesāya nissaraṇaṃ. 
Puna ca paraṃ āvuso bhikkhuno rūpaṃ manasikaroto rūpesu cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, arūpaṃ kho pan' assa manasikaroto arūpesu cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa tam cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitam suvimuttaṃ visaṃyuttaṃ rūpehi, ye ca rūpapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ rūpānaṃ nissaraṇaṃ. 
Puna ca paraṃ āvuso bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, sakkāya-nirodhaṃ kho pan’ assa manasikaroto sakkāya-nirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ sakkāyena, ye ca sakkāya-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto (241) so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ sakkāyanissaraṇaṃ. 
(xxv) Pañca vimuttāyatanāni. 
Idh’ āvuso bhikkhuno Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī. 
Yathā yathā āvuso bhikkhuno Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. 
Tassa attha-paṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Idaṃ paṭhamaṃ vimuttāyatanaṃ. 
Puna ca paraṃ āvuso bhikkhuno na h’ eva kho Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti. 
Yathā yathā āvuso bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca. 
Tassa atthapaṭisaṃvedino dhamma-paṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, {passaddha}-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Idaṃ dutiyaṃ vimuttāyatanaṃ. 
Puna ca paraṃ āvuso bhikkhuno na h’ eva kho Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, na pi yathāsutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti, api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. 
Yathā yathā 'vuso bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca. 
Tassa atthapaṭisaṃvedino dhamma-paṭisaṃvedino pāmojjaṃ jāyati, {pamuditassa} pīti jāyati, pīti-manassa kāyo passambhati, (242) passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Idaṃ tatiyaṃ vimuttāyatanaṃ. 
Puna ca paraṃ āvuso bhikkhuno na h’ eva kho Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, na pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vittārena paresaṃ deseti, na pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā 'nupekkhati. 
Yathā yathā āvuso bhikkhu yathā-sutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā 'nupekkhati, tathā tathā so tasmiṃ dhamme attha{paṭisaṃvedī} ca hoti dhamma-paṭisaṃvedī ca. 
Tassa atthapaṭisaṃvedino dhamma-paṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Idaṃ catutthaṃ vimuttāyatanaṃ. 
Puna ca paraṃ āvuso bhikkhuno na h’ eva kho Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, na pi yathāsutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti, na pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, na pi yathā-sutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā 'nupekkhati, api ca kho assa aññataraṃ samādhinimittaṃ suggahītaṃ hoti sumanasikataṃ supadhāritaṃ suppaṭividdhaṃ paññāya. 
Yathā yathā āvuso bhikkhuno aññataraṃ samādhi-nimittaṃ suggahītaṃ hoti sumanasikataṃ supadhāritaṃ suppaṭividdhaṃ paññāya, tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. 
Tassa attha-paṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṃ (243) vedeti, sukhino cittaṃ samādhiyati. 
Idaṃ pañcamaṃ vimuttāyatanaṃ. 
(xxvi) Pañca vimutti-paripācaniyā saññā. 
Anicca-saññā, anicce dukkha-saññā, dukkhe anatta-saññā, pahāna-saññā, virāga-saññā. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena pañca dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
2. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cha dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame cha? 
(i) Cha ajjhattikāni āyatanāni. 
Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. 
(ii) Cha bāhirāni āyatanāni. 
Rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, {phoṭṭhabbāyatanaṃ}, dhammāyatanaṃ. 
(iii) Cha viññāṇa-kāyā. 
Cakkhu-viññāṇaṃ, sota-viññāṇaṃ, ghāna-viññāṇaṃ, jivhā-viññāṇaṃ, kāya-viññāṇaṃ, mano-viññāṇaṃ. 
(iv) Cha phassa-kāyā. 
Cakkhu-samphasso, sota-samphasso, ghāna-samphasso, jivhā-samphasso, kāya-samphasso, mano-samphasso. 
(v) Cha vedanā-kāyā. 
Cakkhu samphassajā vedanā, (244) sota-samphassajā vedanā, ghāna-samphassajā vedanā, jivhāsamphassajā vedanā, kāya-samphassajā vedanā, manosamphassajā vedanā. 
(vi) Cha saññā-kāyā. 
Rūpa-saññā, sadda-saññā, {gandha-saññā}, rasa-saññā, phoṭṭhabba-saññā, dhamma-saññā. 
(vii) Cha sañcetanā-kāyā. 
Rūpa-sañcetanā, sadda-sañcetanā, gandha-sañcetanā, rasa-sañcetanā, phoṭṭhabbasañcetanā, dhamma-sañcetanā. 
(viii) Cha taṇhā-kāyā. 
Rūpa-taṇhā, sadda-taṇhā, gandha-taṇhā, rasa-taṇhā, phoṭṭhabba-taṇhā, dhammataṇhā. 
(ix) Cha agāravā. 
Idh’ āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme agāravo viharati appatisso, Saṃghe agāravo viharati appatisso, sikkhāya agāravo viharati appatisso, appamāde agāravo viharati appatisso, paṭisanthāre agāravo viharati appatisso. 
(x) Cha gāravā. 
Idh’ āvuso bhikkhu Satthari sagāravo viharati sappatisso, Dhamme sagāravo viharati sappatisso, Saṃghe sagāravo viharati sappatisso, sikkhāya sagāravo viharati sappatisso, appamāde sagāravo viharati sappatisso, paṭisanthāre sagāravo viharati sappatisso. 
(xi) Cha somanassūpavicārā. 
Cakkhunā rūpaṃ disvā somanassa-ṭṭhāniyaṃ rūpaṃ upavicarati. 
Sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya somanassa-ṭṭhāniyaṃ dhammaṃ upavicarati. 
(245) (xii) Cha domanassūpavicārā. 
Cakkhunā rūpaṃ disvā domanassa-ṭṭhāniyaṃ rūpaṃ upavicarati ... pe ... manasā dhammaṃ viññāya domanassa-ṭṭhāniyaṃ dhammaṃ upavicarati. 
(xiii) Cha upekkhūpavicārā. 
Cakkhunā rūpaṃ disvā upekhaṭṭhāniyaṃ rūpaṃ upavicarati. 
Sotena saddhaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya upekha-ṭṭhāniyaṃ dhammaṃ upavicarati. 
(xiv) Cha sārāṇīyā dhammā. 
Idh’ āvuso bhikkhuno mettaṃ kāya-kammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī c’ eva raho ca, ayam pi dhammo sārāṇīyo piyakaraṇo {garukaraṇo} saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ āvuso bhikkhuno mettaṃ vacī-kammaṃ ... mettaṃ mano-kammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu {āvī} c’ eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo {garukaraṇo} saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvattati. 
Puna ca paraṃ āvuso bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso patta-pariyāpanna-mattam pi, tathārūpehi lābhehi appaṭivibhatta-bhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇa-bhogī, ayam pi dhammo sārāṇīyo piyakaraṇo {garukaraṇo} saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ āvuso bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, {tathārūpesu} sīlesu sīla-sāmañña-gato (246) viharati sabrahmacārīhi āvī c’ eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvattati. 
Puna ca paraṃ āvuso bhikkhu yā 'yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkhakkhayāya tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahmacārīhi āvī c’ eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvattati. 
(xv) Cha vivāda-mūlāni. 
Idh’ āvuso bhikkhu kodhano hoti upanāhī. 
Yo so āvuso bhikkhu kodhano hoti upanāhī, so Satthari pi agāravo viharati appaṭisso, Dhamme pi agāravo viharati appaṭisso, Saṃghe pi agāravo viharati appaṭisso, sikkhāya pi na paripūrakārī hoti. 
Yo so āvuso bhikkhu Satthari agāravo viharati appaṭisso, Dhamme agāravo viharati appaṭisso, Saṃghe agāravo viharati appaṭisso, sikkhāya na paripūra-kārī, so Saṃghe vivādaṃ janeti. 
Yo so hoti vivādo bahujana-ahitāya bahujana-asukhāya bahu-janassa anatthāya ahitāya dukkhāya deva-manussānaṃ. 
Evarūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass' eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha. 
Evarūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass’ eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha. 
Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti. 
Puna ca paraṃ āvuso bhikkhu makkhī hoti paḷāsī ... issukī hoti maccharī ... saṭho hoti māyāvī ... pāpiccho hoti micchā-diṭṭhi ... (247) sandiṭṭhi-parāmāsī hoti ādhāna-gāhī duppaṭinissaggi. 
Yo so āvuso bhikkhu sandiṭṭhi-parāmāsī hoti ādhāna-gāhī duppaṭinissaggi, so Satthari pi agāravo viharati appaṭisso, Dhamme pi agāravo viharati appaṭisso, Saṃghe ... pe ... sikkhāya na paripūra-kārī hoti. 
Yo so āvuso bhikkhu Satthari agāravo viharati {appaṭisso}, Dhamme ... Saṅghe ... sikkhāya na paripūrā-kārī, so Saṃghe vivādaṃ janeti. 
Yo so hoti vivādo bahujana-ahitāya bahujanaasukhāya bahujanassa anatthāya ahitāya dukkhāya devamanussānaṃ. 
Evarūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass’ eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha. 
Evarūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass’ eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha. 
Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti. 
(xvi) Cha dhātuyo. 
Paṭhavī-dhātu, āpo-dhātu, tejodhātu, vāyo-dhātu, ākāsa-dhātu, viññāṇa-dhātu. 
(xvii) Cha {nissāraṇīyā} dhātuyo. 
Idh’ āvuso bhikkhu evaṃ vadeyya:-- ‘Mettā hi kho me ceto-vimutti bhāvitā (248) bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. 
Atha ca pana me vyāpādo cittaṃ pariyādāya tiṭṭhatīti.’ 
So ‘Mā h’ evan ti’ 'ssa vacanīyo, ‘Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.’ 
Aṭṭhānam etaṃ āvuso anavakāso. 
Yaṃ mettāya ceto-vimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan’ assa vyāpādo cittaṃ pariyādāya ṭhassatīti, n’ etam ṭhānaṃ vijjati. 
Nissaraṇaṃ h’ etaṃ āvuso vyāpādassa, yadidaṃ mettā ceto-vimutti. 
Idha pana āvuso bhikkhu evaṃ vadeyya -- ‘Karuṇā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. 
Atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatīti.’ 
So ‘Mā h’ evan ti’ 'ssa vacanīyo, ‘Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.’ 
Aṭṭhānam etaṃ āvuso anavakāso. 
Yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan’ assa vihesā cittaṃ pariyādāya ṭhassatīti, n’ etaṃ ṭhānaṃ vijjati. 
Nissaraṇaṃ h’ etaṃ āvuso vihesāya, yadidaṃ karuṇā ceto-vimutti. 
Idha pan’ āvuso bhikkhu evaṃ vadeyya -- ‘Muditā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. 
Atha ca pana me arati cittaṃ pariyādāya tiṭṭhatīti.’ 
So ‘Mā h’ evan ti’ 'ssa vacanīyo, ‘Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.’ 
Aṭṭhānam etaṃ āvuso anavakāso. 
Yaṃ muditāya cetovimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthu (249) katāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan’ assa arati cittaṃ pariyādāya ṭhassatīti, n’ etaṃ ṭhānaṃ vijjati. 
Nissaraṇaṃ h’ etaṃ āvuso aratiyā, yadidaṃ muditā ceto-vimutti. 
Idha pan’ āvuso bhikkhu evaṃ vadeyya -- ‘Upekhā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. 
Atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatīti.’ 
So ‘Mā h’ evan ti’ 'ssa vacanīyo, ‘Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.’ 
Aṭṭhānam etaṃ āvuso anavakāso. 
Yaṃ upekhāya ceto-vimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthu-katāya {anuṭṭhitāya} paricitāya susamāraddhāya, atha ca pan’ assa rāgo cittaṃ pariyādāya ṭhassatīti, n’ etaṃ ṭhānaṃ vijjati. 
Nissaraṇaṃ h’ etaṃ āvuso rāgassa, yadidaṃ upekhā ceto-vimutti. 
Idha pan’ āvuso bhikkhu evaṃ vadeyya -- ‘Animittā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. 
Atha ca pana me nimittānusāri viññāṇaṃ hotīti.’ 
So ‘Mā h’ evan ti’ 'ssa vacanīyo, ‘Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.’ 
Aṭṭhānam etaṃ āvuso anavakāso. 
Yaṃ animmitāya ceto-vimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan’ assa nimittānusāri viññāṇaṃ bhavissatīti, n’ etaṃ ṭhānaṃ vijjati. 
Nissaraṇaṃ h’ etaṃ āvuso sabba-nimittānaṃ, yadidaṃ animittā ceto-vimutti. 
Idha pan’ āvuso bhikkhu evaṃ vadeyya -- "‘Asmīti" kho me vighātaṃ, "ayam aham asmīti" na samanupassāmi. 
Atha ca pana me vicikicchā-kathaṅkathā-sallaṃ cittaṃ pariyādāya tiṭṭhatīti.’ 
So ‘Mā h’ evan ti’ 'ssa vacanīyo, ‘Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbhācikkhi, na hi (250) sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.’ 
Aṭṭhānam etaṃ āvuso anavakāso. 
Yaṃ ‘asmīti' vighāte ‘ayam aham asmīti' asamanupassato, atha ca pan’ assa vicikicchā-kathaṅkathā-sallaṃ cittaṃ pariyādāya ṭhassatīti, n’ etaṃ ṭhānaṃ vijjati. 
Nissaraṇaṃ h’ etaṃ āvuso vicikicchā-kathaṅkathā-sallassa, yadidam ‘asmīti' mānasamugghāto. 
(xviii) Cha anuttariyāni. 
Dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussutānuttariyaṃ. 
(xix) Cha anussati-ṭṭhānāni. 
Buddhānussati, Dhammānussati, Saṃghānussati, sīlānussati, cāgānussati, devatānussati. 
(xx) Cha satatavihārā. 
Idh’ āvuso bhikkhu cakkhunā rūpaṃ disvā n’ eva sumano hoti na dummano, upekhako viharati sato sampajāno; sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya n’ eva sumano hoti na dummano, upekhako viharati sato sampajāno. 
(xxi) Chaḷ ābhijātiyo. 
Idh’ āvuso ekacco kaṇhābhi (251) jātiko samāno kaṇhaṃ dhammaṃ abhijāyati. 
Idh’ āvuso ekacco kaṇhābhijātiko samāno sukkaṃ dhammaṃ abhijāyati. 
Idh’ āvuso ekacco kaṇhābhijātiko samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. 
Idha pan' āvuso ekacco sukkābhijātiko samāno sukkaṃ dhammaṃ abhijāyati. 
Idh’ āvuso ekacco sukkābhijātiko samāno kaṇhaṃ dhammaṃ abhijāyati. 
Idha pan’ āvuso ekacco sukkābhijātiko samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. 
(xxii) Cha nibbedha-bhāgiya-saññā. 
Anicca-saññā, anicce dukkha-saññā, dukkhe anatta saññā, pahāna-saññā, virāga-saññā, nirodha-saññā. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cha dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
3. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena satta dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame satta? 
(i) Satta dhanāni. 
Saddhā-dhanaṃ, sīla-dhanaṃ, hiridhanaṃ, ottappa-dhanaṃ, suta-dhanaṃ, cāga-dhanaṃ, {paññā}-dhanaṃ. 
(ii) Satta sambojjhaṅgā. 
Sati-sambojjhaṅgo, dhamma (252) vicaya-sambojjhaṅgo, viriya-sambojjhaṅgo, pīti-sambojjhaṅgo, passaddhi-sambojjhaṅgo, samādhi-sambojjhaṅgo, upekhā-sambojjhaṅgo. 
(iii) Satta samādhi-parikkhārā. 
Sammā-diṭṭhi, sammāsaṃkappo, sammā-vācā, sammā-kammanto, sammā-ājīvo, sammā-vāyāmo, sammā-sati. 
(iv) Satta asaddhammā. 
Idh’ āvuso bhikkhu asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭha-ssati hoti, duppañño hoti. 
(v) Satta saddhammā. 
Idh’ āvuso bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhita-sati hoti, paññavā hoti. 
(vi) Satta sappurisa-dhammā. 
Idh’ āvuso bhikkhu dhammaññū ca hoti, atthaññū ca, attaññū ca, mattaññū ca, kālaññū ca, parisaññū ca, puggalaññū ca. 
(vii) Satta niddesa-vatthūni. 
Idh’ āvuso bhikkhu sikkhā-samādāne tibbacchando hoti āyatiñ ca sikkhā-samādāne avigata-pemo. 
Dhamma-nisantiyā tibbacchando hoti āyatiñ ca dhamma-nisantiyā avigata-pemo. 
Icchāvinaye tibbacchando hoti āyatiñ ca icchā-vinaye avigatapemo. 
Paṭisallāne tibbacchando hoti āyatiñ ca paṭisallāne avigata-pemo. 
Viriyārambhe tibbacchando hoti āyatiñ ca viriyārambhe avigata-pemo. 
Sati-nepakke tibbacchando hoti āyatiñ ca sati-nepakke avigata (253) pemo. 
Diṭṭhi-paṭivedhe tibbacchando hoti āyatiñ ca diṭṭhi-paṭivedhe avigata-pemo. 
(viii) Satta saññā. 
Anicca-saññā, anatta-saññā, asubhasaññā, ādīnava-saññā, pahāna-saññā, virāga-saññā, nirodhasaññā. 
(ix) Satta balāni. 
Saddhā-balaṃ, viriya-balaṃ, hiribalaṃ, ottappa-balaṃ, sati-balaṃ, samādhi-balaṃ, paññābalaṃ. 
(x) Satta viññāṇa-ṭṭhitiyo. 
Sant’ āvuso sattā nānattakāyā nānatta-saññino, seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. 
Ayaṃ paṭhamā viññāṇaṭṭhiti. 
Sant’ āvuso sattā nānatta-kāyā ekatta-saññino seyyathā pi devā Brahma-kāyikā pathamābhinibbattā. 
Ayaṃ dutiyā viññāṇa-ṭṭhiti. 
Sant’ āvuso sattā ekattakāyā nānatta-saññino, seyyathā pi devā Ābhassarā. 
Ayaṃ tatiyā viññāṇa-ṭṭhiti. 
Sant’ āvuso sattā ekatta-kāyā ekatta-saññino, seyyathā pi devā Subhakiṇhā. 
Ayaṃ catutthā viññāṇa-ṭṭhiti. 
Sant’ āvuso sattā sabbaso rūpa-saññānaṃ samatikkamā, paṭigha-saññānaṃ atthagamā, nānatta-saññānaṃ amanasikārā, ‘Ananto ākāso ti’ ākāsānañcāyatanūpagā. 
Ayaṃ pañcamī viññāṇa-ṭṭhiti. 
Sant' āvuso sattā sabbaso {ākāsānañcāyatanaṃ} samaṭikkamma ‘Anantaṃ viññāṇan ti’ viññāṇañcāyatanūpagā. 
Ayaṃ chaṭṭhī viññāṇa-ṭṭhiti. 
Sant’ āvuso sattā sabbaso {viññāṇañcāyatanaṃ} samatikkamma ‘N’ atthi kiñcīti’ ākiñcaññāyatanūpagā. 
Ayaṃ sattamī viññāṇa-ṭṭhiti. 
(xi) Satta puggalā dakkhiṇeyyā. 
Ubhato bhāga-vi (254) mutto, paññā-vimutto, kāya-sakkhī, diṭṭhi-ppatto, saddhāvimutto, dhammānusārī, saddhānusārī. 
(xii) Satta anusayā. 
Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo. 
(xiii) Satta saṃyojanāni. 
Anunaya-saṃyojanaṃ, paṭighasaṃyojanaṃ, diṭṭhi-saṃyojanaṃ, vicikicchā-saṃyojanaṃ, māna-saṃyojanaṃ, bhavarāga-saṃyojanaṃ, avijjā-saṃyojanaṃ. 
(xiv) Satta adhikarana-samathā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya. 
Sammukhā vinayo dātabbo, sati-vinayo dātabbo, amūḷha-vinayo dātabbo, patiññāya kāretabbaṃ, yebhuyyasikā, tassa-pāpiyyasikā, tiṇavatthārako. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena satta dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Dutiyaka-bhāṇavāraṃ. 
3. 
1. Atthi kho tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena aṭṭha dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame aṭṭha? 
(i) Aṭṭha micchattā. 
Micchā-diṭṭhi, micchā-saṃkappo, micchā-vācā, micchā-kammanto, micchā-ājīvo, micchāvāyāmo, micchā-sati, micchā-samādhi. 
(255) (ii) Aṭṭha sammattā. 
Sammā-diṭṭhi ... pe ... sammā-samādhi. 
(iii) Aṭṭha puggala dakkhiṇeyyā. 
Sotāpanno sotāpattiphala-sacchikiriyāya paṭipanno, {sakadāgāmī} sakadāgāmiphala-sacchikiriyāya paṭipanno, {anāgāmī} anāgāmi-phalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno. 
(iv) Aṭṭha kusīta-vatthūni. 
Idh’ āvuso bhikkhunā kammaṃ kattabbaṃ hoti. 
Tassa evaṃ hoti -- ‘Kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontassa kāyo kilamissati, handāhaṃ nipajjāmīti.’ 
So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. 
Idaṃ paṭhamaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhunā kammaṃ kataṃ hoti. 
Tassa evaṃ hoti -- ‘Ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmīti.’ 
So nipajjati, na viriyaṃ ārabhati ... pe ... Idaṃ dutiyaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhunā maggo gantabbo hoti. 
Tassa evaṃ hoti -- ‘Maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ nipajjāmīti.’ 
So nipajjati, na viriyaṃ ārabhati... . 
Idaṃ tatiyaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhunā maggo gato hoti. 
Tassa evaṃ hoti -- ‘Ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilanto, handāhaṃ nipajjāmīti.’ 
So nipajjati, na viriyaṃ ārabhati... . 
Idaṃ catutthaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. 
Tassa evaṃ hoti -- ‘Ahaṃ kho gāmaṃ va nigamaṃ vā piṇ (256) ḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo kilanto akammañño, handāhaṃ nipajjāmīti.’ 
So nipajjati,na viriyaṃ ārabhati... . 
Idaṃ pañcamaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa va bhojanassa yāvadatthaṃ pāripūriṃ. 
Tassa evaṃ hoti -- ‘Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo garuko akammañño māsācitaṃ maññe, handāhaṃ nipajjāmīti.’ 
So {nipajjati}, na viriyaṃ ārabhati... . 
Idaṃ chaṭṭhaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho. 
Tassa evaṃ hoti -- ‘Uppanno kho me appamattako {ābādho}, atthi kappo nipajjitum, handāhaṃ nipajjāmīti.’ 
So nipajjati, na viriyaṃ ārabhati... . 
Idam sattamaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhu gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā. 
Tassa evaṃ hoti -- ‘Ahaṃ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, handāhaṃ nipajjāmīti.’ 
So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. 
Idaṃ aṭṭhamaṃ kusīta-vatthuṃ. 
(v) Aṭṭha ārabbha-vatthūni. 
Idh’ āvuso bhikkhunā kammaṃ kattabbaṃ hoti. 
Tassa evaṃ hoti -- ‘Kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontena na sukaraṃ Buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.’ 
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. 
Idaṃ paṭhamaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhunā (257) kammaṃ kataṃ hoti. 
Tassa evaṃ hoti -- ‘Ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho panāhaṃ karonto nāsakkhiṃ Buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi ... pe ...’ 
So viriyaṃ ārabhati... . 
Idaṃ dutiyaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhunā maggo gantabbo hoti. 
Tassa evaṃ hoti -- ‘Maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ Buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi ... pe ...’ 
So viriyaṃ ārabhati... . 
Idaṃ tatiyaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhunā maggo gato hoti. 
Tassa evaṃ hoti -- ‘Ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ Buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi ... pe ...’ 
So viriyaṃ ārabhati... . 
Idaṃ catutthaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. 
Tassa evaṃ hoti -- ‘Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo lahuko kammañño handāhaṃ viriyaṃ ārabhāmi ... pe ...’ 
So viriyaṃ ārabhati ... Idaṃ pañcamaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. 
Tassa evaṃ hoti -- ‘Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo balavā kammañño, handāhaṃ viriyaṃ {ārabhāmi} ... pe ...’ 
So viriyaṃ ārabhati... . 
Idaṃ chaṭṭhaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho. 
Tassa evaṃ hoti -- ‘Uppanno kho me ayaṃ appamattako ābādho, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ me ābādho vaḍḍheyya, handāhaṃ viriyaṃ ārabhāmi ... pe ...’ 
So viriyaṃ ārabhati ... (258) Idaṃ sattamaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhu gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā. 
Tassa evaṃ hoti -- ‘Ahaṃ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā, ṭhānam kho pan’ etaṃ vijjati yaṃ me ābādho paccudāvatteyya, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.’ 
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. 
Idaṃ aṭṭhamaṃ ārabbha-vatthuṃ. 
(vi) Aṭṭha dāna-vatthūni. 
Āsajja dānaṃ deti. 
Bhayā dānaṃ deti. 
‘Adāsi me’ ti dānaṃ deti. 
‘Dassati me ti' dānaṃ deti. 
‘Sāhu dānan ti’ dānaṃ deti. 
‘Ahaṃ pacāmi, ime na pacanti, narahāmi pacanto apacantānaṃ dānaṃ adātun ti’ dānaṃ deti. 
‘Idaṃ me dānaṃ dadato kalyāṇo {kitti-saddo} abbhuggacchatīti’ dānaṃ deti. 
Cittālaṃkāracittaparikkhāratthaṃ dānaṃ deti. 
(vii) Aṭṭha dānuppattiyo. 
Idh’ āvuso ekacco dānaṃ deti Samaṇassa vā Brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyyāvasatha-padīpeyyaṃ. 
So yaṃ deti taṃ paccāsiṃsati. 
So passati khattiyamahāsālaṃ vā brāhmaṇa-mahāsālaṃ vā gahapati-mahāsālaṃ vā pañcahi kāma-guṇehi samappitaṃ {samaṅgi-bhūtaṃ} paricārayamānaṃ. 
Tassa evaṃ hoti -- ‘Aho vatāhaṃ kāyassa bhedā param maraṇā khattiya-mahāsālānaṃ vā brāhmaṇa-mahāsālānaṃ vā gahapati-mahāsālānaṃ vā sahavyataṃ uppajjeyyan ti.’ 
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. 
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr’ uppattiyā saṃ (259) vattati. 
Tañ ca kho sīlavato vadāmi no dussīlassa. 
Ijjhat' āvuso sīlavato ceto-paṇidhi suddhattā. 
Puna ca paraṃ āvuso idh’ ekacco dānaṃ deti Samaṇassa vā Brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandha-vilepanaṃ seyyāvasatha-padīpeyyaṃ. 
So yaṃ deti taṃ paccāsiṃsati. 
Tassa sutaṃ hoti -- ‘Cātummahārājikā devā dīghāyukā vaṇṇavanto sukha-bahulā ti.’ 
Tassa evaṃ hoti -- ‘Aho {vatāhaṃ} kāyassa bhedā param maraṇā Cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjeyyan ti.’ 
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. 
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr’ uppattiyā saṃvattati. 
Tañ ca kho sīlavato vadāmi no dussīlassa. 
Ijjhat’ āvuso ceto-panidhi suddhattā. 
Puna ca paraṃ āvuso idh’ ekacco dānaṃ deti Samaṇassa vā Brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyyāvasatha-padīpeyyaṃ. 
So yaṃ deti taṃ paccāsiṃsati. 
Tassa sutaṃ hoti -- ‘Tāvatiṃsā devā... . 
Yāmā devā... . 
Tusitā devā... . 
Nimmāna-ratī devā... . 
Paranimmita-vasavattī devā dīghāyukā vaṇṇavanto sukha-bahulā ti.’ 
Tassa evaṃ hoti -- ‘Aho vatāyaṃ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṃ devānaṃ sahavyataṃ uppajjeyyan ti.’ 
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. 
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr’ uppattiyā {saṃvattati}. 
Tañ ca kho sīlavato vadāmi no dussīlassa. 
Ijjhat’ āvuso sīlavato ceto-panidhi suddhattā. 
Puna ca paraṃ āvuso idh’ ekacco dānaṃ deti Samaṇassa vā Brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyyāvasatha-padīpeyyaṃ. 
So yaṃ deti taṃ {paccāsiṃsati}. 
Tassa sutaṃ hoti -- ‘Brahmakāyikā devā dīghāyukā vaṇṇavanto sukha-bahulā ti.’ 
Tassa evaṃ hoti -- ‘Aho vatāhaṃ kāyassa bhedā param maraṇā Brahmakāyikānaṃ devānaṃ sahavyataṃ uppajjeyyan ti.’ 
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. 
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr’ uppattiyā saṃvattati. 
Tañ ca kho (260) sīlavato {vadāmi} no dussīlassa vītarāgassa no sarāgassa. 
Ijjhat’ āvuso sīlavato ceto-panidhi vītarāgattā. 
(viii) Aṭṭha parisā. 
Khattiya-parisā, Brāhmaṇa-parisā, Gahapati-parisā, Samaṇa-parisā, Cātummahārājika-parisā, Tāvatiṃsa-parisā, Māra-parisā, Brahma-parisā. 
(ix) Aṭṭha loka-dhammā. 
Lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca dukkhañca. 
(x) Aṭṭha abhibhāyatanāni. 
Ajjhattaṃ rūpa-saññī eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ paṭhamaṃ abhibhāyatanaṃ. 
Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃsaññī hoti. 
Idaṃ dutiyaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ tatiyaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ catutthaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīlanibhāsāni seyyathā pi nāma ummā-pupphaṃ nīlaṃ nīlavaṇṇaṃ nīla-nidassanaṃ nīla-nibhāsaṃ seyyathā vā pana taṃ vatthaṃ {Bārāṇaseyyakaṃ} ubhato bhāga-vimaṭṭhaṃ nīlaṃ nīla-vaṇṇaṃ nīla-nidassanaṃ nīla-nibhāsaṃ evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati (261) nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ pañcamaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītanidassanāni pīta-nibhāsāni -- seyyathā pi nāma kaṇikārapupphaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ -- seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ -- evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītanidassanāni pīta-nibhāsāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ chaṭṭhaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni -- seyyathā pi nāma bandhujīvakapupphaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ -- seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ -- evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitakanibhāsāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ sattamaṃ abhibhayatanaṃ. 
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odāta-nidassanāni odāta-nibhāsāni seyyathā pi nāma osadhi-tārakā odātā odāta-vaṇṇā odāta-nidassanā odāta-nibhāsā seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato bhāga-vimaṭṭhaṃ odātaṃ odāta-vaṇṇaṃ odāta-nidassanaṃ odāta-nibhāsaṃ evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odāta-nidassanāni odāta-nibhāsāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. 
(xi) Aṭṭha vimokhā. 
Rūpī rūpāni passati. 
Ayaṃ paṭhamo vimokho. 
Ajjhattaṃ arūpa-saññī eko (262) bahiddhā rūpāni passati. 
Ayaṃ dutiyo vimokho. 
‘Subhan’ t’ eva adhimutto hoti. 
Ayaṃ tatiyo vimokho. 
Sabbaso rūpa-saññānaṃ samatikkamā, paṭighasaññānaṃ atthagamā, nānatta-saññānaṃ amanasikārā ‘Ananto ākāso’ ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayaṃ catuttho vimokho. 
Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘Anantaṃ viññāṇan’ ti viññāṇañcāyatanaṃ upasampajja viharati. 
Ayaṃ pañcamo vimokho. 
Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘N’ atthi kiñcīti’ ākiñcaññāyatanaṃ {upasampajja} viharati. 
Ayaṃ chaṭṭho vimokho. 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā-nāsaññāyatanaṃ upasampajja viharati. 
Ayaṃ sattamo vimokho. 
Sabbaso {n'evasaññā}-nasaññāyatanaṃ samatikkamma saññā-vedayitanirodhaṃ upasampajja viharati. 
Ayaṃ aṭṭhamo vimokho. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena aṭṭha dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṃgāyitabbaṃ na vivaditabbaṃ yathayidaṃ brahmacariyaṃ ... atthāya hitāya sukhāya devamanussānaṃ. 
2. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena nava dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṃgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame nava? 
(i) Nava āghāta-vatthūni. 
‘Anattham me acarīti' āghātaṃ bandhati. 
‘Anattham me caratīti’ {āghātaṃ} bandhati. 
‘Anatthaṃ me carissatīti’ āghātaṃ bandhati. 
‘Piyassa me manāpassa anatthaṃ acari ... anatthaṃ carati ... anatthaṃ carissatīti’ āghātaṃ bandhati. 
‘Appiyassa me amanāpassa atthaṃ acari ... atthaṃ carati ... atthaṃ carissatīti’ āghātaṃ bandhati. 
(ii) Nava āghāta-paṭivinayā. 
‘Anattham me acari, taṃ kut’ ettha labbhā ti?’ āghātaṃ paṭivineti. 
‘Anattham (263) me carati, taṃ kut’ ettha labbhā ti?’ āghātaṃ paṭivineti. 
‘Anattham me carissatīti’ ‘taṃ kut’ ettha labbhā ti?' āghātaṃ paṭivineti. 
‘Piyassa me manāpassa anatthaṃ acari ... anatthaṃ carati ... anatthaṃ carissatīti' ‘taṃ kut’ ettha labbhā ti?’ āghātaṃ paṭivineti. 
‘Appiyassa me amanāpassa atthaṃ acari ... atthaṃ carati ... atthaṃ carissatīti,’ ‘taṃ kut’ ettha labbhā ti?’ āghātaṃ paṭivineti. 
(iii) Nava sattāvāsā. 
Sant’ āvuso sattā nānatta-kāyā nānatta-saññino seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. 
Ayaṃ paṭhamo sattāvāso. 
Sant’ āvuso sattā nānatta-kāyā ekatta-saññino seyyathā pi devā Brahmakāyikā paṭhamābhinibbattā. 
Ayaṃ dutiyo sattāvāso. 
Sant’ āvuso sattā ekatta-kāyā nānatta-saññino seyyathā pi devā Ābhassarā. 
Ayaṃ tatiyo sattāvāso. 
Sant’ āvuso sattā ekatta-kāyā ekatta-saññino, seyyathā pi devā Subha-kiṇhā. 
Ayaṃ catuttho sattāvāso. 
Sant’ āvuso sattā asaññino appaṭisaṃvedino seyyathā pi devā Asañña-sattā. 
Ayaṃ pañcamo sattāvāso. 
Sant’ āvuso sattā sabbaso rūpa-saññānaṃ samatikkamā, paṭigha-saññānaṃ atthagamā, nānattasaññānaṃ amanasikārā, ‘Ananto ākāso ti’ ākāsānañcāyatanūpagā. 
Ayaṃ chaṭṭho sattāvāso. 
Sant’ āvuso sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘Anantaṃ viññāṇan ti’ viññāṇañcāyatanūpagā. 
Ayaṃ sattamo sattāvāso. 
Sant’ āvuso sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘N’ atthi kiñcīti’ ākiñcaññāyatanūpagā. 
Ayaṃ aṭṭhamo sattāvāso. 
Sant’ āvuso sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā. 
Ayaṃ navamo sattāvāso. 
(iv) Nava akkhaṇā asamayā brahmacariya-vāsāya. 
(264) Idh’ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodha-gāmī sugata-ppavedito; ayañ ca puggalo nirayaṃ uppanno hoti. 
Ayaṃ paṭhamo akkhaṇo asamayo brahmacariya-vāsāya. 
Puna ca paraṃ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodha-gāmī sugata-ppavedito; ayañ ca puggalo tiracchāna-yoniṃ uppanno hoti. 
Ayaṃ dutiyo {akkhaṇo} asamayo brahmacariya-vāsāya ... pe ... petti-visayaṃ uppanno hoti ... asura-kāyaṃ uppanno hoti ... pe ... dīghāyukaṃ deva-nikāyaṃ uppanno hoti ... pe ... paccantimesu janapadesu paccājāto hoti milakkhusu aviññātāresu {yattha} n’ atthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. 
6Ayaṃ chaṭṭho akkhaṇo asamayo brahmacariya-vāsāya. 
Puna ca paraṃ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugata-ppavedito, ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchā-diṭṭhiko viparīta-dassano -- ‘N’ atthi dinnaṃ, n’ atthi {yiṭṭhaṃ}, n’ atthi hutaṃ. 
n’ atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, n’ atthi ayaṃ loko n’ atthi paraloko, (265) n’ atthi mātā n’ atthi pitā, n’ atthi sattā opapātikā, n’ atthi loke Samaṇa-{brāhmaṇa}-sammaggatā sammā-paṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.’ 
Ayaṃ sattamo akkhaṇo asamayo brahmacariya-vāsāya. 
Puna ca paraṃ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodha-gāmī sugatappavedito; ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti duppañño jaḷo eḷamūgo na paṭibalo subhāsita-dubbhāsitānaṃ attham aññātuṃ. 
Ayaṃ aṭṭhamo akkhaṇo asamayo brahmacariya-vāsāya. 
Puna ca paraṃ āvuso Tathāgato ca loke anuppanno hoti arahaṃ Sammā-Sambuddho, Dhammo ca na desiyati opasamiko parinibbāniko sambodha-gāmī sugata-ppavedito; ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitānaṃ attham aññātuṃ. 
Ayaṃ navamo akkhaṇo asamayo brahmacariya-vāsāya. 
(v) Nava anupubba-vihārā. 
Idh' āvuso bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Vitakka-vicārānaṃ vupasamā ... pe ... dutiyajjhānaṃ ... tatiyajjhānaṃ ... {catutthajjhānaṃ} upasampajja viharati. 
Sabbaso rūpa-saññānaṃ samatikkamā, paṭigha-saññānaṃ atthagamā, nānatta-saññānaṃ amanasikārā, ‘Ananto ākāso ti’ ākāsānañcāyatanaṃ upasampajja viharati. 
Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘Anantaṃ viññāṇan ti’ viññāṇañcāyatanaṃ upasampajja viharati. 
Sabbaso viññāṇañcāyatanaṃ samatik (266) kamma ‘N’ atthi kiñcīti’ ākiñcaññāyatanaṃ upasampajja viharati. 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā-nāsaññāyatanaṃ upasampajja viharati. 
Sabbaso nevasaññā-nāsaññāyatanaṃ samatikkamma saññā-vedayitanirodhaṃ upasampajja viharati. 
(vi) Nava anupubba-nirodhā. 
Paṭhamajjhānaṃ samāpannassa kāma-saññā niruddhā hoti. 
Dutiyajjhānaṃ samāpannassa vitakka-vicārā niruddhā honti. 
Tatiyajjhānaṃ samāpannassa pīti niruddhā hoti. 
Catutthajjhānaṃ samāpannassa assāsa-passāsa niruddhā honti. 
Ākāsānañcāyatanaṃ samāpannassa rūpa-saññā niruddhā hoti. 
{Viññāṇañcāyatanaṃ} samāpannassa ākāsānañcāyatana-saññā niruddhā hoti. 
Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatana-saññā niruddhā hoti. 
Nevasaññā-nāsaññāyatanaṃ samāpannassa ākiñcaññāyatana-saññā niruddhā hoti. 
Saññā-vedayita-nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena nava dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
3. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dasa dhammā sammadakkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame dasa? 
(i) Dasa nātha-karaṇā dhammā. 
Idh’ āvuso bhikkhu sīlavā hoti,5pātimokkha-saṃvara-saṃvuto viharati, ācāragocara-sampanno anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu. 
Yaṃ p’ āvuso bhikkhu (267) sīlavā hoti, pātimokkha-saṃvara-saṃvuto viharati, ācāragocara-sampanno anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu, ayam pi dhammo nāthakaraṇo. 
Puna ca paraṃ āvuso bhikkhu bahussuto hoti suta-dharo suta-sannicayo. 
Ye te dhammā ādikalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṃ savyañjanaṃ kevala-{paripuṇṇaṃ} parisuddhaṃ brahmacariyaṃ abhivadanti, tathā-rūpassa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. 
Yam p’ āvuso bhikkhu bahussuto hoti ... pe ... diṭṭhiyā suppaṭividdhā, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ āvuso bhikkhu kalyāṇamitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko. 
Yam p' āvuso bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇasampavaṅko, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ āvuso bhikkhu subbaco hoti sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇa-ggāhī anusāsaniṃ. 
Yam p’ āvuso bhikkhu subbaco hoti ... pe ... padakkhiṇa-ggāhī anusāsaniṃ, ayam pi dhammo nāthakaraṇo. 
Puna ca paraṃ āvuso bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. 
Yam p’ āvuso bhikkhu yāni tāni sabrahmacārīnaṃ ... pe ... alaṃ saṃvidhātuṃ, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ āvuso bhikkhu dhamma-kāmo hoti piya-samudāhāro abhidhamme abhivinaye uḷāra-pāmujjo. 
Yam p’ āvuso bhikkhu dhamma-kāmo hoti ... pe ... uḷāra-pāmujjo, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ (268) āvuso bhikkhu santuṭṭho hoti itarītaracīvara-piṇḍapātasenāsana-gilāna-paccaya-bhesajja-parikkhārehi. 
Yam p' āvuso bhikkhu santuṭṭho hoti ... pe ... parikkhārehi, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ āvuso bhikkhu āraddha-viriyo viharati, akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu. 
Yam p’ āvuso bhikkhu āraddhaviriyo viharati ... pe ... anikkhitta-dhuro kusalesu dhammesu, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ āvuso bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā. 
Yam p’ āvuso bhikkhu satimā hoti ... pe ... saritā anussaritā, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ āvuso bhikkhu paññavā hoti udayattha-gāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 
Yam p’ āvuso bhikkhu paññavā hoti ... pe ... sammā-dukkhakkhaya-gāminiyā, ayam pi dhammo nātha-karaṇo. 
(ii) Dasa kasiṇāyatanāni. 
Paṭhavī-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. 
Āpokasiṇam eko sañjānāti ... tejo-kasiṇam eko sañjānāti ... vāyo-kasiṇam eko sañjānāti ... nīla-kasiṇam eko sañjānāti ... pīta-kasiṇam eko sañjānāti ... lohitakasiṇam eko sañjānāti ... odāta-kasiṇam eko sañjānāti ... ākāsa-kasiṇam eko sañjānāti ... viññāṇa-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. 
(269) (iii) Dasa akusala-kammapathā. 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musā-vādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. 
(iv) Dasa kusala-kammapathā. 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī,musāvādā veramaṇī, pisuṇāya vācāya veramanī, pharusāya vācāya veramaṇī, samphappalāpā veramanī, anabhijjhā, avyāpādo, sammā-diṭṭhi. 
(v) Dasa ariya-vāsā. 
Idh’ āvuso bhikkhu pañcaṅgavippahīno hoti chaḷaṅga-samannāgato ekārakkho caturāpasseno panunnapacceka-sacco samavaya-saṭṭhesano anāvila-saṃkappo passaddha-kāya-saṃkhāro suvimuttacitto suvimutta-pañño. 
Kathañ c’ āvuso bhikkhu pañcaṅgavippahīno hoti? 
Idh’ āvuso bhikkhuno kāmacchando pahīno hoti, vyāpādo pahīno hoti, thīna-middhaṃ pahīnaṃ hoti, uddhacca-kukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. 
Evaṃ kho āvuso bhikkhu pañcaṅga-vippahīno hoti. 
Kathañ c’ āvuso bhikkhu chaḷāṅga-samannāgato hoti? 
Idh’ āvuso bhikkhu cakkhunā rūpaṃ disvā n’ eva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. 
Sotena saddaṃ sutvā... . 
Ghānena gandhaṃ ghāyitvā... . 
Jivhāya rasaṃ sayitvā ... Kāyena phoṭṭhabbaṃ phusitvā... . 
Manasā dhammaṃ viññāya n’ eva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. 
Evaṃ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti. 
Kathañ c’ āvuso bhikkhu ekārakkho hoti? 
Idh’ āvuso bhikkhu satārakkhena cetasā samannāgato hoti. 
Evaṃ kho āvuso bhikkhu ekārakkho (270) hoti. 
Kathañ c’ āvuso bhikkhu catur-āpasseno hoti? 
Idh’ āvuso bhikkhu saṃkhāy’ ekaṃ paṭisevati, saṃkhāy' ekaṃ adhivāseti, saṃkhāy’ ekaṃ vinodeti, saṃkhāy’ ekaṃ parivajjeti. 
Evaṃ kho āvuso bhikkhu catur-āpasseno hoti. 
Kathañ c’ āvuso bhikkhu panunna-paccekasacco hoti? 
Idh’ āvuso bhikkhuno yāni tāni puthusamaṇa-brāhmaṇānaṃ puthu-pacceka-saccāni sabbāni 'ssa tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. 
Evaṃ kho āvuso bhikkhu panunna-pacceka-sacco hoti. 
Kathañ c’ āvuso bhikkhu samavaya-saṭṭhesano hoti. 
Idh’ āvuso bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. 
Evaṃ kho āvuso bhikkhu samavayasaṭṭhesano hoti. 
Kathañ c’ āvuso bhikkhu anāvilasaṃkappo hoti? 
Idh’ āvuso bhikkhuno kāma-saṃkappo pahīno hoti, vyāpāda-saṃkappo pahīno hoti, vihiṃsāsaṃkappo pahīno hoti. 
Evaṃ kho āvuso bhikkhu anāvilasaṃkappo hoti. 
Kathañ c’ āvuso bhikkhu passaddhakāya-saṃkhāro hoti? 
Idh’ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā {adukkha-m-asukhaṃ} upekhāsati-pārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
Evaṃ kho āvuso bhikkhu passaddha-kāya-saṃkhāro hoti. 
Kathañ c’ āvuso bhikkhu suvimutta-citto hoti? 
Idh’ āvuso bhikkhuno rāgā cittaṃ vimuttaṃ hoti, dosā cittaṃ vimuttaṃ hoti, mohā cittaṃ vimuttaṃ hoti. 
Evaṃ kho āvuso bhikkhu suvimutta-citto hoti. 
Kathañ c’ āvuso bhikkhu suvimutta-pañño hoti? 
Idh’ āvuso bhikkhu ‘Rāgo me pahīno ucchinna-mūlo tālā-vatthukato anabhāvaṃ gato āyatiṃ anuppāda-dhammo ti’ pajānāti, ‘Doso me pahīno ucchinna-mūlo tālā-vatthukato anabhā (271) vaṃ gato āyatiṃ anuppāda-dhammo ti’ pajānāti, ‘Moho me pahīno ucchinna-mūlo tāla-vatthukato anabhāvaṃ gato āyatiṃ anuppāda-dhammo ti’ pajānāti. 
Evaṃ kho āvuso bhikkhu suvimutta-pañño hoti. 
(vi) Dasa asekhā dhammā. 
Asekhā sammā-diṭṭhi, asekho sammā-saṃkappo, asekhā sammā-vācā, asekho sammā-kammanto, asekho sammā-ājīvo, asekho sammāvāyāmo, asekhā sammā-sati, asekhā sammā-samādhi, asekhaṃ sammā-ñāṇaṃ, asekhā sammā-vimutti. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dasa dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṃgāyitabbaṃ na vivaditabbaṃ yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan ti. 
4. Atha kho Bhagavā vuṭṭhahitvā āyasmantaṃ Sāriputtaṃ āmantesi -- ‘Sādhu sādhu Sāriputta, sādhu kho tvaṃ Sāriputta bhikkhūnaṃ Saṃgīti-pariyāyaṃ abhāsīti.’ 
Idam avoca āyasmā Sāriputto. 
Samanuñño Satthā ahosi. 
Attamanā ca te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun ti. 
Saṅgīti-Suttantaṃ samattaṃ.