You are here: BP HOME > PT > Dīghanikāya III > fulltext
Dīghanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPāṭika Suttanta
Click to Expand/Collapse OptionUdumbarika-Sīhanāda-Suttanta
Click to Expand/Collapse OptionCakkavatti-Sīhanāda-Suttanta
Click to Expand/Collapse OptionAggañña-Suttanta
Click to Expand/Collapse OptionSampasādanīya Suttanta
Click to Expand/Collapse OptionPāsādika-Suttanta
Click to Expand/Collapse OptionLakkhaṇa-Suttanta
Click to Expand/Collapse OptionSiṅgālovādaSuttanta
Click to Expand/Collapse OptionĀṭānāṭiya-Suttanta
Click to Expand/Collapse OptionSaṅgīti-Suttanta
Click to Expand/Collapse OptionDasuttara-Suttanta
(058) (Cakkavatti-Sīhanāda-Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Magadhesu viharati Mātulāyaṃ. 
Tatra kho Bhagavā bhikkhū āmantesi ‘Bhikkhavo ti.’ 
‘Bhadante ti’ te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: ‘Atta-dīpā bhikkhave viharatha atta-saraṇā anaññasaraṇā, dhamma-dīpā dhamma-saraṇā anañña-saraṇā. 
‘Kathañ ca pana bhikkhave bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, dhamma-dīpo dhamma-saraṇo anañña-saraṇo? 
‘Idha bhikkhave bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ, vedanāsu ... pe ... cittesu ... dhammesu dhammānupassī viharati, ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. 
Evaṃ kho bhikkhave bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, dhammadīpo dhamma-saraṇo anañña-saraṇo. 
‘Gocare bhikkhave caratha sake pettike visaye. 
Gocare bhikkhave carataṃ sake pettike visaye na lacchati Māro {otāraṃ}, na lacchati Māro ārammaṇaṃ. 
Kusalānaṃ bhikkhave dhammānaṃ samādāna-hetu evam idaṃ puññaṃ pavaḍḍhatīti.' 
(059) 2. Bhūta-pubbaṃ bhikkhave rājā Daḷhanemi nāma ahosi cakkavatti dhammiko dhamma-rājā cātur-anto vijitāvī janapada-tthāvariya-ppatto satta-ratana-samannāgato. 
Tass’ imāni satta ratanāni ahesuṃ, seyyathīdaṃ cakkaratanaṃ, hatthi-ratanaṃ, assa-ratanaṃ, maṇi-ratanaṃ, itthi-ratanaṃ, gahapati-ratanaṃ, pariṇāyaka-ratanam eva sattamaṃ. 
{Paro-} sahassaṃ kho pan’ assa puttā ahesuṃ sūrā vīraṅga-rūpā parasena-ppamaddanā. 
So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi. 
3. Atha kho bhikkhave rājā Daḷhanemi bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena aññataraṃ purisaṃ āmantesi: ‘Yadā tvaṃ ambho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, atha me āroceyyāsīti.’ 
‘Evaṃ devāti’ kho bhikkhave so puriso rañño Daḷhanemikassa paccassosi. 
‘Addasā kho bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena dibbaṃ cakka-ratanaṃ osakkitaṃ ṭhānā cutaṃ. 
Disvā yena rājā Daḷhanemi ten’ upasaṃkami, upasaṃkamitvā rājānaṃ Daḷhanemiṃ etad avoca: ‘Yagghe deva jāneyyāsi dibbaṃ te cakka-ratanaṃ osakkitaṃ ṭhānā cutan ti?' Atha kho bhikkhave rājā Daḷhanemi jeṭṭha-puttaṃ kumāraṃ āmantāpetvā etad avoca: ‘Dibbaṃ kira me tāta kumāra cakka-ratanaṃ osakkitaṃ ṭhānā cutaṃ. 
Sutaṃ kho pana m’ etaṃ -- "Yassa rañño cakkavattissa dibbaṃ cakka-ratanaṃ osakkati ṭhānā cavati; na dāni tena raññā ciraṃ jīvitabbaṃ hotīti." 
Bhuttā kho (060) pana me mānusakā kāmā, samayo dibbe kāme pariyesituṃ. 
Ehi tvaṃ tāta kumāra imaṃ samudda-pariyantaṃ paṭhaviṃ paṭipajja. 
Ahaṃ pana kesa-massuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmīti.’ 
Atha kho bhikkhave rājā Daḷhanemi jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā, kesa-massuṃ ohāretvā, kāsāyāni vatthāni {acchādetvā}, agārasmā anagāriyaṃ pabbaji. 
Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṃ cakka-ratanaṃ antaradhāyi. 
4. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāvasitto ten’ upasaṃkami, upasaṃkamitvā rājānaṃ khattiyaṃ muddhāvasittaṃ etad avoca: ‘Yagghe deva jāneyyāsi dibbaṃ cakka-ratanaṃ antarahitan ti?' Atha kho {bhikkhave} rājā khattiyo muddhāvasitto dibbe cakka-ratane antarahite anattamano ahosi, anattamanatañ ca paṭisaṃvedesi. 
So yena ca rājisi ten’ upasaṃkami, {upasaṃkamitvā} rājisiṃ etad avoca: ‘Yagghe deva jāneyyāsi dibbaṃ cakka-ratanaṃ antarahitan ti?' Evaṃ vutte bhikkhave rājisi rājānaṃ khattiyaṃ muddhāvasittaṃ etad avoca: ‘Mā kho tvaṃ tāta dibbe cakka-ratane antarahite anattamano ahosi anattamanatañ ca paṭisaṃvedesi. 
Na hi te tāta dibbaṃ cakka-ratanaṃ pettikaṃ dāyajjaṃ. 
Iṅgha tvaṃ tāta ariye cakkavatti-vatte vattāhi. 
Ṭhānaṃ kho pan’ etaṃ vijjati yan te ariye cakkavatti-vatte vattamānassa tadahu 'posathe paṇṇarase sīsaṃ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṃ cakkaratanaṃ {pātu} bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāra-paripūran ti.' 
(061) 5. ‘Katamaṃ pan’ etaṃ deva ariyaṃ cakkavatti-vattan ti?' ‘Tena hi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhamma-ketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇa-guttiṃ saṃvidahassu anto-janasmiṃ bala-kāyasmiṃ khattiyesu anuyuttesu brāhmaṇa-gahapatikesu negama-jānapadesu Samaṇa-Brāhmaṇesu miga-pakkhīsu. 
Mā ca te tāta vijite adhamma-kāro pavattittha. 
Ye ca te tāta vijite adhanā assu, tesañ ca dhanam anuppadajjeyyāsi. 
Ye ca te tāta vijite Samaṇa-Brāhmaṇā mada-ppamādā paṭiviratā khanti-soracce niviṭṭhā ekam attānaṃ damenti, ekam attānaṃ samenti, ekam attānam parinibbāpenti, te kālena kālaṃ upasaṃkamitvā paripuccheyyāsi -- "Kiṃ bhante kusalaṃ kiṃ akusalaṃ, kiṃ sāvajjam kiṃ anavajjaṃ. 
kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me kayiramānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me kayiramānaṃ dīgha-rattaṃ hitāya sukhāya assāti?" Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi. 
Idaṃ kho tāta taṃ ariyaṃ cakkavatti-vattan ti.’ 
‘Evaṃ devāti’ kho bhikkhave rājā khattiyo muddhāvasitto rājisissa paṭissutvā ariye cakkavatti-vatte vatti. 
Tassa ariye cakkavatti-vatte vattamānassa tadahu 'posathe paṇṇarase sīsaṃ nahātassa uposathikassa upari-pāsāda-varagatassa dibbaṃ cakka-ratanaṃ pātur ahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāra-paripūraṃ. 
Disvā rañño khattiyassa muddhāvasittassa etad ahosi: ‘Sutaṃ kho pana me taṃ -- "Yassa rañño khattiyassa muddhāvasittassa tadahu 'posathe paṇṇarase sīsaṃ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṃ cakka-ratanaṃ pātu bhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbā (062) kāra-paripūraṃ, so hoti cakkavattīti." 
Assaṃ nu kho ahaṃ rājā cakkavattīti.’ 
6. Atha kho bhikkhave rājā khattiyo muddhāvasitto uṭṭhāy’ āsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā, vāmena hatthena bhiṃkāraṃ gahetvā, dakkhiṇena hatthena cakkaratanaṃ abbhukkiri: ‘Pavattatu bhavaṃ cakka-ratanaṃ, abhivijinātu bhavaṃ cakka-ratanan ti.’ 
Atha kho taṃ bhikkhave cakka-ratanaṃ puratthimaṃ disaṃ pavatti, anvad eva rājā cakkavatti saddhiṃ caturaṅginiyā senāya. 
Yasmiṃ kho pana bhikkhave padese cakka-ratanaṃ patiṭṭhāsi, tattha rājā cakkavatti vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. 
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṃkamitvā evam āhaṃsu: ‘Ehi kho Mahārāja, sāgataṃ Mahārāja, sakan te Mahārāja, anusāsa Mahārājāti.’ 
Rājā cakkavatti evam āha: ‘Pāṇo na hantabbo. 
Adinnaṃ n’ ādātabbaṃ. 
Kāmesu micchā na caritabbā. 
Musā na bhāsitabbā. 
Majjaṃ na pātabbaṃ. 
Yathā-bhuttañ ca bhuñjathāti.’ 
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ. 
7. Atha kho taṃ bhikkhave cakka-ratanaṃ puratthimaṃ samuddaṃ ajjhogahetvā {paccuttaritvā} dakkhiṇaṃ disaṃ pavatti ... pe ... anuyuttā ahesuṃ. 
Atha kho taṃ bhikkhave cakka-ratanaṃ dakkhiṇaṃ samuddaṃ ajjhogahetvā paccuttāritvā pacchimaṃ disaṃ pavatti ... pe ... (063) anuyuttā ahesuṃ. 
Atha kho taṃ bhikkhave cakka-ratanaṃ pacchimaṃ samuddaṃ ajjhogahetvā paccuttaritvā uttaraṃ disaṃ pavatti, anvad eva rājā cakkavatti saddhiṃ caturaṅginiyā senāya. 
Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ {patiṭṭhāsi}, tattha rājā cakkavatti vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. 
Ye kho pana bhikkhave uttarāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṃkamitvā evam āhaṃsu: ‘Ehi kho Mahārāja, sāgataṃ Mahārāja, sakan te Mahārāja, anusāsa Mahārājāti.’ 
Rājā cakkavatti evam āha: ‘Pāṇo na hantabbho. 
Adinnaṃ n’ ādātabbaṃ. 
Kāmesu micchā na caritabbā. 
Musā na bhāsitabbā. 
Majjaṃ na pātabbaṃ. 
Yathā-bhuttañ ca bhuñjathāti.’ 
Ye kho pana bhikkhave uttarāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ. 
Atha kho taṃ bhikkhave cakka-ratanaṃ samudda-pariyantaṃ paṭhaviṃ abhivijinitvā tam eva rājadhāniṃ paccāgantvā rañño cakkavattissa antepura-dvāre atthakaraṇapamukhe akkhāhataṃ maññe aṭṭhāsi rañño cakkavattissa antepuraṃ upasobhayamānaṃ. 
8. Dutiyo pi kho bhikkhave rājā cakkavatti ... 
Tatiyo pi kho bhikkhave rājā cakkavatti... . 
Catuttho pi kho bhikkhave rājā cakkavatti... . 
Pañcamo pi kho bhikkhave rājā cakkavatti... . 
Chaṭṭho pi kho bhikkhave rājā cakkavatti... . 
Sattamo pi kho bhikkhave rājā cakkavatti bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena aññataraṃ purisaṃ āmantesi: ‘Yadā kho tvaṃ ambho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, atha me āroceyyāsīti.’ 
‘Evaṃ devāti’ kho bhikkhave so puriso rañño cakkavattissa paccassosi. 
Addasā kho bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena dibbaṃ cakka-ratanaṃ osakkitaṃ ṭhānā cutaṃ. 
Disvā yena rājā cakkavatti ten’ upasaṃkami, upasaṃkamitvā rājānaṃ cakkavattiṃ etad avoca: (064) ‘Yagghe deva jāneyyāsi dibban te cakka-ratanaṃ osakkitaṃ ṭhānā cutan ti?' Atha kho bhikkhave rājā cakkavatti jeṭṭha-puttaṃ kumāraṃ āmantāpetvā etad avoca: ‘Dibbaṃ kira me tāta kumāra cakka-ratanaṃ osakkitaṃ thānā cutaṃ. 
Sutaṃ kho pana me taṃ -- "Yassa rañño cakkavattissa dibbaṃ cakka-ratanaṃ osakkati ṭhānā cavati, na dāni tena raññā ciraṃ jīvitabbaṃ hotīti." 
Bhuttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṃ. 
Ehi tvaṃ tāta kumāra, imaṃ samudda-pariyantaṃ paṭhaviṃ paṭipajja. 
Ahaṃ pana kesa-massuṃ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmīti.’ 
‘Atha kho bhikkhave rājā cakkavatti jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā, kesa-massuṃ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. 
Sattāha-pabbajite kho pana bhikkhave rājisimhi dibbaṃ cakka-ratanaṃ antaradhāyi. 
9. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāvasitto ten’ upasaṃkami, upasaṃkamitvā rājānaṃ khattiyaṃ muddhāvasittaṃ etad avoca: ‘Yagghe deva jāneyyāsi dibbaṃ cakka-ratanaṃ antarahitan ti?' Atha kho bhikkhave rājā khattiyo muddhāvasitto dibbe cakka-ratane antarahite anattamano ahosi, anattamanatañ ca paṭisaṃvedesi, no ca kho rājisiṃ upasaṃkamitvā ariyaṃ cakkavatti-vattaṃ pucchi. 
So samaten’ eva sudaṃ janapadaṃ pasāsati, tassa samatena janapadaṃ pasāsato na pubbe nāparaṃ janapadā pabbanti yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavatti-vatte vattamānānaṃ. 
Atha kho bhikkhave amaccā pārisajjā gaṇaka-mahāmattā anīkaṭṭhā dovārikā mantass’ ājīvino sannipatitvā rājānaṃ khattiyaṃ muddhāvasittaṃ upasaṃkamitvā etad avocuṃ: (065) ‘Na kho te deva samatena janapadaṃ pasāsato pubbe nāparaṃ janapadā pabbanti yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavatti-vatte vattamānāmaṃ. 
Saṃvijjanti kho te deva vijite amaccā pārisajjā gaṇaka-mahāmatta anīkaṭṭhā dovārikā mantass’ ājīvino, mayañ c’ eva aññe ca ye mayaṃ ariyaṃ cakkavatti-vattaṃ dhārema, {iṅgha} tvaṃ deva amhe ariyaṃ cakkavatti-vattaṃ puccha, tassa te mayaṃ ariyaṃ cakkavatti-vattaṃ puṭṭhā vyākarissāmāti.’ 
10. Atha kho bhikkhave rājā khattiyo {muddhāvasitto} amacce pārisajje gaṇaka-mahāmatte anīkaṭṭhe dovārike mantass’ ājīvino sannipātāpetvā ariyaṃ cakkavatti-vattaṃ pucchi. 
Tassa te ariyaṃ cakkavatti-vattaṃ puṭṭhā vyākariṃsu. 
Tesaṃ sutvā dhammikaṃ hi kho rakkhāvaraṇaguttiṃ saṃvidahi, no ca kho adhanānaṃ dhanam anuppadāsi, adhanānaṃ dhane {ananuppadiyamāne} daliddiyaṃ vepullaṃ agamāsi. 
Daliddiye vepulla-gate aññataro puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyi. 
Tam etaṃ aggahesuṃ, gahetvā rañño khattiyassa muddhavasittassa dassesuṃ -- ‘Ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṃkhātaṃ ādiyīti.’ 
Evaṃ vutte bhikkhave rājā khattiyo muddhāvasitto taṃ purisaṃ etad avoca: ‘Saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti?' ‘Saccaṃ devāti.’ 
‘Kiṃ kāraṇā ti?' ‘Na hi deva jīvāmīti.’ 
(066) Atha kho bhikkhave rājā khattiyo muddhāvasitto tassa purisassa dhanam anuppadāsi -- ‘Iminā tvaṃ ambho purisa dhanena attanā ca jīvāhi, mātā-pitaro ca posehi, putta-dārañ ca posehi, kammante ca payojehi, samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpehi sovaggikaṃ sukha-vipākaṃ sagga-saṃvattanikan ti.’ 
‘Evaṃ devāti’ kho bhikkhave so puriso rañño khattiyassa muddhāvasittassa paccassosi. 
11. Aññataro pi kho bhikkhave puriso paresaṃ adinnaṃ theyya-saṃkhātam ādiyi. 
Tam enaṃ aggahesuṃ, gahetvā. 
rañño khattiyassa {muddhāvasittassa} dassesuṃ -- ‘Ayaṃ deva puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti.’ 
Evaṃ vutte bhikkhave rājā khattiyo muddhāvasitto purisaṃ etad avoca: ‘Saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti?' ‘Saccaṃ devāti.’ 
‘Kiṃ kāraṇā ti?' ‘Na hi deva jīvāmīti.’ 
Atha kho bhikkhave rājā khattiyo muddhāvasitto tassa purisassa dhanam anuppadāsi -- ‘Iminā tvaṃ ambho purisa dhanena attanā ca upajīvāhi, mātā-pitaro ca posehi, puttadārañ ca posehi, kammante ca payojehi, samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpehi, sovaggikaṃ sukha-vipākaṃ sagga-saṃvattanikan ti.’ 
‘Evaṃ devāti’ kho so bhikkhave puriso rañño khattiyassa muddhāvasittassa paccassosi. 
12. Assosuṃ kho bhikkhave manussā: ‘Ye kira bho paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyanti, tesaṃ rājā dhanam anuppadesīti.’ 
Sutvāna tesaṃ etad ahosi -- ‘Yan nūna mayam pi paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyeyyāmāti.’ 
Atha kho bhikkhave aññataro puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyi. 
Tam enaṃ aggahesuṃ, gahetvā rañño khattiyassa muddhāvasittassa dassesuṃ -- ‘Ayaṃ deva puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti.’ 
(067) Evaṃ vutte bhikkhave rājā khattiyo muddhāvasitto taṃ purisaṃ etad avoca: ‘Saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti?' ‘Saccaṃ devāti.’ 
‘Kiṃ kāraṇā ti?' ‘Na hi deva jīvāmīti.’ 
Atha kho bhikkhave rañño khattiyassa muddhāvasittassa etad ahosi: ‘Sace kho ahaṃ yo yo paresaṃ adinnaṃ theyyasaṃkhātaṃ ādiyissati, tassa tassa dhanam anuppadāmi, evam idaṃ adinnādānaṃ pavaḍḍhissati. 
Yan nūnāhaṃ imaṃ purisaṃ sunisedhaṃ nisedheyyaṃ, mūla-ghaccaṃ kareyyaṃ, sīsam assa chindeyyan ti.’ 
Atha kho bhikkhave rājā khattiyo muddhāvasitto purise āṇāpesi: ‘Tena hi bhaṇe imaṃ purisaṃ daḷhāya rajjuyā pacchā-bāhaṃ gāḷha-bandhanaṃ bandhitvā, khuramuṇḍaṃ karitvā, kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā, dakkhiṇena dvārena nikkhamitvā, dakkhiṇato nagarassa sunisedhaṃ nisedhetha, mūlaghaccaṃ karotha, sīsam assa chindathāti.’ 
‘Evaṃ devāti’ kho bhikkhave te purisā rañño khattiyassa muddhāvasittassa paṭissutvā taṃ purisaṃ daḷhāya rajjuyā pacchā-bāhaṃ gāḷha-bandhanaṃ bandhitvā, khura-muṇḍaṃ karitvā, kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā, dakkhiṇena dvārena nikkhamitvā, dakkhiṇato nagarassa sunisedhaṃ nisedhesuṃ, mūla-ghaccaṃ akaṃsu, sīsam assa chindiṃsu. 
13. Assosuṃ kho bhikkhave manussā, -- ‘Ye kira bho paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyanti, te rājā sunisedhaṃ nisedheti, mūla-ghaccaṃ karoti, sīsāni tesaṃ chindatīti.’ 
Sutvāna tesaṃ etad ahosi: ‘Yan nūna mayam pi tiṇhāni satthāni kārāpeyyāma, tiṇhāni satthāni kārāpetvā yesaṃ adinnaṃ theyya-saṃkhātaṃ ādiyissāma, te (068) sunisedhaṃ nisedhessāma, mūla-ghaccaṃ karissāma, sīsāni tesaṃ chindissāmāti.’ 
Te tiṇhāni satthāni kārāpesuṃ, tiṇhāni satthāni kārāpetvā gāma-ghātam pi upakkamiṃsu kātuṃ, nigama-ghātam pi upakkamiṃsu kātuṃ, nagara-ghātam pi upakkamiṃsu kātuṃ, pantha-dūhanam pi upakkamiṃsu kātuṃ. 
Te yesaṃ adinnaṃ theyya-saṃkhātaṃ ādiyanti, te sunisedhaṃ nisedhenti, mūla-ghaccaṃ karonti, sīsāni tesaṃ chindanti. 
14. Iti kho bhikkhave adhanānaṃ dhane ananuppadiyamāne daliddiyaṃ vepullam agamāsi, daliddiye vepulla-gate adinnādānaṃ vepullam agamāsi, adinnādāne vepulla-gate satthaṃ vepullam agamāsi, satthe vepulla-gate pāṇātipāto vepullam agamāsi, pāṇātipāte vepulla-gate musā-vādo vepullam agamāsi, musā-vāde vepulla-gate tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi; tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ asīti-vassasahassāyukānaṃ manussānaṃ cattārīsaṃ vassa-sahassāyukā puttā ahesuṃ. 
Cattārīsaṃ vassa-sahassāyukesu bhikkhave manussesu aññataro puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyi. 
Tam enaṃ aggahesuṃ, gahetvā rañño khattiyassa muddhāvasittassa dassesuṃ -- ‘Ayaṃ deva puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti.’ 
Evaṃ vutte bhikkhave rājā khattiyo muddhāvasitto taṃ purisaṃ etad avoca: ‘Saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti?' ‘Na hi devāti’ avaca, sampajāna-musā 'bhāsi. 
15. Iti kho bhikkhave adhanānaṃ dhane ananuppadiyamāne daliddiyaṃ vepullam agamāsi, daliddiye vepulla-gate adinnādānaṃ vāpullam agamāsi, adinnādāne vepulla-gate satthaṃ vepullam agamāsi, satthe vepulla-gate pāṇātipāto vepullam agamāsi, pāṇātipāte vepulla-gate musā-vādo ve (069) pullam agamāsi, musā-vāde vepulla-gate tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi, āyunā pi parihāya{mānānaṃ} vaṇṇena pi parihāyamānānaṃ cattārīsaṃ vassasahassāyukānaṃ manussānaṃ vīsati-vassa-sahassāyukā puttā ahesuṃ. 
Vīsati-vassa-sahassāyukesu bhikkhave manussesu aññataro puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyi. 
Tam enaṃ aññataro puriso rañño khattiyassa muddhāvasittassa ārocesi: ‘Itthannāmo deva puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti' pesuññam akāsi. 
16. Iti kho bhikkhave adhanānaṃ dhane na anuppadiyamāne daliddiyaṃ vepullam agamāsi, daliddiye vepullagate adinnādānaṃ vepullam agamāsi ... pe ... {pisuṇāya} vācāya vepulla-gatāya tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ vīsati-vassa-sahassāyukānaṃ {manussānaṃ} dasa-vassa-sahassāyukā puttā ahesuṃ. 
Dasa-vassa-sahassāyukesu bhikkhave manussesu ek’ idaṃ sattā vaṇṇavanto honti, ek’ idaṃ sattā dubbaṇṇā, tattha ye te sattā dubbaṇṇā te vaṇṇavante satte abhijjhāyantā paresaṃ dāresu cārittaṃ āpajjiṃsu. 
17. Iti kho bhikkhave adhanānaṃ dhane ananuppadiyamāne daliddiyaṃ vepullam agamāsi, daliddiye vepullagate {adinnādānaṃ} vepullam agamāsi ... pe ... kāmesu micchācāro vepullam agamāsi, kāmesu micchācāre vepullagate tesaṃ sattānam āyu pi parihāyi vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ dasa-vassa-sahassāyukānaṃ manussānaṃ pañca-vassa-sahassāyukā puttā ahesuṃ. 
Pañca-vassa-sahassāyukesu bhikkhave manussesu dve dhammā vepullam agamaṃsu, pharusā vācā samphappalāpo ca, dvīsu dhammesu vepulla-gatesu tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ pañca (070) vassa-sahassāyukānaṃ manussānaṃ app ekacce aḍḍhateyya-vassa-sahassāyukā app ekacce dve vassa-sahassāyukā puttā ahesuṃ. 
Aḍḍhateyya-vassa-sahassāyukesu bhikkhave manussesu abhijjhā-vyāpādo vepullam agamāsi, abhijjhā-vyāpāde vepulla-gate tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ aḍḍhateyya-vassa-sahassāyukānaṃ manussānaṃ vassa-sahassāyukā puttā ahesuṃ. 
Vassa-sahassāyukesu bhikkhave manussesu micchā-diṭṭi vepullam agamāsi, micchā-diṭṭhiyā vepulla-gatāyā tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ vassasahassāyukānaṃ manussānaṃ pañca-vassa-satāyukā puttā ahesuṃ. 
Pañca-vassa-satāyukesu bhikkhave manussesu tayo dhammā vepullam agamaṃsu adhamma-rāgo visama-lobho micchā-dhammo, tīsu dhammesu vepulla-gatesu tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyī, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ pañcavassa-satāyukānaṃ manussānaṃ app ekacce aḍḍhateyyavassa-satāyukā app ekacce dve-vassa-satāyukā puttā ahesuṃ. 
Aḍḍhateyya-vassa-satāyukesu bhikkhave manussesu ime dhammā vepullam agamaṃsu amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na-kule-jeṭṭhāpacāyitā. 
18. Iti kho bhikkhave adhanānaṃ dhane ananuppadiyamāne daliddiyam vepullam agamāsi, daliddiye vepullagate adinnādānaṃ vepullam agamāsi, adinnādāne vepullagate satthaṃ vepullam agamāsi, satthe vepulla-gate pāṇātipāto vepullam agamāsi, {pāṇātipāte} vepulla-gate musāvādo vepullam agamāsi, musā-vāde vepulla-gate {pisuṇā} vācā vepullam agamāsi, {pisuṇāya} vācāya vepulla-gatāya kāmesu micchācāro vepullam agamāsi, kāmesu micchācāre (071) vepulla-gate dve dhammā vepullam agamaṃsu pharusā vācā samphappalāpo ca. 
Dvīsu dhammesu vepulla-gatesu abhijjhā-vyāpādo vepullam agamāsi, abhijjhā-vyāpāde vepulla-gate micchā-diṭṭhi vepullam agamāsi, micchā-diṭṭhiyā vepulla-gatāya tayo dhammā vepullam agamaṃsu adhamma-rāgo visama-lobho micchā-dhammo, tīsu dhammesu vepulla-gatesu ime dhammā vepullam agamaṃsu amatteyyatā apetteyyatā asāmaññatā abrahmaññatā nakule-jeṭṭhāpacāyitā, imesu dhammesu vepulla-gatesu tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ {aḍḍhateyya}-vassa-satāyukānaṃ manussānaṃ vassa-satāyukā puttā ahesuṃ. 
19. Bhavissati bhikkhave so samayo, yaṃ imesaṃ manussānaṃ dasa-vassāyukā puttā bhavissanti. 
Dasa-vassāyukesu bhikkhave manussesu pañca-vassikā kumārikā alam-pateyyā bhavissanti. 
Dasa-vassāyukesu bhikkhave manussesu imāni rasāni antaradhāyissanti, seyyathīdaṃ sappi navanītaṃ telaṃ {madhu-pphāṇitaṃ} loṇaṃ. 
Dasavassāyukesu bhikkhave manussesu kudrūsako aggaṃ bhojanānaṃ bhavissati. 
Seyyathā pi bhikkhave etarahi sāli-maṃsodano aggaṃ {bhojanānaṃ}, evam eva kho bhikkhave {dasa-vassāyukesu} manussesu kudrūsako aggaṃ bhojanānaṃ bhavissati. 
Dasa-vassāyukesu bhikkhave manussesu dasa kusala-kamma-pathā sabbena sabbaṃ antaradhāyissanti, dasa akusala-kamma-pathā ativiya dippissanti, dasa-vassāyukesu bhikkhave manussesu ‘Kusalan' ti pi na bhavissati. 
Kuto pana kusalassa kārako? 
Dasavassāyukesu bhikkhave manussesu ye te bhavissanti amat (072) teyyā {apetteyyā} asāmaññā abrahmaññā na-kule-jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaṃsā ca. 
Seyyathā pi bhikkhave etarahi {matteyyā} petteyyā sāmaññā brahmaññā kule-jeṭṭhāpacāyino, te {pujjā} ca pāsaṃsā ca, evam eva kho bhikkhave dasa-vassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na-kule-jeṭṭhāpacāyino, te {pujjā} ca bhavissanti pāsaṃsā ca. 
20. Dasa-vassāyukesu bhikkhave manussesu na bhavissati mātā ti vā mātucchā ti vā mātulānī ti vā ācāriya bhariyā ti vā garūnaṃ dārā ti vā, sambhedaṃ loko gamissati yathā ajeḷakā kukkuṭasūkarā soṇasigālā. 
Dasa-vassāyukesu bhikkhave manussesu tesaṃ sattānaṃ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati, tibbo vyāpādo, tibbo mano-padoso, tibbaṃ vadhaka-cittaṃ, mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi bhaginiyā, bhaginiyā pi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo vyāpādo tibbo mano-padoso tibbaṃ vadhaka-cittaṃ. 
Seyyathā pi bhikkhave māgavikassa migaṃ disvā tibbo āghāto paccupaṭṭhito hoti tibbo viyāpādo tibbo mano-padoso tibbaṃ vadhaka-cittaṃ, evam eva kho bhikkhave dasa-vassāyukesu manussesu tesaṃ sattānaṃ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo vyāpādo tibbo mano-padoso tibbaṃ vadhaka-cittaṃ, mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi bhaginiyā, bhaginiyā pi bhātari tibbo (073) āghāto paccupaṭṭhito bhavissati tibbo vyāpādo tibbo manopadoso tibbaṃ vadhaka-cittaṃ. 
21. Dasa-vassāyukesu bhikkhave manussesu sattāhaṃ satthantarakappo bhavissati, te aññamaññam miga-saññaṃ paṭilabhissanti, tesaṃ tiṇhāni satthāni hatthesu pātubhavissanti, te tiṇhena satthena -- ‘Esa migo esa migo ti' -- aññamaññaṃ jīvitā voropessanti. 
Atha kho tesaṃ bhikkhave sattānaṃ ekaccānaṃ evaṃ bhavissati, -- ‘Mā ca mayaṃ kañci, mā c' amhe koci, yan nūna mayaṃ tiṇagahaṇaṃ vā vana-gahaṇaṃ vā rukkha-gahaṇam vā nadīviduggaṃ vā pabbata-visamaṃ vā pavisitvā vana-mūlaphalāhārā yāpeyyāmāti.’ 
Te tiṇa-gahaṇaṃ vana-gahaṇaṃ rukkha-gahaṇaṃ nadī-viduggaṃ pabbata-visamaṃ pavisitvā sattāhaṃ vana-mūla-phalāhārā yāpeyyanti. 
Te tassa sattāhassa accayena tiṇa-gahaṇā vana-gahaṇā rukkhagahaṇā nadī-viduggā pabbata-visamā nikkhamitvā aññamaññaṃ āliṅgitvā sabhā gāyissanti samassāsissanti -- ‘Diṭṭhā bho sattā jīvasi, diṭṭhā bho sattā jīvasīti.’ 
Atha kho tesaṃ bhikkhave sattānaṃ evaṃ bhavissati -- ‘Mayaṃ kho akusalānaṃ dhammānaṃ samādāna-hetu āyataṃ {ñāti-kkhayaṃ} pattā, yan nūna mayaṃ kusalaṃ kareyyāma. 
Kiṃ kusalaṃ kareyyāma? 
Yan nūna mayaṃ pāṇātipātā virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmāti.’ 
Te pāṇātipātā viramissanti, idaṃ kusalaṃ dhammaṃ samādāya vattissanti. 
Te kusalānaṃ dhammānaṃ samādāna-hetu āyunā pi vaḍḍhissanti vaṇṇena pi (074) vaḍḍhissanti. 
Tesaṃ āyunā pi vaḍḍhamānānaṃ vaṇṇena pi vaḍḍhamānānaṃ dasa-vassāyukānaṃ manussānaṃ vīsativassāyukā puttā bhavissanti. 
22. Atha kho tesaṃ bhikkhave sattānaṃ evaṃ bhavissati, -- ‘Mayaṃ kho kusalānaṃ dhammānaṃ samādāna-hetu āyunā pi vaḍḍhāma vaṇṇena pi vaḍḍhāma, yan nūna mayaṃ bhiyyoso-mattāya kusalaṃ kareyyāma. 
Yan nūna mayaṃ adinnādānā virameyyāma, kāmesu micchācārā virameyyāma, musā-vādā virameyyāma, {pisuṇāya} vācāya virameyyāma, pharusāya vācāya virameyyāma, samphappalāpā virameyyāma, abhijjhaṃ pajaheyyāma, vyāpādaṃ pajaheyyāma, micchā-diṭṭhiṃ pajaheyyāma, tayo dhamme pajaheyyāma adhamma-rāgaṃ visama-lobhaṃ micchādhammaṃ; yan nūna mayaṃ matteyyā assāma petteyyā sāmaññā brahmaññā kule-jeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya {vatteyyāmāti}.’ 
Te matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule-jeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya vattissanti. 
Te kusalānaṃ dhammānaṃ samādāna-hetu āyunā pi vaḍḍhissanti, vaṇṇena pi vaḍḍhissanti, tesaṃ āyunā pi vaḍḍhamānānaṃ vaṇṇena pi vaḍḍhamānānaṃ vīsati-vassāyukānaṃ manussānaṃ cattārīsa-vassāyukā puttā bhavissanti. 
Cattārīsa-vassāyukānaṃ manussānaṃ asītivassāyukā puttā bhavissanti. 
Asīti-vassāyukānaṃ manussānaṃ saṭṭhi-vassa-satāyukā puttā bhavissanti. 
Saṭṭhivassa-satāyukānaṃ manussānaṃ vīsaṃ-tīṇivassa-satāyukā puttā bhavissanti. 
Vīsaṃ-tīṇi-vassa-satāyukānaṃ manussānaṃ cattārīsaṃ-chabbassasatāyukā puttā bhavissanti. 
Cattārīsaṃ-chabbassa-satāyukānaṃ manussānaṃ dve-vassasahassāyukā puttā bhavissanti. 
Dve-vassa-sahassāyukānaṃ manussānaṃ cattāri-vassa-sahassāyukā puttā bhavissanti. 
Cattāri-vassa-sahassāyukānaṃ manussānaṃ aṭṭha-vassasahassāyukā puttā bhavissanti. 
Aṭṭha-vassa-sahassāyukānaṃ manussānaṃ vīsati-vassa-sahassāyukā puttā bhavissanti. 
Vīsati-vassa-sahassā yukānaṃ manussānaṃ cattārīsaṃ (075) vassa-sahassāyukā puttā bhavissanti. 
Cattārīsaṃ-vassasahassāyukānaṃ manussānaṃ asīti-vassa-sahassāyukā puttā bhavissanti. 
23. Asīti-vassa-sahassāyukesu bhikkhave manussesu pañca-vassa-satikā kumārikā alaṃpateyyā bhavissanti. 
Asīti-vassa-sahassāyukesu bhikkhave manussesu tayo ābādhā bhavissanti icchā anasanaṃ jarā. 
Asīti-vassasahassāyukesu bhikkhave manussesu ayaṃ Jambudīpo iddho c’ eva bhavissati phīto ca, kukkuṭa-sampātikā gāmanigama-rājadhāniyo. 
Asīti-vassa-sahassāyukesu bhikkhave manussesu ayaṃ Jambudīpo Avīci maññe phuṭo bhavissati manussehi seyyathā pi nalavanaṃ vā saravanaṃ vā. 
Asīti-vassa-sahassāyukesu bhikkhave manussesu ayaṃ Bārāṇasī Ketumatī nāma rāja-dhānī bhavissati iddhā c’ eva phītā ca bahujanā ca ākiṇṇa-manussā ca subhikkhā ca. 
Asīti-vassa-sahassāyukesu bhikkhave manussesu imasmiṃ Jambudīpe caturāsīti-nagara-sahassāni bhavissanti Ketumatī-rājadhāni-pamukhāni. 
24. Asīti-vassa-sahassāyukesu bhikkhave manussesu Ketumatiyā rājadhāniyā Saṃkho nāma rājā uppajjissati cakkavatti dhammiko dhamma-rājā cāturanto {vijitāvī} janapadatthāvariyappatto satta-ratana-samannāgato. 
Tass' imāni {satta} ratanāni bhavissanti, seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthiratanaṃ gahapati-ratanaṃ pariṇāyaka-ratanam eva sattamaṃ. 
{Paro-}sahassaṃ kho pan’ assa puttā bhavissanti sūrā vīraṅga-rūpā parasenappamaddanā. 
So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati. 
25. Asīti-vassa-sahassāyukesu bhikkhave manussesu (076) Metteyyo nāma Bhagavā loke uppajjissati arahaṃ SammāSambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ Buddho Bhagavā, seyyathā pi 'ham etarahi loke uppanno arahaṃ Sammā-Sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devamanussānaṃ Buddho Bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ sadeva-manussaṃ sayaṃ abhiññā sacchikatvā pavedessati, seyyathā pi 'haṃ etarahi imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ sadeva-manussaṃ sayaṃ abhiññā sacchikatvā pavedemi. 
So dhammaṃ desissati ādi-kalyāṇaṃ majjhe-kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessati, seyyathā pi 'ham etarahi dhammaṃ desemi ādi-kalyāṇaṃ majjhe-kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. 
So aneka-sahassaṃ bhikkhu-saṃghaṃ pariharissati, seyyathā pi 'haṃ etarahi aneka-sataṃ bhikkhusaṃghaṃ pariharāmi. 
26. Atha kho bhikkhave Saṃkho nāma rājā yen’ assa yūpo raññā Mahā-Panādena kārāpito, taṃ yūpaṃ ussāpetvā ajjhāvasitvā daditvā vissajjetvā samaṇa-brāhmaṇakapaṇiddhikavanibbakayācakānaṃ dānaṃ datvā Metteyyassa Bhagavato arahato Sammā-Sambuddhassa santike kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati. 
So evaṃ pabbajito samāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass’ eva yass’ atthāya kula-puttā sammad eva (077) agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyaṃ pariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati. 
27. ‘Atta-dīpā bhikkhave viharatha atta-saraṇā anaññasaraṇā, dhamma-dīpā dhamma-saraṇā anañña-saraṇā. 
Kathañ ca bhikkhave bhikkhu atta-dīpo viharati attasaraṇo anañña-saraṇo, dhamma-dīpo dhamma-saraṇo anañña-saraṇo? 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. 
Evaṃ kho bhikkhave bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo dhamma-dīpo dhamma-saraṇo anañña-saraṇo. 
28. ‘Gocare bhikkhave caratha sake pettike visaye. 
Gocare bhikkhave carantā sake pettike visaye āyunā pi vaḍḍhissatha, vaṇṇena pi vaḍḍhissatha, sukhena pi vaḍḍhissatha, bhogena pi vaḍḍhissatha, balena pi vaḍḍhissatha. 
‘Kiñ ca bhikkhave bhikkhuno āyusmiṃ? 
Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṃkhāra-samannāgataṃ iddhipādaṃ bhāveti, viriya-samādhi ... pe ... citta-samādhi ... vīmaṃsā-samādhi-padhāna-saṃkhārasamannāgataṃ iddhipādaṃ bhāveti. 
So imesam catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. 
Idaṃ kho bhikkhave bhikkhuno āyusmiṃ vadāmi. 
‘Kiñ ca bhikkhave bhikkhuno vaṇṇasmiṃ? 
Idha bhikkhave bhikkhu sīlavā hoti, Pātimokkha-saṃvara (078) saṃvuto viharati ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī, samādāya sikkhati sikkhāpadesu. 
Idaṃ kho bhikkhave bhikkhuno vaṇṇasmiṃ. 
‘Kiñ ca bhikkhave bhikkhuno sukhasmiṃ? 
Idha bhikkhave bhikkhu vivicc’ eva kāmehi vivicca akusala dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhama-jjhānaṃ upasampajja viharati, vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso {ekodibhāvaṃ} avitakkaṃ avicāraṃ samādhijam pīti-sukhaṃ dutiyajjhānaṃ ... pe ... tatiya-jjhānaṃ ... pe ... catutthajjhānaṃ upasampajja viharati. 
Idaṃ kho bhikkhave bhikkhuno sukhasmiṃ. 
‘Kiñ ca bhikkhave bhikkhuno bhogasmiṃ? 
Idha bhikkhave bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Karuṇā-{sahagatena} cetasā ... muditā-sahagatena cetasā ... upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena {averena} avyāpajjhena pharitvā viharati. 
Idaṃ kho bhikkhave bhikkhuno bhogasmiṃ. 
‘Kiñ ca bhikkhave bhikkhuno balasmiṃ. 
Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Idaṃ kho bhikkhave bhikkhuno balasmiṃ. 
‘Nāhaṃ bhikkhave aññaṃ eka-balam pi samanupassāmi evaṃ duppasahaṃ yathayidaṃ bhikkhave Māra-balaṃ, (079) kusalānaṃ bhikkhave dhammānaṃ samādāna-hetu evam idam puññaṃ pavaḍḍhatīti.’ 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
Cakkavatti-Sīhanāda-Suttantaṃ Tatiyaṃ.