You are here: BP HOME > PT > Dīghanikāya III > fulltext
Dīghanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPāṭika Suttanta
Click to Expand/Collapse OptionUdumbarika-Sīhanāda-Suttanta
Click to Expand/Collapse OptionCakkavatti-Sīhanāda-Suttanta
Click to Expand/Collapse OptionAggañña-Suttanta
Click to Expand/Collapse OptionSampasādanīya Suttanta
Click to Expand/Collapse OptionPāsādika-Suttanta
Click to Expand/Collapse OptionLakkhaṇa-Suttanta
Click to Expand/Collapse OptionSiṅgālovādaSuttanta
Click to Expand/Collapse OptionĀṭānāṭiya-Suttanta
Click to Expand/Collapse OptionSaṅgīti-Suttanta
Click to Expand/Collapse OptionDasuttara-Suttanta
(036) (Udumbarika-Sīhanāda-Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. 
Tena kho pana samayena Nigrodho paribbājako Udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṃ tiṃsa-mattehi paribbājaka-satehi. 
Atha kho Sandhāno gahapati divādivass’ eva Rājagahā nikkhami Bhagavantaṃ dassanāya. 
Atha kho Sandhānassa gahapatissa etad ahosi: ‘Akālo kho tāva Bhagavantaṃ dassanāya, patisallīno Bhagavā, manobhāvanīyānam pi bhikkhūnaṃ asamayo dassanāya, patisallīnā mano-bhāvanīyā bhikkhū; yan nūnāhaṃ yena Udumbarikāya paribbājakārāmo yena Nigrodho paribbājako ten’ upasaṃkameyyan ti.’ 
Atha kho Sandhāno gahapati yena Udumbarikāya paribbājakārāmo yena Nigrodho paribbājako ten’ upasaṃkami. 
2. Tena kho pana samayena Nigrodho paribbājako mahatiyā paribbājaka-parisāya saddhiṃ nisinno hoti unnādiniyā uccāsadda-mahāsaddāya aneka-vihitaṃ tiracchānakathaṃ kathentiyā -- seyyathīdaṃ rāja-kathaṃ cora (037) kathaṃ mahāmatta-kathaṃ senā-kathaṃ bhaya-kathaṃ yuddha-kathaṃ anna-kathaṃ pāna-kathaṃ vattha-kathaṃ sayana-kathaṃ mālā-kathaṃ gandha-kathaṃ ñāti-kathaṃ yāna-kathaṃ gāma-kathaṃ nigama-kathaṃ nagarakathaṃ janapada-kathaṃ itthi-kathaṃ purisa-kathaṃ sūra-kathaṃ visikhā-kathaṃ kumbaṭṭhāna-kathaṃ pubbapeta-kathaṃ nānatta-kathaṃ lokakkhāyikaṃ kathaṃ {samudda-kkhāyikaṃ} kathaṃ iti-bhavābhava-kathaṃ iti vā. 
3. Addasā kho Nigrodho paribbājako Sandhānaṃ gahapatiṃ dūrato va āgacchantaṃ, disvā sakaṃ parisaṃ saṇṭhāpesi: ‘Appa-saddā bhonto hontu, mā bhonto saddam akattha, ayaṃ Samaṇassa Gotamassa sāvako āgacchati Sandhāno gahapati. 
Yāvatā kho pana Samaṇassa Gotamassa sāvakā gihī odāta-vasanā Rājagahe paṭivasanti, ayaṃ tesaṃ aññataro Sandhāno gahapati. 
Appasadda-kāmā kho pan' ete āyasmanto, appasadda-vinītā appasaddassa vaṇṇavādino, app eva nāma appasaddaṃ parisaṃ viditvā upasaṃkamitabbaṃ maññeyyāti.’ 
Evaṃ vutte te paribbājakā tuṇhī ahesuṃ. 
4. Atha kho Sandhāno gahapati yena Nigrodho paribbājako ten’ upasaṃkami, upasaṃkamitvā Nigrodhena paribbājakena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Sandhāno gahapati Nigrodhaṃ paribbājakaṃ etad avoca: ‘Aññathā kho ime bhonto añña-titthiyā paribbājakā saṅgamma samāgamma unnādino uccāsadda-mahāsaddā (038) aneka-vihitaṃ tiracchāna-kathaṃ kathentā viharanti -- seyyathīdaṃ rāja-kathaṃ ... pe ... {iti-} bhavābhavakathaṃ iti vā. 
Aññathā ca pana so Bhagavā araññe vanapatthāni pantāni senāsanāni paṭisevati, appasaddāni appa-nigghosāni vijanavātāni manussa-{rāhaseyyakāni} patisallāna-sāruppānīti.’ 
5. Evaṃ vutte Nigrodho paribbājako Sandhānaṃ gahapatiṃ etad avoca: ‘Yagghe gahapati jāneyyāsi kena Samaṇo Gotamo saddhiṃ sallapati? 
kena sākacchaṃ samāpajjati?kena paññā-veyyattiyaṃ āpajjati? 
Suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaṃ sallāpāya, so antamantān' eva sevati. 
Seyyathā pi nāma gokāṇā pariyanta-cārinī antamantān’ eva sevati, evam eva suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaṃ sallāpāya, so antamantān’ eva sevati. 
Iṅgha gahapati, Samaṇo Gotamo imaṃ parisaṃ āgaccheyya, eka-pañhen’ eva naṃ saṃsādeyyāma, tuccha-kumbhi va naṃ maññe orodheyyāmāti.’ 
6. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya Sandhānassa gahapatissa Nigrodhena paribbājakena saddhiṃ imaṃ kathā-sallāpaṃ. 
Atha kho Bhagavā Gijjha-kūṭā pabbatā-orohitvā yena (039) Sumāgadhāya tīre Mora-nivāpo ten’ upasaṃkami, upasaṃkamitvā Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkami. 
Addasā kho Nigrodho paribbājako Bhagavantaṃ Sumāgadhāya {tīre} Mora-nivāpe abbhokāse caṅkamantaṃ, disvā sakaṃ parisaṃ {saṇṭhāpesi}: ‘Appasaddā bhonto hontu, mā bhonto saddam akattha. 
Ayaṃ Samaṇo Gotamo Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamati. 
Appasadda-kāmo kho pana so āyasmā, appasaddassa vaṇṇa-vādī, app eva nāma appasaddaṃ parisaṃ viditvā upasaṃkamitabbaṃ maññeyya. 
Sace Samaṇo Gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma -- Ko nāma so bhante Bhagavato dhammo yena Bhagavā sāvake vineti, yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan ti?' Evaṃ vutte te paribbājakā {tuṇhī} ahesuṃ. 
7. Atha kho Bhagavā yena Nigrodho paribbājako ten' upasaṃkami. 
Atha kho Nigrodho paribbājako Bhagavantaṃ etad avoca: ‘Etu kho bhante Bhagavā, sāgataṃ bhante Bhagavato, cirassaṃ kho bhante Bhagavā imaṃ pariyāyam akāsi yadidaṃ idh’ āgamanāya, nisīdatu bhante Bhagavā, idam āsanaṃ paññattan ti.’ 
Nisīdi Bhagavā paññatte āsane. 
Nigrodho pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Nigrodhaṃ paribbājakaṃ Bhagavā etad avoca: ‘Kāya nu 'ttha Nigrodha etarahi kathāya sannisinnā, kā ca pana vo antarā-kathā vippakatā ti?' Evaṃ vutte Nigrodho paribbājako Bhagavantaṃ etad avoca: ‘Idha mayaṃ bhante addasāma Bhagavantaṃ Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamantaṃ, disvā (040) evaṃ avocumhā: "Sace Samaṇo Gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma -- Ko nāma so bhante Bhagavato dhammo yena Bhagavā sāvakā vineti, yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayam ādi-brahmacariyan ti?" Ayaṃ kho no bhante antarā-kathā vippakatā atha Bhagavā anuppatto ti.’ 
‘Dujjānaṃ kho etaṃ Nigrodha tayā añña-diṭṭhikena {añña}-khantikena añña-rucikena aññatr’ āyogena aññatr' ācariyakena yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṃ ādi-brahmacariyaṃ. 
Iṅgha tvaṃ maṃ Nigrodha sake ācariyake adhijegucche pañhaṃ puccha -- Kathaṃ sante nu kho bhante tapo-jigucchā paripuṇṇā hoti, kathaṃ aparipuṇṇā ti?' Evaṃ vutte te paribbājakā unnādino uccāsadda-mahāsaddā ahesuṃ, ‘Acchariyaṃ vata bho abbhutaṃ vata bho Samaṇassa Gotamassa mahiddhikatā mahānubhāvatā, yatra-hi nāma saka-vādaṃ ṭhapessati, para-vādena pavāressatīti.’ 
8. Atha kho Nigrodho paribbājako te paribbājake appasadde katvā, Bhagavantaṃ etad avoca: ‘Mayaṃ kho bhante tapo-jigucchā-vādā tapo-jigucchāsārā tapo-jigucchāallīnā viharāma. 
Kathaṃ sante nu kho bhante tapo-jigucchā paripuṇṇā hoti, kathaṃ aparipuṇṇā ti?' ‘Idha Nigrodha tapassī acelako hoti muttācāro hatthāpalekhano, na-ehi-bhadantiko na-tiṭṭha-bhadantiko, nā (041) bhihaṭaṃ na uddissa-kataṃ na nimantanaṃ sādiyati. 
So na kumbhi-mukhā paṭigaṇhāti, na kalopi-mukhā paṭigaṇhāti, na eḷakam-antaraṃ, na udukkhalam-antaraṃ, na daṇḍam-antaraṃ, na musalam-antaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantara-gatāya, na saṃkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍa-saṇḍa-cārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. 
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko. 
Ekissāpi dattiyā yāpeti, dvīhi pi dattīhi yāpeti, sattahi pi dattīhi yāpeti. 
Ekāhikam pi āhāraṃ āhāreti, dvīhikam pi āhāraṃ āhāreti, sattāhikam pi {āhāraṃ} āhāreti -- iti evarūpam addhamāsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati. 
So sāka-bhakkho vā hoti, sāmāka-bhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭa-bhakkho vā hoti, kaṇabhakkho vā hoti, ācāma-bhakkho vā hoti, piññāka-bhakkho vā hoti, tiṇa-bhakkho vā hoti, gomayabhakkho vā hoti, vana-mūla-phalāhāro yāpeti, pavattaphala-bhojī. 
So sāṇāni pi dhāreti, masāṇāni pi dhāreti, chava-dussāni pi dhāreti, paṃsu-kūlāni pi dhāreti, {tirīṭāni} pi dhāreti, ajināni pi dhāreti, ajina-kkhipam pi dhāreti, kusa-cīram pi dhāreti, vāka-cīram pi dhāreti, phalaka-cīram pi dhāreti, kesa-kambalam pi dhāreti, vālakambalam pi dhāreti, uluka-pakkhikam pi dhāreti. 
Kesa-massu-locako pi hoti kesa-massu-locanānu (042) yogam anuyutto, ubbhaṭṭhako pi hoti āsana-paṭikkhitto, ukkuṭiko pi hoti ukkuṭika-ppadhānam anuyutto, kaṇṭakapassayiko pi hoti, kaṇṭaka-passaye seyyaṃ kappeti, phalakaseyyam pi kappeti, thaṇḍilaseyyam pi kappeti, eka-passayiko pi hoti rajojalla-dharo, abbhokāsiko pi hoti yathāsanthatiko, vekaṭiko pi hoti vikaṭa-bhojanānuyogam anuyutto, āpānako pi hoti āpānakattam anuyutto, sāyatatiyakam pi udak-orohanānuyogaṃ anuyutto viharati. 
Taṃ kim maññasi Nigrodha? 
Yadi evaṃ sante tapo-jigucchā paripuṇṇa vā hoti aparipuṇṇā vā ti?' ‘Addhā kho bhante evaṃ sante tapo-jigucchā paripuṇṇā hoti no aparipuṇṇā ti.’ 
‘Evaṃ paripuṇṇāya pi kho ahaṃ Nigrodha tapo-jigucchāya aneka-vihite upakkilese vadāmīti.’ 
9. ‘Yathā-kathaṃ pana bhante Bhagavā evaṃ-paripuṇṇāya tapo-jigucchāya aneka-vihite upakkilese vadatīti?' ‘Idha Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā attamano hoti paripuṇṇa-saṃkappo. 
Yam pi kho Nigrodha tapassī tapaṃ samādiyati, so tena tapasā attamano hoti paripuṇṇa-saṃkappo, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā attān-ukkaṃseti paraṃ vambheti. 
Yam pi Nigrodha tapassī tapaṃ samādiyati, so tena tapasā attānukkaṃseti, paraṃ vambheti, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā majjati mucchati pamādam āpajjati. 
Yam pi Nigrodha tapassī tapaṃ samādiyati, so tena tapasā majjati (043) mucchati pamādam āpajjati, ayam pi kho Nigrodha tapassino upakkileso hoti. 
10. ‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti. 
So tena lābha-sakkāra-silokena attamano hoti paripuṇṇa-saṃkappo. 
Yam pi Nigrodha tapassī tapaṃ samādiyati, so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti, so tena lābha-sakkāra-silokena attamano hoti paripuṇṇasaṃkappo, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti. 
So tena lābha-sakkāra-silokena attān-ukkaṃseti paraṃ vambheti. 
Yam pi Nigrodha tapassī tapaṃ samādiyati, so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti, so tena lābha-sakkāra-silokena attān-ukkaṃseti paraṃ vambheti, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti. 
So tena lābha-sakkāra-silokena majjati mucchati pamādam āpajjati. 
Yam pi Nigrodha tapassī tapaṃ samādiyati, so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti, so tena lābha-sakkāra-silokena majjati mucchati pamādam āpajjati, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati, bhojanesu vodāsaṃ āpajjati -- "Idaṃ me khamati, idam me na-kkhamatīti." 
So yaṃ hi kho 'ssa na-kkhamati taṃ sāpekho pajahati, yaṃ pan’ assa khamati taṃ gathito mucchito ajjhāpanno anādīnava-{dassāvī} anissaraṇa-pañño paribhuñjati ... pe ... Ayam pi kho Nigrodha upakkileso hoti. 
(044) ‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati lābha-sakkāra-siloka-nikanti-hetu -- "Sakkarissanti maṃ rājāno rāja-mahāmattā khattiyā brāhmaṇā gahapatikā titthiyā ti." 
Ayam pi kho Nigrodha tapassino upakkileso hoti. 
11. ‘Puna ca paraṃ Nigrodha tapassī aññataraṃ Samaṇaṃ vā Brāhmaṇaṃ vā apasādetā hoti: "Kiṃ panāyaṃ bahulājīvo sabbaṃ sambhakkheti? 
Seyyathīdaṃ, mūla-bījaṃ khandha-bījaṃ phalubījaṃ agga-bījaṃ bījabījaṃ eva pañcamaṃ, asani-vicakkaṃ danta-kūṭaṃ samaṇappavādenāti" ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī passati aññataraṃ Samaṇaṃ vā Brāhmaṇaṃ vā kulesu sakkariyamānaṃ garukariyamānaṃ māniyamānaṃ pūjiyamānaṃ. 
Disvā tassa evaṃ hoti -- "Imam hi nāma bahulājīvaṃ kulesu sakkaronti garukaronti mānenti pūjenti, maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garukaronti na mānenti na pūjentīti." 
Iti so issā-macchariyaṃ kulesu uppādetā hoti ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī āpāthaka-{nisādī} hoti. 
Yam pi kho Nigrodha tapassī āpāthaka-{nisādī} hoti, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī attānaṃ adassayamāno kulesu carati -- "Idam pi me tapasmiṃ, idam pi me tapasmin ti" ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti. 
(045) ‘Puna ca paraṃ Nigrodha tapassī kiñcid eva paṭicchannaṃ sevati. 
So "Khamati te idan ti?" puṭṭho samāno, akkhamamānaṃ āha "Khamatīti," khamamānaṃ āha "Na-kkhamatīti." 
Iti so sampajāna-musā bhāsitā hoti ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti. 
12. ‘Puna ca paraṃ Nigrodha tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṃ desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ nānujānāti. 
Ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī kodhano hoti upanāhī. 
Yam pi Nigrodha tapassī kodhano hoti upanāhī, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī makkhī hoti palāsī, issukī hoti maccharī, saṭho hoti māyāvī, thaddho hoti atimānī, pāpiccho hoti pāpakānaṃ icchānaṃ vasaṃ gato, micchā-diṭṭhiko hoti anta-gāhikāya diṭṭhiyā samannāgato, sandiṭṭhi-parāmāsī hoti ādhāna-gāhī duppaṭinissaggī. 
Yam pi kho Nigrodha tapassī sandiṭṭhi-{parāmāsī} hoti ādhāna-gāhī duppaṭinissaggī, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Taṃ kiṃ maññasi Nigrodha? 
Yadi 'me tapo-jigucchā upakkilesā vā anupakkilesā vā ti?' ‘Addhā kho ime bhante tapo-jigucchā upakkilesā no anupakkilesā. 
Ṭhānaṃ kho pan’ etaṃ bhante vijjati, yaṃ idh’ ekacco tapassī sabbeh’ eva imehi upakkilesehi samannāgato assa, ko pana vādo aññatar-aññatarenāti?’ 
13. ‘Idha Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā na attamano hoti na paripuṇṇa-saṃkappo. 
Yam pi Nigrodha tapassī tapaṃ samādiyati, so tena tapasā na atta (046) mano hoti na paripuṇṇa-saṃkappo, evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā na attān-ukkaṃseti, na paraṃ vambheti ... pe ... Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā na majjati na mucchati na pamādam āpajjati ... pe ... Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti. 
So tena lābha-sakkāra-silokena na attamano hoti na paripuṇṇasaṃkappo. 
Yam pi Nigrodha tapassī ... pe ... Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti. 
So tena lābha-sakkāra-silokena na attān-ukkaṃseti na paraṃ vambheti. 
Yam pi Nigrodha tapassī ... pe ... evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti. 
So tena lābha-sakkāra-silokena na majjati na mucchati na pamādam āpajjati. 
Yam pi Nigrodha tapassī ... pe ... evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati, bhojanesu na vodāsaṃ āpajjati -- "Idaṃ me khamati, idaṃ me na-kkhamatīti." 
So yaṃ hi kho 'ssa na-kkhamati taṃ anapekho pajahati, yaṃ pan’ assa khamati taṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati. 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
Na so "Lābha-sakkāra-siloka-nikanti-hetu sakkarissanti maṃ rājāno rāja-mahāmattā khattiyā {brāhmaṇā} gahapatikā titthiyā ti." 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
14. ‘Puna ca paraṃ Nigrodha tapassī aññataraṃ Samaṇaṃ vā Brāhmaṇam vā na apasādetā hoti: "Kim panāyaṃ (047) bahulājīvo sabbaṃ sambhakkheti? 
Seyyathīdaṃ, mūlabījaṃ khandha-bījaṃ phalu-bījaṃ agga-bījaṃ bīja-bījaṃ eva pañcamaṃ asani-vicakkaṃ danta-kūṭaṃ samaṇa-ppavādenāti." 
Evaṃ so tasmiṃ {ṭhāne} parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī passati aññataraṃ Samaṇaṃ vā Brāhmaṇaṃ vā kulesu sakkariyamānaṃ garukariyamānaṃ māniyamānaṃ pūjiyamānaṃ. 
Tassa na evaṃ hoti -- "Imaṃ hi nāma bahulājīvaṃ kulesu sakkaronti garukaronti mānenti pūjenti, maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garukaronti na mānenti na pūjentīti." 
Iti so issā-macchariyaṃ kulesu na uppādetā hoti. 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī āpāthaka-{nisādi} hoti. 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī na attānaṃ adassayamāno kulesu carati -- "Idam pi me tapasmiṃ, idam pi me tapasmin ti." 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī na kiñcid eva paṭicchannaṃ sevati. 
So "Khamati te idan ti?" puṭṭho samāno, akkhamamānaṃ āha "Na-kkhamatīti," khamamānaṃ āha "Khamatīti." 
Iti so sampajāna-musā na bhāsitā hoti. 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
15. ‘Puna ca paraṃ Nigrodha tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṃ desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ anujānāti. 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī akodhano hoti anupanāhī. 
Yam pi Nigrodha tapassī akodhano hoti anupanāhī, evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī amakkhī hoti apalāsī anissukī hoti amaccharī, asaṭho hoti amāyāvī, athaddo hoti (048) {anatimānī}, na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato, na micchā-diṭṭhiko hoti ananta-ggāhikāya diṭṭhiyā samannāgato, asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī. 
Yam pi Nigrodha tapassī asandiṭṭhiparāmāsī hoti anādhāna-gāhī suppaṭinissaggī, evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Taṃ kiṃ maññasi Nigrodha? 
Yadi evaṃ sante tapojigucchā parisuddhā hoti aparisuddhā vā ti?' ‘Addhā kho bhante evam sante tapo-jigucchā parisuddhā hoti no aparisuddhā, agga-ppattā ca sāra-ppattā cāti.’ 
‘Na kho Nigrodha ettāvatā tapo-jigucchā agga-ppattā vā hoti sāra-ppattā vā, api ca kho papaṭika-pattā hotīti.’ 
16. ‘Kittāvatā pana bhante tapo-jigucchā agga-ppattā ca hoti sāra-ppattā ca? 
Sādhu me bhante Bhagavā tāpojigucchāya aggaṃ yeva pāpetu sāraṃ yeva pāpetūti.’ 
‘Idha Nigrodha tapassī cātu-yāmasaṃvara-saṃvuto hoti. 
Kathañ ca Nigrodha tapassī cātu-yāma-saṃvarasaṃvuto hoti? 
Idha Nigrodha tapassī na pāṇam atipāpeti, na pāṇam atipātayati, na pāṇam atipātayato samanuñño (049) hoti; na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti; na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti; na bhāvitam āsiṃsati, na bhāvitam āsiṃsāpeti, na bhāvitam āsiṃsato samanuñño hoti. 
Evaṃ kho Nigrodha tapassī cātuyāma-saṃvara-saṃvuto hoti. 
Yato kho Nigrodha tapassī evaṃ cātu-yāma-saṃvara-saṃvuto hoti, aduñ c’ assa hoti tapassitāya, so abhiharati no hīnāy’ āvattati. 
So vivittaṃ senāsanaṃ bhajati, araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palāla-puñjaṃ. 
So pacchā-bhattaṃ piṇḍapāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; vyāpāda-dosaṃ pahāya avyāpanna-citto viharati, sabba-pāṇabhūta-hitānukampī vyāpāda-padosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigata-thīna-middho viharati, āloka-saññī sato sampajāno thīna-middhā cittaṃ parisodheti; uddhacca-kukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇa-vicikiccho viharati, {akathaṃkathī} kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
17. ‘So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe mettā-sahagatena cetasā ekaṃ disam pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettā-sahagatena cetasā vipulena (050) mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Karuṇā-sahagatena cetasā ... muditā-sahagatena cetasā ... upekhā-sahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tatha catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Taṃ kiṃ maññasi Nigrodha? 
Yadi evaṃ sante tapo-jigucchā parisuddhā vā hoti aparisuddhā va ti?' ‘Addhā kho bhante evaṃ sante tapo-jigucchā parisuddhā hoti no aparisuddhā, aggappattā ca {sāra-ppattā} cāti.’ 
‘Na kho Nigrodha ettāvatā tapo-jigucchā aggappattā vā hoti sārappattā vā, api ca kho taca-ppattā hotīti.’ 
18. ‘Kittāvatā pana bhante tapo-jigucchā aggappattā ca hoti sārappattā ca? 
Sādhu me bhante Bhagavā tapojigucchāya aggaṃ yeva pāpetu sāraṃ yeva pāpetūti.’ 
‘Idha Nigrodha tapassī cātu-yāma-saṃvara-saṃvuto hoti. 
Kathañ ca ... pe ... evaṃ kho Nigrodha tapassī cātuyāma-saṃvara-saṃvuto hoti. 
Yato ca kho Nigrodha tapassī cātu-yāma-saṃvara-saṃvuto hoti, aduñ c 'assa hoti tapassitāya, so abhiharati no hīnāy’ āvattati. 
So vivittaṃ senāsanaṃ bhajati ... pe ... So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe mettāsahagatena cetasā ... pharitvā viharati... . 
So anekavihitaṃ pubbe-nivāsaṃ anussarati, seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti (051) sahassam pi jāti-sata-sahassam pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭakappe -- "Amutr’ āsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyupariyanto. 
So tato cuto amutra upapādiṃ. 
Tatra p’ āsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃsukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno ti" iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati. 
‘Taṃ kiṃ maññasi Nigrodha? 
Yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā ti?' ‘Addhā kho pana bhante evaṃ sante tapo-jigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cāti?' ‘Na kho Nigrodha ettāvatā tapo-jigucchā aggappattā ca hoti sārappattā ca, api ca kho pheggu-ppattā hotīti.’ 
19. ‘Kittāvatā pana bhante tapo-jigucchā aggappattā ca hoti sārappattā? 
Sādhu me bhante Bhagavā tapo-jigucchāya aggaṃ yeva pāpetu sāraṃ yeva pāpetūti.’ 
‘Idha Nigrodha tapassī cātu-yāma-saṃvara-saṃvuto hoti. 
Kathañ ca ... pe ... evaṃ kho Nigrodha tapassī cātu-yāma-saṃvara-saṃvuto hoti. 
Yato kho Nigrodha tapassī evaṃ cātu-yāma-saṃvara-saṃvuto hoti, aduñ c' assa hoti tapassitāya, so abhiharati no hīnāy’ āvattati. 
So vivittaṃ senāsanaṃ bhajati ... pe ... So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe mettā-sahagatena cetasā ... pe ... paṭhamaṃ vitthāretabbaṃ ... upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
So aneka-vihitaṃ pubbe nivāsaṃ {anussarati}, seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo ... pe ... Iti sākāraṃ sa (052) uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati. 
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti -- "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā, ariyānaṃ upavādakā micchā-diṭṭhikā micchādiṭṭhi-kammasamādānā. 
Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. 
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānam anupavādakā sammā-diṭṭhikā {sammā-diṭṭhi}-kammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti." 
Iti dibbena cakkhunā visuddhena attikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti. 
‘Taṃ kiṃ maññasi Nigrodha? 
Yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā ti?' ‘Addhā kho bhante evaṃ sante tapo-jigucchā parisuddhā hoti no aparisuddhā aggappattā ca sārappattā cāti.’ 
‘Ettāvatā Nigrodha tapo-jigucchā aggappattā ca hoti sārappattā ca. 
Iti kho Nigrodha yaṃ maṃ tvaṃ abhāsi "Ko nāma so bhante Bhagavato dhammo yena Bhagavā sāvake vineti, yena Bhagavatā sāvakā vinītā assāsapattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan ti?" iti kho taṃ Nigrodha ṭhānaṃ uttaritarañ ca paṇītatarañ ca yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsapattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan ti.’ 
Evaṃ vutte te paribbājakā unnādino uccāsadda-mahāsaddā ahesuṃ ‘Ettha mayaṃ anassāma sācariyakā, na mayaṃ ito bhiyyo uttaritaraṃ pajānāmāti.' 
(053) 20. Yadā aññāsi Sandhāno gahapati -- ‘Aññadatthu kho dān’ ime añña-{titthiyā} paribbājakā Bhagavato bhāsitaṃ sussūsanti, sotaṃ odahanti, aññā-cittam upaṭṭhapentīti', atha Nigrodhaṃ paribbājakaṃ etad avoca: ‘Iti kho bhante Nigrodha yaṃ maṃ tvaṃ avacāsi, "Yagghe gahapati jāneyyāsi kena Samaṇo Gotamo saddhiṃ sallapati? 
kena sākacchaṃ samāpajjati?kena paññā-veyyattiyaṃ āpajjati? 
Suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaṃ sallāpāya, so antamantān’ eva sevati. 
Seyyathā pi nāma go-kāṇā pariyanta-cārinī antamantān’ eva sevati, evam eva suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaṃ sallāpāya, so antamantān eva sevati. 
Iṅgha gahapati Samaṇo Gotamo imaṃ parisaṃ āgaccheyya, eka-pañhen’ eva naṃ saṃsādeyyāma, tucchakumbhi va naṃ maññe orodheyyāmāti." 
Ayaṃ kho so bhante Bhagavā arahaṃ Sammā-Sambuddho idhānuppatto, aparisāvacaraṃ pana naṃ karotha, go-kāṇaṃ pariyantacāriniṃ karotha, eka-pañhen’ eva naṃ saṃsādetha, tucchakumbhi va naṃ maññe orodethāti.’ 
Evaṃ vutte Nigrodho paribbājako tuṇhī-bhūto maṅkubhūto patta-kkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. 
21. Atha kho Bhagavā Nigrodhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅku-bhūtaṃ patta-kkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Nigrodhaṃ paribbājakaṃ etad avoca: ‘Saccaṃ Nigrodha bhāsitā te esā vācā ti?' (054) ‘Saccaṃ bhante bhāsitā me esā vācā yathā-bālena yathāmūḷhena yathā-akusalenāti.’ 
‘Taṃ kiṃ maññasi Nigrodha? 
Kin ti te sutaṃ paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariya-pacariyānaṃ bhāsamānānaṃ -- "Ye te ahesuṃ atītam addhānaṃ arahanto Sammā-Sambuddhā, evaṃ su te Bhagavanto saṅgamma samāgamma unnādino uccāsadda-mahāsaddā aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā vihariṃsu, seyyathīdaṃ rāja-kathaṃ cora-kathaṃ ... pe ... {iti-} bhavābhava-kathaṃ iti vā, seyyathā pi tvaṃ etarahi sācariyako? 
udāhu evaṃ su te Bhagavanto araññe vanapatthāni pantāni senāsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pāham etarahīti?"' ‘Sutaṃ me taṃ bhante paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānam bhāsamānānaṃ -- "Ye te ahesuṃ atītam addhānaṃ arahanto Sammā-Sambuddhā, nāssu te Bhagavanto saṅgamma samāgamma unnādino uccāsadda-mahāsaddā aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā viharanti, seyyathīdaṃ rāja-kathaṃ ... pe ... {iti-} bhavābhava-kathaṃ iti vā, seyyathā pāham etarahi sācariyako, evaṃ su te Bhagavanto araññe vanapatthāni pantāni senāsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pi Bhagavā etarahīti."' ‘Tassa te Nigrodha viññussa sato mahallakassa na etad ahosi: "Buddho so Bhagavā bodhāya dhammaṃ deseti, danto so Bhagavā damathāya dhammaṃ deseti, santo so Bhagavā samathāya dhammaṃ deseti, tiṇṇo so Bhagavā (055) taraṇāya dhammaṃ deseti, parinibbuto so Bhagavā parinibbānāya dhammaṃ desetīti.’ 
22. Evaṃ vutte Nigrodho paribbājako Bhagavantaṃ etad avoca: ‘Accayo maṃ bhante accagamā yathā-bālaṃ yathāmūḷhaṃ yathā-akusalaṃ, so 'haṃ Bhagavantaṃ evaṃ avacāsiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyāti.’ 
‘Taggha taṃ Nigrodha accayo accagamā yathā-bālaṃ yathā-mūḷhaṃ yathā-akusalaṃ, yaṃ maṃ tvaṃ evaṃ avacāsi, yato ca kho tvaṃ Nigrodha accayaṃ accayato disvā yathā-kammaṃ paṭikarosi, tan te mayaṃ paṭigaṇhāma. 
Vuddhi h’ esā Nigrodha Ariyassa vinaye, yo accayaṃ accayato disvā yathā-dhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjati. 
Ahaṃ kho pana Nigrodha evaṃ vadāmi: "Etu viññū puriso asaṭho amāyāvī uju-jātiko, aham anusāsāmi, ahaṃ dhammaṃ desemi. 
Yathānusiṭṭhaṃ tathā paṭipajjamāno yass’ atthāya kula-puttā sammad eva agārasmā anagāriyaṃ pabbajanti, tad-anuttaraṃ brahmacariyaṃ pariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati satta vassāni. 
Tiṭṭhantu Nigrodha satta vassāni. 
Etu viññū puriso asatho amāyāvī uju-jātiko, aham anusāsāmi, ahaṃ dhammaṃ desemi. 
Yathānusiṭṭhaṃ tathā paṭipajjamāno yass’ atthāya kula-puttā sammad eva agārasmā anagāriyaṃ pabbajanti, tad-anuttaraṃ brahmacariyaṃ pariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati cha vassāni, pañca vassāni, cattāri vassāni, tīṇi vassāni, dve vassāni, ekaṃ vassaṃ ... pe ... upasampajja viharissati satta māsāni ... pe ... viharissati cha māsāni, pañca (056) māsāni, cattāri māsāni, tīṇi māsāni, dve māsāni, ekaṃ māsaṃ, addha-māsaṃ. 
Tiṭṭhatu Nigrodha adda-māso. 
Etu viññū puriso asatho amāyāvī uju-jātiko, aham anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamāno yass’ atthāya kula-puttā sammad eva agārasmā anagāriyaṃ pabbajanti, tad-anuttaraṃ brahmacariyaṃ pariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāhaṃ. 
23. ‘Siyā kho pana te Nigrodha evam assa, -- ‘Antevāsikamyatā no Samaṇo Gotamo evam āhāti,’ na kho pan' etaṃ Nigrodha evaṃ daṭṭhabbaṃ, yo eva vo ācariyo so eva vo ācariyo hotu. 
Siyā kho pana te Nigrodha evam assa, -- ‘Uddesā no cāvetu-kāmo Samaṇo Gotamo evam āhāti,' na kho pan’ etaṃ Nigrodha evaṃ daṭṭhabbaṃ, yo eva vo uddeso, so eva vo uddeso hotu. 
Siyā kho pana te Nigrodha evam assa, -- ‘Ājīvā no cāvetu-kāmo Samaṇo Gotamo evam āhāti,’ na kho pan’ etaṃ Nigrodha evaṃ daṭṭhabbaṃ, yo eva vo ājīvo so eva vo ājīvo hotu. 
Siyā kho pana te Nigrodha evam assa, -- ‘Ye no dhammā akusalā akusala-saṃkhātā sācariyakānaṃ, tesu patiṭṭhāpetu-kāmo Samaṇo Gotamo evam āhāti,’ na kho pan’ etaṃ Nigrodha evaṃ daṭṭhabbaṃ, akusalā c’ eva vo te dhammā hontu akusala-saṃkhātā sācariyakānaṃ. 
Siyā kho pana te Nigrodha evam assa, -- ‘Ye no dhammā kusalā-kūsalasaṃkhātā sācariyakānaṃ, tehi vivicetu-kāmo Samaṇo Gotamo evam āhāti,’ na kho pan’ etaṃ Nigrodha evaṃ daṭṭhabbaṃ, kusalā c’ eva vo te dhammā hontu kusala-saṃkhātā sācariyakānaṃ. 
Iti kho 'haṃ Nigrodha n’ eva antevāsi-kamyatā evaṃ vadāmi, na pi uddesā cāvetu-kāmo (057) evaṃ vadāmi, na pi ājīvā cāvetu-kāmo evaṃ vadāmi, na pi ye vo dhammā akusalā akusala-saṃkhātā sācariyakānaṃ tesu patiṭṭhāpetu-kāmo evaṃ vadāmi, na pi ye vo dhammā kusalā kusala-saṃkhātā sācariyakānaṃ tehi vivecetu-kāmo evaṃ vadāmi. 
Santi ca kho Nigrodha akusalā dhammā appahīnā saṃkilesikā ponobhavikā saddarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇiyā, yesāhaṃ pahānāya dhammaṃ desemi, {yathā}-paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.’ 
24. Evaṃ vutte te paribbājakā tuṇhī-bhūtā {maṅku-bhūtā} patta-kkhandhā adho-mukhā pajjhāyantā appaṭibhānā nisīdiṃsu, yathā taṃ Mārena pariyuṭṭhita-cittā. 
Atha kho Bhagavato etad ahosi: ‘Sabbe p’ ime moghapurisā phuṭṭhā Pāpimatā, yatra hi nāma ekassa pi na evaṃ bhavissati -- "Handa mayaṃ aññāṇattham pi Samaṇe Gotame brahmacariyaṃ carāma, kiṃ karissati sattāho ti?"' Atha kho Bhagavā Udumbarikāya paribbājakārāme sīhanādaṃ naditvā, vehāsaṃ abbhuggantvā, Gijjha-kūṭe pabbate paccuṭṭhāsi. 
Sandhāno gahapati tāvad eva Rājagahaṃ pāvisīti. 
Udumbarika-Sīhanāda-Suttantaṃ Dutiyaṃ.