You are here: BP HOME > PT > Dīghanikāya III > fulltext
Dīghanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPāṭika Suttanta
Click to Expand/Collapse OptionUdumbarika-Sīhanāda-Suttanta
Click to Expand/Collapse OptionCakkavatti-Sīhanāda-Suttanta
Click to Expand/Collapse OptionAggañña-Suttanta
Click to Expand/Collapse OptionSampasādanīya Suttanta
Click to Expand/Collapse OptionPāsādika-Suttanta
Click to Expand/Collapse OptionLakkhaṇa-Suttanta
Click to Expand/Collapse OptionSiṅgālovādaSuttanta
Click to Expand/Collapse OptionĀṭānāṭiya-Suttanta
Click to Expand/Collapse OptionSaṅgīti-Suttanta
Click to Expand/Collapse OptionDasuttara-Suttanta
(117) (Pāsādika-Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Sakkesu viharati. 
(1Vedhaññā nāma Sakyā, tesaṃ ambavane pāsāde). 
Tena kho pana samayena Nigaṇṭho Nāthaputto Pāvāyaṃ adhunā kāla kato hoti. 
Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhika jātā bhaṇḍanajātā kalaha-jātā vivādāpannā aññamaññaṃ mukha-sattīhi vitūdantā viharanti -- ‘7Na tvaṃ imaṃ dhamma-vinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhamma-vinayaṃ ājānissasi? 
-- Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno, -- Sahitam me, asahitan te, -- Pure vacanīyaṃ pacchā avaca, {pacchā} vacanīyaṃ pure avaca, -- Aviciṇṇan te viparāvattaṃ -- Āropito te vādo, niggahīto 'si -- Cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti.’ 
Vadho yeva kho maññe Nigaṇṭhesu Nāthaputtiyesu vattati. 
Ye pi Nigaṇṭhassa Nāthaputtassa sāvakā gihī (118) odāta-vasanā, te pi Nigaṇṭhesu Nāthaputtiyesu nibbiṇṇa rūpā viratta-rūpā paṭivāna-rūpā, yathā taṃ durakkhāte dhamma-vinaye duppavedite aniyyānike anupasamasaṃvattanike {asammā-sambuddha}-ppavedite bhinna-thūpe appaṭisaraṇe. 
2. Atha kho Cundo Samaṇuddeso Pāvāyaṃ vassaṃ vuttho, yena Sāmagāmo yen’ āyasmā Ānando ten' upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Cundo Samaṇuddeso āyasmantaṃ Ānandaṃ etad avoca: ‘Nigaṇṭho bhante Nāthaputto Pāvāyaṃ adhunā kālakato. 
Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhika-jātā ... pe ... bhinna-thūpe appaṭisaraṇe ti.’ 
Evaṃ vutte āyasmā Ānando Cundaṃ Samaṇuddesaṃ etad avoca: ‘Atthi kho idaṃ āvuso Cunda kathā-pābhataṃ Bhagavantaṃ dassanāya, āyām’ āvuso Cunda, yena Bhagavā ten’ upasaṃkamissāma, upasaṃkamitvā etam atthaṃ Bhagavato ārocessāmāti.’ 
‘Evaṃ bhante ti’ kho Cundo Samaṇuddeso āyasmato Ānandassa paccassosi. 
3. Atha kho āyasmā ca Ānando Cundo ca Samaṇuddeso yena Bhagavā ten’ {upasaṃkamiṃsu}, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ {nisīdiṃsu.} Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantam etad avoca: ‘Ayaṃ bhante Cundo Samaṇuddeso evam āha -- Nigaṇṭho Nāthaputto Pāvāyaṃ adhunā kālakato. 
Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhika-jātā ... pe ... bhinna-thūpe appaṭisaraṇe ti. 
‘Evaṃ h’ etaṃ Cunda hoti durakkhāte dhamma-vinaye (119) duppavedite aniyyānike anupasama-saṃvattanike asammāsambuddha-ppavedite. 
4. Idha Cunda satthā ca hoti asammā-sambuddho; dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddha-ppavedito; sāvako ca tasmiṃ dhamme na dhammānudhamma-{paṭipanno} viharati na sāmīci-paṭipanno na anudhamma-cāri, vokkamma ca tamhā dhammā vattati. 
So evam assa vacanīyo -- ‘Tassa te āvuso lābhā, tassa te suladdhaṃ, satthā ca te asammāsambuddho, dhammo ca durakkhāto duppavedito {aniyyāniko} anupasama-saṃvattaniko asammāsambuddha-ppavedito, tvañ ca tasmiṃ dhamme na dhammānudhammapaṭipanno viharasi na sāmīci-paṭipanno na anudhammacārī, vokkamma ca tamhā dhammā vattasīti.’ 
Iti kho Cunda {satthā} pi tattha gārayho, dhammo pi tattha gārayho, sāvako ca tattha evaṃ pāsaṃso. 
Yo kho Cunda evarūpaṃ sāvakaṃ evaṃ vadeyya -- ‘Et’ āyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto ti,’ yo ca samādapeti 4yañ ca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ apuññaṃ pasavanti. 
Taṃ kissa hetu? 
Evaṃ h’ etaṃ Cunda hoti durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṃvattanike asammāsambuddha-ppavedite. 
5. Idha pana Cunda satthā ca hoti asammā-sambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddha-ppavedito, {sāvako} ca tasmiṃ dhamme dhammānudhamma-paṭipanno viharati sāmīci-paṭipanno anudhamma-cārī, samādāya 6taṃ dhammaṃ vattati. 
So evam assa vacanīyo -- ‘Tassa te āvuso alābhā, tassa te dulladdhaṃ, satthā ca te asammā (120) sambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasama-saṃvattaniko asammāsambuddha-ppavedito, tvañ ca tasmiṃ dhamme dhammānudhammapaṭipanno viharasi sāmīci-paṭipanno anudhamma-cārī, samādāya taṃ dhammaṃ vattasīti.’ 
Iti kho Cunda satthā pi tattha gārayho, dhammo pi tattha gārayho, sāvako pi tattha evaṃ gārayho. 
Yo kho Cunda evarūpaṃ sāvakaṃ evaṃ vadeyya -- ‘Addhā yasmā ñāya-paṭipanno ñāyam ārādhessatīti,’ yo ca pasaṃsati yañ ca pasaṃsati yo ca pasattho bhiyyoso-mattāya viriyaṃ ārabhati, sabbe te bahuṃ apuññaṃ pasavanti. 
Taṃ kissa hetu? 
Evaṃ h’ etaṃ Cunda hoti durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṃvattanike {asammā-sambuddha}ppavedite. 
6. Idha pana Cunda satthā ca hoti Sammā-Sambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko SammāSambuddha-ppavedito, sāvako ca tasmiṃ dhamme na dhammānudhamma-paṭipanno viharati na sāmīci-paṭipanno na anudhamma-cārī, vokkamma ca tamhā dhammā vattati. 
So evam assa vacanīyo -- ‘Tassa te āvuso alābhā, tassa te dulladdhaṃ, satthā ca te SammāSambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, tvañ ca tasmiṃ dhamme na dhammānudhamma-paṭipanno viharasi na sāmīci-paṭipanno na anudhamma-cārī, vokkamma ca tamhā dhammā vattasīti.’ 
Iti kho Cunda satthā pi tattha pāsaṃso, dhammo pi tattha pāsaṃso, sāvako ca tattha evaṃ gārayho. 
Yo kho Cunda evarūpaṃ sāvakaṃ evaṃ vadeyya -- ‘Et’ āyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto ti,’ yo ca samādapeti yañ ca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ puññaṃ pasavanti. 
Taṃ kissa hetu? 
Evaṃ h’ etaṃ Cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasama-saṃvattanike SammāSambuddha-ppavedite. 
(121) 7. Idha pana Cunda satthā ca hoti Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko SammāSambuddha-ppavedito, sāvako ca tasmiṃ dhamme dhammānudhamma-paṭipanno viharati sāmīci-paṭipanno anudhamma-cārī, samādāya taṃ dhammaṃ vattati. 
So evam assa vacanīyo -- ‘Tassa te āvuso lābhā, tassa te suladdhaṃ, satthā ca te arahaṃ {Sammā-} Sambuddho dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, tvañ ca tasmiṃ dhamme dhammānudhamma-paṭipanno viharasi, sāmīci-paṭipanno anudhamma-cārī, samādāya taṃ dhammaṃ vattasīti.’ 
Iti kho Cunda satthā pi tattha pāsaṃso, dhammo pi tattha pāsaṃso, sāvako pi tattha evaṃ pāsaṃso. 
Yo kho Cunda evarūpaṃ sāvakaṃ evaṃ vadeyya -- ‘Addhā yasmā ñāya-paṭipanno {ñāyaṃ} ārādhessatīti,’ yo ca pasaṃsati yañ ca pasaṃsati, yo ca pasattho bhiyyosomattāya viriyaṃ ārabhati, sabbe te bahuṃ puññaṃ pasavanti. 
Taṃ kissa hetu? 
Evaṃ h’ etaṃ Cunda hoti svākkhāte dhamma-vinaye suppavedite niyyānike upasamasaṃvattanike SammāSambuddha-ppavedite. 
8. Idha pana Cunda satthā ca loke udapādi arahaṃ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, aviññāpitatthā c’ assa honti sāvakā saddhamme, 6na ca tesaṃ kevalaṃ paripūraṃ brahmacariyaṃ āvikataṃ hoti uttāni-kataṃ sabba-saṅgāha-pada-kataṃ sappāṭihīra (122) kataṃ yāvad eva manussehi suppakāsitaṃ, atha nesaṃ satthuno antaradhānaṃ hoti. 
Evarūpo kho Cunda satthā sāvakānaṃ kālakato anutappo hoti. 
Taṃ kissa hetu? 
‘Satthā ca no loke udapādi arahaṃ SammāSambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, aviññāpitatthā c’ amha saddhamme, na ca no kevalaṃ paripūraṃ brahmacariyaṃ āvikataṃ hoti uttāni-kataṃ sabbasaṅgāha-pada-kataṃ sappāṭihīra-kataṃ yāvad eva manussehi suppakāsitaṃ, atha no satthuno antaradhānaṃ hotīti.’ 
Evarūpo kho Cunda satthā sāvakānaṃ kālakato anutappo hoti. 
9. Idha pana Cunda satthā ca loke udapādi arahaṃ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, viññāpitatthā c’ assa honti sāvakā saddhamme, kevalañ ca tesaṃ paripūraṃ brahmacariyaṃ āvikataṃ hoti uttāni-kataṃ sabba-saṅgāha-pada-kataṃ sappāṭihīra-kataṃ yāvad eva manussehi suppakāsitaṃ, atha nesaṃ satthuno antaradhānaṃ hoti. 
Evarūpo kho Cunda satthā sāvakānaṃ kālakato ananutappo hoti. 
Taṃ kissa hetu? 
‘Satthā ca no loke udapādi arahaṃ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko SammāSambuddha-ppavedito, viññāpitatthā c’ amha saddhamme, kevalañ ca no paripūraṃ brahmacariyaṃ āvikataṃ hoti uttāni-kataṃ sabba-saṅgāha-padakataṃ sappāṭihīra-kataṃ yāvad eva manussehi suppakā (123) sitaṃ, atha no satthuno antaradhānaṃ hotīti.’ 
Evarūpo kho Cunda satthā sāvakānaṃ kālakato ananutappo hoti. 
10. Etehi ce pi Cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, no ca kho satthā hoti thero rattaññū cirapabbajito addha-gato vayo anuppatto, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti ten’ aṅgena. 
Yato ca kho Cunda etehi c’ eva aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cira-pabbajito addhagato vayo anuppatto, evan taṃ brahmacariyaṃ paripūraṃ hoti ten’ aṅgena. 
11. Etehi ce pi Cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cira-pabbajito addha-gato vayo anuppatto, no ca kho assa therā bhikkhū sāvakā honti vyattā vinītā visāradā patta-yogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ; evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti ten’ aṅgena. 
12. Yato ca kho Cunda etehi c’ eva aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cira-pabbajito addha-gato vayo anuppatto, therā c’ assa bhikkhū sāvakā honti ... pe ... no ca khv assa majjhimā bhikkhū sāvakā honti ... pe ... majjhimā 'ssa bhikkhū sāvakā honti ... pe ... no ca khv assa navā bhikkhū sāvakā honti ... pe ... navā c’ assa bhikkhū sāvakā honti ... pe ... no ca khv assa therā bhikkhuniyo sāvikā honti ... pe ... therā c’ assa bhikkhuniyo sāvikā honti ... pe ... no ca khv assa (124) majjhimā bhikkhuniyo sāvikā honti ... pe ... majjhimā c’ assa {bhikkhuniyo} sāvikā honti ... pe ... no ca khv assa navā bhikkhuniyo sāvikā honti ... pe ... navā c’ assa bhikkhuniyo sāvikā honti ... pe ... no ca khv assa upāsakā sāvakā honti gihī odāta-vasanā brahmacārino ... pe ... upāsakā c’ assa sāvakā honti gihī odātavasanā brahmacārino ... pe ... no ca khv assa upāsakā sāvakā honti gihī odāta-vasanā kāma-bhogino ... pe ... upāsakā c’ assa sāvakā honti gihī odāta-vasanā kāmabhogino ... pe ... no ca khv assa upāsikā sāvikā honti gihiniyo odāta-vasanā brahmacāriniyo ... pe ... upāsikā c’ assa sāvikā honti gihiniyo odāta-vasanā brahmacāriniyo ... pe ... no ca khv assa upāsikā sāvikā honti gihiniyo odāta-vasanā kāma-bhoginiyo ... pe ... upāsikā c’ assa sāvikā honti gihiniyo odāta-vasanā kāmabhoginiyo ... pe ... no ca khv assa brahmacariyaṃ iddhañ c’ eva hoti phītañ ca vitthārikaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāvad eva-manussehi suppakāsitaṃ ... pe ... brahmacariyaṃ c’ assa hoti iddhañ c’ eva phītañ ca vitthārikaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāvad eva manussehi suppakāsitaṃ, no ca kho lābhagga-yasagga-ppattaṃ, evan taṃ brahmacariyaṃ aparipūraṃ hoti ten’ {aṅgena}. 
13. Yato ca kho Cunda etehi c’ eva aṅgehi {samannāgataṃ} brahmacariyaṃ hoti satthā ca hoti thero rattaññū cirapabbajito addha-gato vayo anuppatto, therā c’ assa bhikkhū sāvakā honti vyattā vinītā ... pe ... sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā c’ assa bhikkhū sāvakā honti, navā c’ assa bhikkhū sāvakā honti, therā c’ assa bhikkhuniyo sāvikā honti, majjhimā c’ assa bhikkhuniyo sāvikā honti, navā c’ assa bhikkhuniyo sāvikā honti, upāsakā c’ assa sāvakā honti gihī odāta-vasanā brahma (125) cārino, upāsakā c’ assa sāvakā honti gihī odāta-vasanā kāma-bhogino, upāsikā c’ assa sāvikā honti gihiniyo odātavasanā brahmacāriniyo, upāsikā c’ assa sāvikā honti gihiniyo odāta-vasanā kāma-bhoginiyo, brahmacariyaṃ c’ assa hoti iddhañ c’ eva phītañ ca vitthārikaṃ bāhujaññaṃ puthu-bhūtaṃ yāvad eva manussehi suppakāsitaṃ lābhagga-yasaggappattañ ca, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti ten’ aṅgena. 
14. Ahaṃ kho pana Cunda etarahi satthā loke uppanno arahaṃ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, viññāpitatthā ca me sāvakā saddhamme, kevalañ ca tesaṃ paripūraṃ brahmacariyaṃ āvikataṃ uttāni-kataṃ saṅgāhapada-kataṃ sappāṭihīrakataṃ yāvad eva manussehi suppakāsitaṃ. 
Ahaṃ kho pana Cunda etarahi satthā thero rattaññū cira-pabbajito addha-gato vayo anuppatto. 
15. Santi kho pana me Cunda etarahi therā bhikkhū sāvakā vyattā vinītā visāradā patta-yoga-kkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ. 
Santi kho pana me Cunda majjhimā bhikkhū sāvakā vyattā. 
Santi kho pana me Cunda etarahi navā bhikkhū sāvakā. 
Santi kho pana me Cunda etarahi therā bhikkhuniyo sāvikā. 
Santi kho pana me Cunda etarahi majjhimā bhikkhuniyo sāvikā. 
Santi kho pana me Cunda 8etarahi navā bhikkhuniyo sāvikā. 
Santi kho pana me Cunda etarahi upāsakā sāvakā gihī odāta-vasanā brahmacārino. 
Santi kho pana me Cunda etarahi upāsakā sāvakā gihī odāta-vasanā kāmabhogino. 
Santi kho pana me Cunda etarahi upāsikā sāvikā gihiniyo odāta-vasanā brahmacāriniyo. 
Santi kho (126) pana me Cunda etarahi upāsikā sāvikā gihiniyo odātavasanā kāma-bhoginiyo ... pe ... etarahi kho pana me Cunda brahmacariyaṃ iddhañ ca phītañ ca vitthārikaṃ bāhu-jaññaṃ puthu-bhūtaṃ {yāvad} eva manussehi suppakāsitaṃ. 
16. Yāvatā kho Cunda etarahi satthāro loke uppannā, nāhaṃ Cunda aññaṃ ekaṃ satthāram pi samanupassāmi evaṃ lābhagga-yasagga-ppattaṃ yatharivāhaṃ. 
Yāvatā kho Cunda etarahi saṃghā vā gaṇā loke uppannā, nāhaṃ Cunda aññaṃ ekaṃ saṃghaṃ pi samanupassāmi evaṃ lābhagga-yasagga-ppattaṃ yathariva Cunda bhikkhusaṅgho. 
Yaṃ kho taṃ Cunda sammā-vadamāno vadeyya -- ‘Sabbākāra-sampannaṃ sabbākāra-paripūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevala-paripūraṃ brahmacariyaṃ suppakāsitan ti,’ idam eva taṃ sammā-vadamāno vadeyya -- ‘Sabbākāra-sampannaṃ ... pe ... brahmacariyaṃ suppakāsitan ti.’ 
Uddako sudaṃ Cunda Rāmaputto evaṃ vācaṃ bhāsati: ‘Passan na passatīti.’ 
Kiñ ca passan na passatīti? 
Khurassa sādhu-nisitassa talam assa passati, dhārañ ca kho tassa na passati. 
Idaṃ vuccati Cunda -- ‘Passan na passatīti.’ 
Taṃ kho pan’ etaṃ Cunda -- Uddakena Rāmaputtena bhāsitaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ khuram eva sandhāya. 
Yañ ca taṃ Cunda sammā-vadamāno vadeyya -- (127) ‘Passaṃ na passatīti,’ idam eva taṃ sammā-vadamāno vadeyya -- ‘Passaṃ na passatīti.’ 
{Kiñ ca} passaṃ na passatīti? 
Evaṃ sabbākāra-sampannaṃ sabbākāra-paripūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevala-paripūraṃ brahmacariyaṃ suppakāsitan ti. 
Iti h’ etaṃ passati, idam ettha apakaḍḍheyya, evan taṃ parisuddhataraṃ assāti. 
Iti h’ etaṃ na passati, idam ettha upakaḍḍheyya, evan taṃ paripūraṃ assāti. 
Iti h’ etaṃ na passati, idaṃ vuccati -- ‘Passaṃ na passatīti.’ 
Yaṃ kho taṃ Cunda sammāvadamāno vadeyya -- ‘Sabbākāra-sampannaṃ ... pe ... brahmacariyaṃ suppakāsitan ti,’ idam etaṃ sammāvadamāno vadeyya -- ‘Sabbākāra-sampannaṃ sabbākāraparipūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevala-paripūraṃ brahmacariyaṃ suppakāsitan ti.’ 
17. Tasmāt iha Cunda ye vo mayā dhammā abhiññā desitā, tattha sabbeh’ eva saṅgamma samāgamma atthena atthaṃ vyañjanena vyañjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
Katame ca te Cunda mayā dhammā abhiññā desitā yattha sabbeh’ eva saṅgamma samāgamma atthena atthaṃ vyañjanena vyañjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya {lokānukampāya} atthāya hitāya sukhāya deva-manussānaṃ? 
Seyyathīdaṃ cattāro satipaṭṭhānā, cattāro samma-{ppadhānā,} cattāro iddhi-pādā, pañc’ indriyāni, pañca balāni, satta (128) bojjhaṅgā, ariyo aṭṭhaṅgiko Maggo. 
Ime kho te Cunda dhammā mayā abhiññā desitā, yattha sabbeh’ eva saṃgamma samāgamma atthena atthaṃ vyañjanena vyañjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-{ṭṭhitikaṃ}, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
18. Tesañ ca vo Cunda samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhitabbaṃ, aññataro sabrahmacārī saṅghe dhammaṃ bhāseyya. 
Tatra ce tumhākaṃ evam assa -- ‘Ayaṃ kho āyasmā atthañ c’ eva micchā {gaṇhāti}, vyañjanāni ca micchā ropetīti,' tassa n’ eva abhinanditabbaṃ na paṭikkositabbaṃ. 
Anabhinanditvā appaṭikkositvā so evam assa vacanīyo -- ‘Imassa nu kho āvuso atthassa imāni vā vyañjanāni etāni vā vyañjanāni, katamāni opāyikatarāni; imesaṃ vā vyañjanānaṃ ayaṃ vā attho eso vā attho, katamo opāyikataro ti?’ So ce evaṃ vadeyya -- ‘Imassa kho āvuso atthassa imān’ eva vyañjanāni opāyikatarāni yāni c’ eva etāni, imesaṃ vyañjanānaṃ ayam eva attho opāyikataro yo c’ eva eso ti,’ so n’ eva ussādetabbo na apasādetabbo. 
Anussādetvā na apasādetvā so va sādhukaṃ saññāpetabbo, tassa ca atthassa tesañ ca vyañjanānaṃ nisantiyā. 
19. Aparo pi ce Cunda sabrahmacārī saṅghe dhammaṃ bhāseyya. 
Tatra ce tumhākaṃ evam assa -- ‘Ayaṃ kho āyasmā atthaṃ hi kho micchā gaṇhāti, vyañjanāni (129) sammā ropetīti,’ tassa n’ eva abhinanditabbaṃ na paṭikkositabbaṃ. 
Anabhinanditvā appaṭikkositvā so evam assa vacanīyo -- ‘Imesaṃ nu kho āvuso vyañjanānaṃ ayaṃ vā attho eso vā attho, katamo opāyikataro ti?’ So ce evaṃ vadeyya -- ‘Imesaṃ kho āvuso vyañjanānaṃ ayam eva attho opāyikataro, yo c’ eva eso ti,’ so n’ eva ussādetabbo na apasādetabbo. 
Anussādetvā anapasādetvā so yeva sādhukaṃ saññāpetabbo tass’ ev' atthassa nisantiyā. 
20. Aparo pi ce Cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evam assa -- ‘Ayaṃ kho āyasmā atthaṃ hi kho sammā gaṇhāti, vyañjanāni micchā ropetīti,’ tassa n’ eva abhinanditabbaṃ na paṭikkositabbaṃ. 
Anabhinanditvā appaṭikkositvā so evam assa vacanīyo -- ‘Imassa nu kho āvuso atthassa imāni ca vyañjanāni etāni vā vyañjanāni, katamāni opāyikatarānīti?’ So ce evaṃ vadeyya -- ‘Imassa nu kho āvuso atthassa imān' eva vyañjanāni opāyikatarāni, yāni c’ eva etānīti,’ so n’ eva ussādetabbo na apasādetabbo. 
Anussādetvā anapasādetvā so yeva sādhukaṃ saññāpetabbo tesaṃ ñeva vyañjanānaṃ nisantiyā. 
21. Aparo pi ce Cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evam assa -- ‘Ayaṃ kho āyasmā atthaṃ ñeva sammā gaṇhāti, vyañjanāni sammā ropetīti,’ tassa ‘Sādhūti’ bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. 
Tassa ‘Sādhūti’ bhāsitaṃ abhinanditvā anumoditvā so evam assa vacanīyo -- ‘Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma evaṃ atthūpetaṃ vyañjanūpetan ti.’ 
22. Navaṃ ahaṃ Cunda diṭṭha-dhammikānaṃ yeva (130) āsavānaṃ saṃvarāya dhammaṃ desemi. 
Na panāhaṃ Cunda samparāyikānaṃ yeva āsavānaṃ paṭighātāya dhammaṃ desemi, diṭṭha-dhammikānaṃ c’ evāhaṃ Cunda āsavānaṃ saṃvarāya dhammaṃ desemi samparāyikānañ ca āsavānaṃ paṭighātāya. 
Tasmāt iha Cunda yaṃ vo mayā cīvaraṃ anuññātaṃ, alaṃ vo taṃ yāvad eva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsa-makasa-vātātapasiriṃsapasamphassānaṃ paṭighātāya yāvad eva hirikopīna-paṭicchādanatthaṃ. 
Yo vo mayā piṇḍapāto anuññāto, alaṃ vo so yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya -- ‘Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi navañ ca vedanaṃ na {uppādessāmi}, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti.’ 
Yaṃ vo mayā senāsanaṃ anuññātaṃ, alaṃ vo taṃ yāvad eva sītassa paṭighātāya uṇhassa paṭighātāya daṃsa-makasa-{vātātapa}-siriṃsapa-samphassānaṃ paṭighātāya yāvad eva utu-parissaya-vinodakaṃ paṭisallāṇārāmatthaṃ. 
Yo vo mayā {gilāna-paccaya}-bhesajja-parikkhāro anuññāto, alaṃ vo so yāvad eva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya abyāpajjhaparamatāyāti. 
23. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati, yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Sukhallikānuyogam anuyuttā Samaṇā Sakya-puttiyā viharantīti.’ 
Evaṃ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘Katamo so āvuso sukhallikānuyogo? 
Sukhallikānuyogā pi hi bahū aneka-vihitā nāna-ppakārakā ti.’ 
Cattāro 'me Cunda sukhallikānuyogā hīnā gammā pothujjanikā anariyā anattha-saṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. 
Katame cattāro? 
Idha Cunda ekacco bālo pāṇe vadhitvā attānaṃ sukheti pīṇeti, ayaṃ paṭhamo sukhallikānuyogo. 
Puna ca paraṃ Cunda idh' (131) ekacco adinnaṃ ādiyitvā attānaṃ sukheti pīṇeti, ayaṃ dutiyo sukhallikānuyogo. 
Puna ca paraṃ Cunda idh' ekacco musā-bhaṇitvā attānaṃ sukheti pīṇeti, ayaṃ tatiyo sukhallikānuyogo. 
Puna ca paraṃ Cunda idh’ ekacco pañcahi kāma-guṇehi samappito samaṅgi-bhūto parivāreti, ayaṃ catuttho sukhallikānuyogo. 
Ime kho Cunda cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anattha-saṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. 
24. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati, yaṃ aññatitthiyā evaṃ puccheyyuṃ -- ‘Ime cattāro sukhallikānuyoge anuyuttā Samaṇā Sakya-puttiyā viharantīti?’ Te ‘Mā h’ evan 'ti 'ssu vacanīyā, na vo te sammā {vadamānā} vadeyyuṃ, abbhācikkheyyuṃ vo te asatā abhūtena. 
Cattāro 'me Cunda sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. 
Katame cattāro? 
Idha Cunda bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ {savicāraṃ} vivekajaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Ayaṃ paṭhamo sukhallikānuyogo. 
Puna ca paraṃ Cunda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ dutiya-jjhānaṃ upasampajja viharati. 
Ayaṃ dutiyo sukhallikānuyogo. 
Puna ca paraṃ Cunda bhikkhu pītiyā ca virāgā ... pe ... ayaṃ tatiyo sukhallikānuyogo. 
Puna ca paraṃ Cunda bhikkhu sukhassa ca pahānā ... (132) pe ... ayaṃ catuttho sukhallikānuyogo. 
Ime kho Cunda cattāro sukhallikānuyogā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Ime cattāro sukhallikānuyoge anuyuttā Samaṇā Sakya-puttiyā viharantīti.’ 
Te ‘Evan’ ti 'ssu vacanīyā, sammā vo te vadamānā vadeyyuṃ, na vo te abbhācikkheyyuṃ asatā abhūtena. 
25. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ añña titthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Ime pana āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ kati phalāni kat’ ānisaṃsā pāṭikaṅkhā ti?’ {Evaṃ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ cattāri phalāni cattāro ānisaṃsā pāṭikaṅkhā. 
Katame cattāro? 
Idh’ āvuso bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipāta-dhammo niyato sambodhi-parāyano. 
Idaṃ paṭhamaṃ phalaṃ paṭhamo ānisaṃso. 
Puna ca paraṃ āvuso bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā {sakadāgāmī} hoti sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karoti. 
Idaṃ dutiyaṃ phalaṃ dutiyo ānisaṃso. 
Puna ca paraṃ āvuso bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvatti-dhammo tasmā lokā. 
Idaṃ tatiyaṃ phalaṃ tatiyo ānisaṃso. 
Puna ca paraṃ āvuso bhikkhu āsavānam khayā anāsavaṃ ceto-vimuttim paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Idaṃ catutthaṃ phalaṃ catuttho ānisaṃso. 
Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ imāni cattāri phalāni cattāro ānisaṃsā pāṭikaṅkhā ti.’ 
26. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ añña (133) titthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Aṭṭhita-dhammā Samaṇā Sākya-puttiyā viharantīti.’ 
{Evaṃ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā SammāSambuddhena sāvakānaṃ dhammā desitā paññattā {yāva-} jīvaṃ anatikkamanīyā. 
Seyyathā pi āvuso inda-khīlo vā ayo-khīlo vā gambhīra-nemo sunikhāto acalo asampavedhī, evam eva kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena sāvakānaṃ dhammā desitā paññattā {yāva-}jīvaṃ anatikkamanīyā. 
Yo so āvuso bhikkhu arahaṃ khīṇāsavo vusitavā kata-karaṇīyo ohita-bhāro anuppattasadattho {parikkhīṇa}-bhava-saṃyojano sammad-aññā vimutto, abhabbo so nava ṭhānāni ajjhācarituṃ. 
Abhabbo āvuso khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ. 
Abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṃkhātaṃ ādātuṃ. 
Abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ. 
Abhabbo khīṇāsavo bhikkhu sampajāna-musā bhāsituṃ. 
Abhabbo khīṇāsavo bhikkhu sannidhi-kārakaṃ kāme paribhuñjituṃ, seyyathā pi pubbe agāriyabhūto. 
Abhabbo khīṇāsavo bhikkhu chandāgatiṃ gantuṃ. 
Abhabbo khīṇāsavo bhikkhu dosāgatiṃ gantuṃ. 
Abhabbo khīṇāsavo bhikkhu mohāgatiṃ gantuṃ. 
Abhabbo khīṇāsavo bhikkhu bhayāgatiṃ gantuṃ. 
Yo so āvuso bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṃyojano sammad-aññā vimutto, abhabbo so imāni nava ṭhānāni ajjhācaritun ti.’ 
(134) 27. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Atītaṃ kho addhānaṃ ārabbha Samaṇo Gotamo atīrakaṃ ñāṇa-dassanaṃ paññāpeti, no ca kho anāgataṃ addhānaṃ ārabbha atīrakaṃ ñāṇa-dassanaṃ paññāpeti; tayidaṃ kiṃ su tayidaṃ kathaṃ sūti?' Ten’ eva añña-titthiyā paribbājakā añña-vihitakena ñāṇa-dassanena añña-vihitakaṃ ñāṇadassanaṃ paññāpetabbaṃ maññanti, yatheriva bālā avyattā. 
Atītaṃ kho Cunda addhānaṃ ārabbha Tathāgatassa satānusāri-viññāṇaṃ hoti. 
So yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati. 
Anāgatañ ca kho addhānaṃ ārabbha Tathāgatassa bodhijaṃ ñāṇaṃ uppajjati -- ‘Ayam antimā jāti, n’ atthi dāni punabbhavo ti.’ 
28. Atītañ ce pi Cunda hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ Tathāgato vyākaroti. 
Atītaṃ ce pi Cunda hoti bhūtaṃ tacchaṃ anattha-saṃhitaṃ, tam pi Tathāgato na vyākaroti. 
Atītaṃ ce pi Cunda hoti bhūtaṃ tacchaṃ attha-saṃhitaṃ, tatra kālaññū hoti Tathāgato tassa pañhassa veyyākaraṇāya. 
Anāgataṃ ce pi Cunda hoti abhūtaṃ atacchaṃ anattha-saṃhitaṃ, na taṃ Tathāgato vyākaroti. 
Anāgataṃ ce pi Cunda hoti bhūtaṃ tacchaṃ anattha-saṃhitaṃ, tam pi Tathāgato na vyākaroti. 
Anāgataṃ ce pi Cunda hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ tatra kālaññū hoti Tathāgato tassa pañhassa veyyākaraṇāya saṃkhittaṃ. 
Paccuppannaṃ ce pi Cunda hoti abhūtaṃ atacchaṃ anattha-saṃhitaṃ, na taṃ Tathāgato vyākaroti. 
Paccuppannaṃ ce pi Cunda hoti bhūtaṃ (135) tacchaṃ anattha-saṃhitaṃ, tam pi Tathāgato na vyākaroti. 
{Paccuppannaṃ} ce pi Cunda hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū hoti Tathāgato tassa pañhassa veyyākaraṇāya. 
Iti kho Cunda atītānāgata-paccuppannesu dhammesu Tathāgato kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī. 
Tasmā Tathāgato ti vuccati. 
29. Yaṃ kho Cunda sadevakassa lokassa samārakassa sabrahmakassa sassamaṇa-brāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ Tathāgatena abhisambuddhaṃ. 
Tasmā Tathāgato ti vuccati. 
Yañ ca Cunda rattiṃ Tathāgato anuttaraṃ sammā-sambodhiṃ abhisambujjhati, yañ ca rattim anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tath’ eva hoti no aññathā. 
Tasmā Tathāgato ti vuccati. 
Yathā-vādī Cunda Tathāgato tathākārī, yathā-kārī tathā-vādī. 
Iti yathā-vādī tathā-kārī, yathā-kārī tathā-vādī, tasmā Tathāgato ti vuccati. 
Sadevake loke samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya Tathāgato abhibhū anabhibhūto aññadatthu-daso vasavattī. 
Tasmā Tathāgato ti vuccati. 
30. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Kin nu kho āvuso hoti Tathāgato param maraṇā? 
idam eva saccaṃ, mogham aññan ti?’ {Evaṃ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘Avyākataṃ kho āvuso (136) Bhagavatā: Hoti Tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti.’ 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati, yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Kiṃ pan’ āvuso na hoti Tathāgato param maraṇā? 
idam eva saccaṃ, mogham aññan ti?’ {Evaṃ-}vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘Etam pi kho āvuso Bhagavatā avyākataṃ: Na hoti Tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti.’ 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati, yaṃ añña-titthiyā paribbājakā {evaṃ} vadeyyuṃ -- ‘Kin nu kho āvuso hoti ca na hoti ca Tathāgato param maraṇā ... pe ... n’ eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti?’ {Evaṃ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘Etam pi kho āvuso Bhagavatā avyākataṃ: N’ eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti.’ 
31. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Kasmā pan’ etaṃ āvuso Samaṇena Gotamena avyākatan ti?’ {Evaṃ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘4Na h’ etaṃ āvuso attha-saṃhitaṃ na dhamma-saṃhitaṃ na ādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. 
Tasmā taṃ Bhagavatā avyākatan ti.’ 
32. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Kiṃ pan’ āvuso Samaṇena Gotamena vyākatan ti?’ {Evaṃ-vādino} Cunda aññatitthiyā paribbājakā evam assu {vacanīyā} -- ‘6Idaṃ dukkhan ti kho āvuso Bhagavatā vyākataṃ, Ayaṃ dukkha-samudayo ti kho āvuso Bhagavatā vyākataṃ, Ayaṃ dukkha-nirodha ti kho āvuso Bhagavatā vyākataṃ, Ayaṃ dukkha-nirodhogāminī paṭipadā ti kho āvuso Bhagavatā vyākatan ti.' 
(137) 33. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Kasmā pan’ etaṃ āvuso Samaṇena Gotamena vyākatan ti?’ {Evaṃ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘1Etaṃ hi āvuso attha-saṃhitaṃ, etaṃ dhamma-saṃhitaṃ, etaṃ ādi-brahmacariyakaṃ, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Tasmā taṃ Bhagavatā vyākatan ti.’ 
34. Ye pi te Cunda pubbanta-sahagatā diṭṭhi-nissayā, te pi vo mayā vyākatā yathā te vyākattabbā, yathā ca kho te na vyākattabbā, kiṃ no ahaṃ tathā vyākarissāmi? 
Ye pi te Cunda aparanta-sahagatā diṭṭhi-nissayā, te pi vo mayā vyākatā yathā te vyākattabbā, yathā ca kho te na vyākattabbā, kiṃ vo ahaṃ te tathā vyākarissāmi? 
Katame te Cunda pubbanta-sahagatā diṭṭhi-nissayā ye vo mayā vyākatā yathā te vyākattabbā yathā ca te na vyākattabbā? 
Santi Cunda eke Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- ‘Sassato attā ca loko ca, idam eva saccaṃ mogham aññan ti.’ 
Santi pana Cunda eke Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- ‘Asassato attā ca loko ca ... pe ... Sassato ca asassato ca attā ca loko ca ... pe ... N’ eva sassato nāsassato attā ca loko ca ... pe ... Sayaṃ-kato attā ca loko ca ... pe ... Paraṃ-kato attā ca loko ca ... pe ... Sayaṃ-kato ca paraṃ-kato ca attā ca loko ca ... pe ... (138) Asayaṃ-kāro aparaṃ-kāro adhicca-samuppanno attā ca loko ca. 
Idam eva saccaṃ, {mogham} aññan ti.’ 
‘Sassataṃ sukha-dukkhaṃ: Asassataṃ sukha-dukkhaṃ: Sassatañ ca asassatañ ca sukha-dukkhaṃ: N’ eva sassataṃ nāsassataṃ sukha-dukkhaṃ: Sayaṃ-kataṃ sukha-dukkhaṃ: Paraṃ-kataṃ sukha-dukkhaṃ: Sayaṃ-katañ ca paraṃ-katañ ca sukha-dukkhaṃ. 
Asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ. 
Idam eva saccaṃ, mogham aññan ti. 
35. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- ‘Sassato attā ca loko ca, idam eva saccaṃ, mogham aññan ti,’ tyāhaṃ upasaṃkamitvā {evaṃ} vadāmi -- Atthi nu kho idaṃ, āvuso, vuccati ‘Sassato attā ca loko cāti?’ Yañ ca kho te evam āhaṃsu -- ‘Idam eva saccaṃ, mogham aññan ti,’ taṃ tesaṃ nānujānāmi. 
Taṃ kissa hetu? 
Aññathā-saññino pi h’ ettha Cunda sant’ eke sattā. 
Imāya pi kho ahaṃ Cunda paññattiyā n’ eva attano sama-samaṃ samanupassāmi kuto bhiyyo, atha kho aham eva tattha bhiyyo yadidaṃ adhippaññatti. 
36. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- ‘Asassato attā ca loko ca: Sassato ca asassato ca attā ca loko ca: N’ eva sassato nāsassato attā ca loko ca: Sayaṃ-kato attā ca loko ca: Paraṃ-kato attā ca loko ca: Sayaṃ-kato ca paraṃ-kato ca attā ca loko ca: Asayaṃ-kāro ca aparaṃ-kāro ca adhicca-samuppanno attā ca loko ca: Sassataṃ sukhadukkhaṃ: (139) Asassataṃ sukha-dukkhaṃ: Sassatañ ca asassatañ ca sukha-dukkhaṃ: N’ eva sassataṃ nāsassataṃ sukha-dukkhaṃ: Sayaṃ-kataṃ sukha-dukkhaṃ: Paraṃ-kataṃ sukha-dukkhaṃ: Sayaṃ-katañ ca paraṃ-katañ ca sukha-dukkhaṃ: Asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ. 
Idam eva saccaṃ, mogham aññan ti: ' Tyāhaṃ upasaṃkamitvā evaṃ vadāmi -- Atthi kho idaṃ, āvuso, vuccati ‘Asayaṃ-kāraṃ aparaṃ-{kāraṃ} adhiccasamuppannaṃ sukha-dukkhan ti?’ Yañ ca kho te evam āhaṃsu, -- ‘Idam eva saccaṃ, mogham aññan ti,’ taṃ tesaṃ nānujānāmi. 
Taṃ kissa hetu? 
Aññathā-saññino pi h’ ettha Cunda sant’ eke sattā. 
Imāya pi kho ahaṃ Cunda paññattiyā n’ eva attano sama-samaṃ samanupassāmi kuto bhiyyo, atha kho aham eva tattha bhiyyo yadidaṃ adhippaññatti. 
Ime kho te Cunda pubbantasahagatā diṭṭhi-nissayā, ye vo mayā vyākatā yathā te vyākattabbā, yathā ca te na vyākattabbā, kiṃ vo ahaṃ te tattha vyākarissāmi? 
37. Katame ca te Cunda aparanta-sahagatā diṭṭhinissayā ye vo mayā vyākatā yathā te vyākattabbā 9yathā ca te na vyākattabbā? 
Santi Cunda eke Samaṇa-Brāhmaṇā evaṃ-vādino evaṃdiṭṭhino -- ‘Rūpī attā hoti arogo param maraṇā, idam eva saccaṃ, mogham aññan ti.’ 
Santi pana Cunda eke Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- ‘Arūpī attā hoti... . 
Rūpī ca arūpī ca attā hoti... . 
N’ eva rūpī nārūpī attā hoti... . 
(140) Saññī attā {hoti}... . 
Asaññī attā hoti... . 
N’ eva saññī nāsaññī attā hoti... . 
Attā ucchijjati vinassati, na hoti param maraṇā, idam eva saccaṃ, mogham aññan ti.’ 
38. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- ‘Rūpī attā hoti arogo param maraṇā, idam eva saccaṃ, mogham aññan ti,’ tyāhaṃ upasaṃkamitvā evaṃ vadāmi -- Atthi kho idaṃ, āvuso, vuccati ‘Rūpī attā hoti arogo param maraṇā ti?’ Yañ ca kho te evam āhaṃsu ‘Idam eva saccaṃ, mogham aññan ti,’ taṃ tesaṃ nānujānāmi. 
Taṃ kissa hetu? 
Aññathā-saññino pi h' ettha Cunda sant’ eke sattā. 
Imāya pi kho ahaṃ Cunda paññattiyā n’ eva attano sama-samaṃ samanupassāmi kuto bhiyyo, atha kho Cunda aham eva tattha bhiyyo yadidaṃ adhippaññatti. 
39. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- Arūpī attā hoti ... pe... . 
Rūpī ca arūpī ca attā hoti... . 
N’ eva rūpī nārūpī attā hoti... . 
Saññī attā hoti... . 
Asaññī attā hoti... . 
N’ eva saññī nāsaññī attā hoti... . 
Attā ucchijjati vinassati, na hoti param maraṇā, idam eva saccaṃ, mogham aññan ti: ' Tyāhaṃ upasaṃkamitvā evaṃ vadāmi -- Atthi kho idaṃ, āvuso, vuccati ‘Attā ucchijjati vinassati, na hoti param maraṇā ti?’ Yañ ca kho te Cunda evam āhaṃsu -- ‘Idam eva saccaṃ, mogham aññan ti,’ taṃ tesaṃ nānujānāmi. 
Taṃ kissa hetu? 
Aññathā saññino pi h’ ettha Cunda sant' eke sattā. 
Imāya pi kho ahaṃ Cunda paññattiyā n’ eva attano sama-samaṃ samanupassāmi kuto bhiyyo, atha kho aham eva tattha bhiyyo yadidaṃ adhippaññatti. 
Ime kho Cunda aparanta-sahagatā diṭṭhi-nissayā ye vo mayā vyā (141) katā, yathā te vyākattabbā; yathā ca te na vyākattabbā, kiṃ vo ahaṃ te tathā vyākarissāmi? 
40. Imesañ ca Cunda pubbanta-sahagatānaṃ diṭṭhinissayānaṃ imesañ ca aparanta-sahagatānaṃ {diṭṭhi}-nissayānaṃ pahānāya samatikkamāya evaṃ mayā cattāro satipaṭṭhānā desitā paññattā. 
Katame cattāro? 
Idha Cunda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. 
Imesañ ca Cunda pubbanta-sahagatānaṃ diṭṭhi-nissayānaṃ imesañ ca aparanta-sahagatānaṃ diṭṭhi-nissayānaṃ pahānāya samatikkamāya evam mayā ime cattāro satipaṭṭhānā desitā paññattā ti. 
41. Tena kho pana samayena āyasmā Upavāno Bhagavato piṭṭhito ṭhito hoti Bhagavantaṃ vījayamāno. 
Atha kho āyasmā Upavāno Bhagavantaṃ etad avoca: ‘Acchariyaṃ bhante, abbhutaṃ bhante, pāsādiko vatāyaṃ bhante dhamma-pariyāyo, atipāsādiko vatāyaṃ bhante dhamma-pariyāyo. 
Ko nāmo ayaṃ bhante dhamma-pariyāyo ti?' ‘Tasmāt iha tvaṃ Upavāna imaṃ dhamma-pariyāyaṃ "Pāsādiko" ti eva naṃ dhārehīti.’ 
Idam avoca Bhagavā. 
Attamano āyasmā Upavāno Bhagavato bhāsitaṃ abhinandīti. 
Pāsādika-Suttantaṃ Chaṭṭhaṃ.