You are here: BP HOME > PT > Dīghanikāya III > fulltext
Dīghanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPāṭika Suttanta
Click to Expand/Collapse OptionUdumbarika-Sīhanāda-Suttanta
Click to Expand/Collapse OptionCakkavatti-Sīhanāda-Suttanta
Click to Expand/Collapse OptionAggañña-Suttanta
Click to Expand/Collapse OptionSampasādanīya Suttanta
Click to Expand/Collapse OptionPāsādika-Suttanta
Click to Expand/Collapse OptionLakkhaṇa-Suttanta
Click to Expand/Collapse OptionSiṅgālovādaSuttanta
Click to Expand/Collapse OptionĀṭānāṭiya-Suttanta
Click to Expand/Collapse OptionSaṅgīti-Suttanta
Click to Expand/Collapse OptionDasuttara-Suttanta
(194) (Āṭānāṭiya-Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. 
Atha kho cattāro Mahārājā mahatiyā ca Yakkha-senāya mahatiyā ca Gandhabba-senāya mahatiyā ca Kumbhaṇḍa-senāya mahatiyā ca Nāga-senāya, catuddisaṃ rakkhaṃ ṭhapetvā, catuddisaṃ gumbaṃ ṭhapetvā, catuddisaṃ ovaraṇaṃ ṭhapetvā, abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Gijjha-kūṭaṃ obhāsetvā, yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Te pi kho Yakkhā app ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu: app ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu: {app} ekacce yena Bhagavā ten’ añjalim paṇāmetvā ekamantaṃ nisīdiṃsu: app ekacce nāma-gottaṃ sāvetvā ekamantam nisīdiṃsu: app ekacce tuṇhī-bhūtā ekamantaṃ {nisīdiṃsu.} 
2. Ekamantaṃ nisinno kho Vessavaṇo Mahārājā Bhagavantaṃ etad avoca: ‘Santi hi bhante uḷārā Yakkhā Bhagavato appasannā, santi hi bhante uḷārā Yakkhā Bhagavato pasannā: santi (195) hi bhante majjhimā Yakkhā Bhagavato appasannā, santi hi bhante majjhimā Yakkhā Bhagavato pasannā: santi hi bhante nīcā Yakkhā Bhagavato appasannā, santi hi bhante nīcā Yakkhā Bhagavato pasannā. 
Yebhuyyena kho pana bhante Yakkhā appasannā yeva Bhagavato. 
Taṃ kissa hetu? 
Bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaṃ deseti, adinnādānā veramaṇiyā dhammaṃ deseti, kāmesu micchācārā veramaṇiyā dhammaṃ deseti, musā-vādā veramaṇiyā dhammaṃ deseti, surā-merayamajja-pamādaṭṭhānā veramaṇiyā dhammaṃ deseti. 
Yebhuyyena kho pana bhante Yakkhā appaṭiviratā yeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesu micchācārā, appaṭiviratā musā-vādā, appaṭiviratā surāmeraya-majja-pamādaṭṭhānā. 
Tesaṃ taṃ hoti appiyaṃ amanāpaṃ. 
Santi hi bhante Bhagavato sāvakā, araññe vanapatthāni pantāni senāsanāni paṭisevanti appassaddāni appa-nigghosāni vijanavātāni manussa-rāhaseyyakāni paṭisallāna-sāruppāni. 
Tattha santi uḷārā Yakkhā nivāsino ye imasmim Bhagavato pāvacane appasannā. 
Tesaṃ pasādāya uggaṇhātu bhante Bhagavā Āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti.’ 
Adhivāsesi Bhagavā tuṇhi-bhāvena. 
3. Atha kho Vessavaṇo Mahārājā Bhagavato adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ Āṭānāṭiyaṃ rakkhaṃ abhāsi: ‘Vipassissa nam’ atthu cakkhumantassa sirīmato. 
Sikhissa pi nam’ atthu sabba-{bhūtānukampino}. 
Vessabhussa nam’ atthu nahātakassa tapassino. 
(196) Nam’ atthu Kakusandhassa Māra-senā pamaddino. 
Konāgamanassa nam’ atthu brāhmaṇassa vusīmato. 
Kassapassa nam’ atthu vippamuttassa sabbadhi. 
Aṅgīrasassa nam’ atthu Sakya-puttassa sirīmato, Yo imaṃ dhammam adesesi sabba-dukkhāpanudanaṃ. 
Ye cāpi nibbutā loke yathābhūtaṃ vipassisuṃ, Te janā apisunā mahantā vītasāradā. 
Hitaṃ deva-manussānaṃ yaṃ namassanti Gotamaṃ Vijjā-{caraṇa}-sampannaṃ. 
mahantaṃ vīta-saradaṃ. 
4. ‘Yato uggacchati suriyo ādicco maṇḍalī mahā, Yassa c’ uggacchamānassa saṃvarī pi nirujjhati, Yassa c’ uggate suriye "Divaso" ti pavuccati, Rahado pi tattha gambhīro samuddo saritodako. 
Evan taṃ tattha jānanti "Samuddo saritodako." 
(197) Ito "sā purimā disā" iti naṃ ācikkhatī jano. 
Yaṃ disaṃ abhipāleti Mahārājā yassassi so Gandhabbānaṃ ādhipati, "Dhataraṭṭho" iti nāma so, Ramati nacca-gītehi Gandhabbehi purakkhato. 
Puttā pi tassa bahavo, eka-nāmā ti me sutaṃ, Asīti dasa eko ca Inda-nāmā mahabbalā. 
Te cāpi Buddhaṃ disvāna, Buddhaṃ ādicca-bandhunaṃ, Dūrato va namassanti mahantaṃ vīta-sāradaṃ. 
Namo te purisājañña! Namo te purisuttama! Kusalena samekkhasi, amanussā pi taṃ vadanti! Sutaṃ n’ etaṃ abhiṇhaso, tasmā evaṃ vademase, "Jinaṃ vandatha Gotamaṃ, Jinaṃ vandāma Gotamaṃ, Vijjā-caraṇa-sampannaṃ Buddhaṃ vadāma Gotamaṃ" 
5. ‘Yena Petā pavuccanti pisuṇā piṭṭhi-maṃsikā Pāṇātipātino luddhā corā nekatikā janā, (198) Ito "sā dakkhiṇā disā" iti naṃ ācikkhatī jano. 
Yaṃ disaṃ abhipāleti Mahārājā yasassi so Kumbhaṇḍānaṃ ādhipati, "Virūḷho" iti nāma so Ramati nacca-gītehi, Kumbhaṇḍehi purakkhato. 
Puttā pi tassa bahavo eka-nāmā ti me sutaṃ, Asīti dasa eko ca Inda-nāmā mahabbalā. 
Te cāpi Buddhaṃ disvāna, Buddhaṃ ādicca-bandhunaṃ, Dūrato va namassanti mahataṃ vīta-sāradaṃ. 
Namo te purisājañña! Namo te purisuttama! Kusalena samekkhasi, amanussā pi taṃ vandanti! Sutaṃ n’ etaṃ abhiṇhaso, tasmā evaṃ vademase, "Jinaṃ vadatha Gotamaṃ, Jinaṃ vandāma Gotamaṃ, Vijjā-caraṇa-sampannaṃ Buddhaṃ vandāma Gotamaṃ." 
6. ‘Yattha c’ oggacchati suriyo ādicco maṇḍalī mahā, Yassa c’ oggacchamānassa divaso pi nirujjhati, Yassa c’ oggate suriye "{Saṃvarī}" ti pavuccati, Rahado pi tattha gambhīro samuddo saritodako. 
Evan taṃ tattha jānanti "Samuddo saritodako." 
Ito "sā pacchimā disā" iti naṃ acikkhatī jano. 
(199) Yaṃ disaṃ abhipāleti Mahārājā yasassi so Nāgānaṃ ādhipati, "Virūpakkho" iti nāma so Ramati nacca-gītehi, Nāgehi purakkhato. 
Puttā pi tassa bahavo eka-nāmā ti me sutaṃ, Asīti dasa eko ca Inda-nāmā mahabbalā. 
Te cāpi Buddhaṃ disvāna, Buddhaṃ ādicca-bandhunaṃ, Dūrato va namassanti mahantaṃ vīta-sāradaṃ. 
Namo te purisājañña! Namo te purisuttama! Kusalena samekkhasi, amanussā pi taṃ vandanti! Sutaṃ n’ etaṃ abhiṇhaso, tasmā evaṃ vademase, "Jinaṃ vandatha Gotamaṃ, Jinaṃ vandāma Gotamaṃ, Vijjā-caraṇa-sampannaṃ Buddhaṃ vandāma Gotamaṃ." 
7. ‘Yena Uttara-kurū rammā Mahā-Neru sudassano Manussā tattha jāyanti amamā apariggahā. 
Na te bījaṃ pavapanti, na pi nīyanti naṅgalā, Akaṭṭha-pākimaṃ sāliṃ paribhuñjanti mānusā. 
Akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍula-pphalaṃ (200) Tuṇḍi-kīre pacitvāna, tato bhuñjati bhojanaṃ. 
Gāvim eka-khuraṃ katvā anuyanti diso disaṃ, Pasuṃ eka-khuraṃ katvā anuyanti diso disaṃ, Itthīvāhanaṃ katvā anuyanti diso disaṃ, Purisavāhanaṃ katvā anuyanti diso disaṃ, Kumārivāhanaṃ katvā anuyanti diso disaṃ, Kumāravāhanaṃ katvā anuyanti diso disaṃ, Te yāne abhirūhitvā sabbā disā anupariyanti Pacārā tassa rājino. 
Hatthi-yānaṃ assa-yānaṃ dibbaṃ yānaṃ upaṭṭhitaṃ, Pāsādā sivikā c’ eva Mahārājassa yasassino. 
Tassa ca nagarā ahu antalikkhe sumāpitā, Āṭānāṭā Kusināṭā Parakusināṭā Nāṭapuriyā Parakusitanāṭā. 
(201) Uttarena Kapīvanto, Janogham aparena ca, Navanatiyo Ambara-Ambaravatiyo, Āḷakamandā nāma rāja-dhāni. 
Kuverassa kho pana Mārisa, Mahārājassa Visāṇā nāma rāja-dhāni. 
Tasmā Kuvero Mahārājā "Vessavaṇo" ti pavuccati. 
Paccesanto pakāsenti Tatolā Tattalā Tatotalā Ojasi Tejasi Tatojasi Sūro rājā Ariṭṭho Nemi. 
Rahado pi tattha Dharanī nāma yato meghā pavassanti, Vassā yato patāyanti. 
Sabhā pi tattha Bhagalavati nāma yattha Yakkhā payirupāsanti. 
Tattha nicca-phalā rukkhā nānā-dija-gaṇāyutā Mayūra-koñcābhirudā kokilābhīhi vaggubhi. 
Jīvaṃ jīvaka-sadd’ ettha atho oṭṭhavacittakā (202) Kukutthakā kulīrakā vane pokkhara-sātakā. 
Suka-sāḷikasadd’ ettha daṇḍa-mānavakāni ca, Sobhati sabba-kālaṃ sā Kuvera-nalinī sadā. 
Ito "sā uttarā disa" iti naṃ ācikkhatī jano. 
Yaṃ disaṃ abhipāleti, Magārājā yasassi so Yakkhānaṃ ādhipati, "Kuvero" iti nāma so Ramati nacca-gītehi, yakkhehi purakkhato. 
Puttā pi tassa bahavo eka-nāmā ti me sutaṃ, Asīti dasa eko ca Inda-nāmā mahabbalā. 
Te cāpi Buddhaṃ disvāna, Buddhaṃ ādicca-bandhunaṃ, Dūrato va namassanti mahantaṃ vītā-sāradaṃ. 
Namo te purisājañña! Namo te purisuttama! Kusalena samekkhasi amanussā pi taṃ vadanti! Sutaṃ n’ etaṃ {abhiṇhaso}, tasmā evaṃ vademase, "Jinaṃ vandatha Gotamaṃ, Jinaṃ vandāma Gotamaṃ, Vijjā-caraṇa-sampannaṃ Buddhaṃ vandāma Gotaman" ti.' 
(203) 8. ‘Ayaṃ kho sā Mārisa Āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsu-vihārayāti.’ 
‘Yassa kassaci Mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya ayaṃ Āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā, tañ ce amanusso Yakkho vā Yakkhinī vā Yakkha-potako vā Yakkha-potikā vā Yakkha-mahāmatto vā Yakkha-pārisajjo vā Yakkhapacāro vā, Gandhabbo vā Gandhabbī vā ... pe ... Kumbhaṇḍo vā ... pe ... Nāgo vā ... pe ... paduṭṭha-citto bhikkhuṃ vā bhikkhuniṃ vā upāsakaṃ vā upāsikaṃ vā gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya, nisinnaṃ vā upanisīdeyya, nipannaṃ vā upanipajjeyya, na me so Mārisa amanusso labheyya gāmesu vā nigamesu vā sakkāraṃ vā {garu-kāraṃ} vā. 
Na me so Mārisa amanusso labheyya Āḷakamandāya rāja-dhāniyā vatthuṃ vā vāsaṃ vā. 
Na me so Mārisa amanusso labheyya Yakkhānaṃ samitiṃ gantuṃ Api ssu naṃ Mārisa amanussā anāvayham pi naṃ kareyyuṃ avivayhaṃ. 
Api ssu naṃ Mārisa amanussā attāhi pi {paripuṇṇāhi} paribhāsāhi paribhāseyyuṃ. 
Api ssu naṃ Mārisa amanussā rittam pi pattaṃ sīse nikkujjeyyuṃ. 
Api ssu naṃ Mārisa amanussā sattadhā pi 'ssa muddhaṃ phāleyyuṃ. 
9. ‘Santi hi Mārisa amanussā caṇḍā ruddā rabhasā. 
Te n’ eva Mahārājānaṃ ādiyanti, na Mahārājānaṃ purisakānaṃ ādiyanti, na Mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti. 
te kho te Mārisa amanussā Mahā (204) rājānaṃ avaruddhā nāma vuccanti. 
Seyyathāpi Mārisa rañño Māgadhassa vijite mahā-corā, te n’ eva rañño Māgadhassa ādiyanti, na rañño Māgadhassa purisakānaṃ ādiyanti, na rañño Māgadhassa purisakānaṃ purisakānaṃ ādiyanti, te kho te Mārisa mahā-corā rañño Māgadhassa avaruddhā nāma vuccanti, -- evam eva kho Mārisa santi amanussā caṇḍā {ruddā} rubhasā. 
Te n’ eva Mahārājānaṃ ādiyanti, na Mahārājānaṃ purisakānaṃ ādiyanti, na Mahārānaṃ purisakānaṃ purisakānaṃ ādiyanti. 
Te kho te Mārisa amanussā mahārājānaṃ avaruddhā nāma vuccanti. 
Yo hi koci Mārisa amanusso Yakkho vā Yakkhinī vā ... pe ... paduṭṭha-citto bhikkhuṃ vā bhikkhuniṃ vā upāsakaṃ vā upāsikaṃ vā gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya nisinnaṃ vā upanisīdeyya, nipannaṃ vā {upanipajjeyya}, imesaṃ Yakkhānaṃ Mahā-Yakkhānaṃ Senāpatīnaṃ Mahā-Senāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ -- "Ayaṃ Yakkho gaṇhāti, ayaṃ Yakkho āvisati, ayaṃ Yakkho heṭheti, ayaṃ Yakkho viheṭheti, ayaṃ Yakkho hiṃsati, ayaṃ Yakkho vihiṃsati, ayaṃ Yakkho na muñcatīyi." 
10. ‘Katamesaṃ Yakkhānaṃ Mahā-Yakkhānaṃ Senāpatīnaṃ Mahā-Senāpatīnaṃ? 
Indo Somo Varuṇo ca Bhāradvājo Pajāpati, Candano Kāmaseṭṭho ca Kinnughaṇḍu Nighaṇḍu ca, Panādo Opamañño ca Devasūto ca Mātali, Cittaseno ca Gandhabbo Naḷo rājā Janesabho, Sātāgiro Hemavato Puṇṇako Karatiyo Gulo, (205) Sīvako Mucalido ca Vessāmitto Yugandharo Gopālo Suppagedho ca Hirī Nettī ca Mandiyo Pañcāla-caṇḍo Ālavako Pajjunno Sumano Sumukho Dadhimukho Maṇi Mānicaro Dīgho Atho Serissako sahā. 
‘Imesaṃ Yakkhānaṃ Mahā-Yakkhānaṃ Senāpatīnaṃ Mahā-Senāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ -- "Ayaṃ Yakkho gaṇhāti, ayaṃ Yakkho {āvisati}, ayaṃ Yakkho heṭheti, ayaṃ Yakkho viheṭheti, ayaṃ Yakkho hiṃsati, ayaṃ Yakkho vihiṃsati, ayaṃ yakkho na muñcatīti." 
11. ‘Ayaṃ kho sā Mārisa Āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsu-vihārāyāti.’ 
‘Handa ca dāni mayaṃ Mārisa gacchāma, bahu-kiccā mayaṃ, bahu-karaṇīyā ti.’ 
‘Yassa dāni tumhe Mahārājāno kālaṃ maññathāti.’ 
Atha kho cattāro Mahārājā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyiṃsu. 
Te pi kho Yakkhā uṭṭhāy’ āsanā app ekacce Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ eva anatradhāyiṃsu: app ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ {sārāṇīyaṃ} kathaṃ {vītisāretvā}, tatth’ ev' (206) antaradhāyiṃsu: app ekacce yena Bhagavā ten’ añjalim paṇāmetvā tatth’ ev’ antaradhāyiṃsu: app ekacce nāmagottaṃ sāvetvā tatth’ ev’ {antaradhāyiṃsu}: app ekacce tuṇhībhūtā tatth’ ev’ antaradhāyiṃsu 
12. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi: ‘Imaṃ bhikkhave rattiṃ cattāro Mahārājā mahatiyā ca Yakkha-senāya ... Vipassissa nam’ atthu cakkhumantassa sirīmato! Sikhissa pi nam’ atthu sabba-bhūtānukampino. 
* * * * * So yeva purima-peyyālena vitthāretabbo. 
‘Ayaṃ kho sā Mārisa Āṭānāṭiyā rakkhā ... antaradhāyiṃsu. 
13. ‘Uggaṇhātha bhikkhave Āṭānāṭiyaṃ rakkhaṃ, pariyāpuṇātha bhikkhave Āṭānātiyaṃ rakkhaṃ, dhāretha bhikkhave Āṭānāṭiyaṃ rakkhaṃ, attha-saṃhitā 'yaṃ bhikkhave Āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkāya avihiṃsāya phāsu-vihārāyāti.’ 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinadun ti. 
Āṭānāṭiya-Suttantaṃ Navamaṃ.