You are here: BP HOME > PT > Dīghanikāya III > fulltext
Dīghanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPāṭika Suttanta
Click to Expand/Collapse OptionUdumbarika-Sīhanāda-Suttanta
Click to Expand/Collapse OptionCakkavatti-Sīhanāda-Suttanta
Click to Expand/Collapse OptionAggañña-Suttanta
Click to Expand/Collapse OptionSampasādanīya Suttanta
Click to Expand/Collapse OptionPāsādika-Suttanta
Click to Expand/Collapse OptionLakkhaṇa-Suttanta
Click to Expand/Collapse OptionSiṅgālovādaSuttanta
Click to Expand/Collapse OptionĀṭānāṭiya-Suttanta
Click to Expand/Collapse OptionSaṅgīti-Suttanta
Click to Expand/Collapse OptionDasuttara-Suttanta
(180) (SiṅgālovādaSuttanta.) 
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷu-vane Kalandaka-nivāpe. 
Tena kho pana samayena Siṅgālako gahapati-putto kālass’ eva vuṭṭhāya, Rājagahā nikkhamitvā, alla-vattho alla-keso pañjaliko puthud Disā namassati puratthimaṃ Disaṃ dakkhiṇaṃ Disaṃ pacchimaṃ Disaṃ uttaraṃ Disaṃ heṭṭhimam Disaṃ uparimaṃ Disaṃ. 
2. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Rājagahaṃ piṇḍāya pāvisi. 
Addasā kho Bhagavā Siṅgālakaṃ gahapati-puttaṃ kālass’ eva vuṭṭhāya Rājagahā nikkhamitvā alla-vatthaṃ alla-kesaṃ pañjalikaṃ puthuddisā namassantaṃ puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ. 
Disvā Siṅgālakaṃ gahapatiputtaṃ etad avoca: ‘Kin nu tvaṃ gahapati-putta kālass’ eva vuṭṭhāya Rājagahā nikkhamitvā alla-vattho alla-keso pañjaliko puthud (181) disā namassasi puratthimaṃ disaṃ ... pe ... uparimaṃ disan ti?' ‘Pitā maṃ bhante kālaṃ karonto avaca -- "Disā tāta namasseyyāsīti." 
So kho ahaṃ bhante pitu vacanaṃ sakkaronto {garukaronto} mānento pūjento kālass’ eva vuṭṭhāya Rājagahā nikkhamitvā alla-vattho alla-keso pañjaliko puthuddisā namassāmi puratthimaṃ disaṃ ... pe ... uparimaṃ disan ti.’ 
‘Na kho gahapati-putta Ariyassa vinaye evaṃ chaddisā namassitabbā ti.’ 
‘Yathā kathaṃ pana bhante Ariyassa vinaye chaddisā namassitabbā? 
Sādhu me bhante Bhagavā tathā dhammaṃ desetu yathā Ariyassa vinaye chaddisā namassitabbā ti.’ 
‘Tena hi gahapati-putta suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti.’ 
‘Evam bhante ti’ kho Siṅgālako gahapati-putto Bhagavato paccassosi. 
Bhagavā etad avoca: 
3. ‘Yato kho gahapati-putta ariya-sāvakassa cattāro kamma-kilesā pahīnā honti, catūhi ca ṭhānehi pāpa kammaṃ na karoti, cha ca bhogānaṃ apāya-mukhāni na sevati, so evaṃ cuddasa pāpakā 'pagato, chaddisā paṭicchādī, ubho-loka-vijayāya paṭipanno hoti, tassa ayañ c’ eva loko āraddho hoti paro ca loko. 
Kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
‘Katam’ assa cattāro kamma-kilesā pahīnā honti? 
Pāṇātipāto kho gahapati-putta kamma-kileso, adinnādānaṃ kamma-kileso, kāmesu micchācāro kamma-kileso, musāvādo kamma-kileso. 
Imassa cattāro kamma-kilesā pahīnā hontīti.’ 
Idam avoca Bhagavā. 
4. Idaṃ vatvā Sugato, athāparaṃ etad avoca Satthā: (182) ‘Pāṇātipāto adinnādānaṃ musā-vādo ca vuccati, Para-dāra-gamanañ c’ eva nappasaṃsanti paṇḍitā ti.’ 
5. ‘Katamehi {catūhi} ṭhānehi pāpa-kammaṃ na karoti? 
Chandāgatiṃ gacchanto pāpa-kammaṃ karoti, dosāgatiṃ gacchanto pāpa-kammaṃ karoti, mohāgatiṃ gacchanto pāpa-kammaṃ karoti, bhayāgatiṃ gacchanto pāpa-kammaṃ karoti. 
Yato kho gahapati-putta Ariya-sāvako n’ eva chandāgatiṃ gacchati, na dosagatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, imehi catūhi ṭhānehi pāpa-kammaṃ na karotīti.’ 
Idam avoca Bhagavā. 
6. Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā. 
‘Chandā dosā bhayā mohā yo dhammaṃ ativattati, Nihīyati tassa {yaso} kāla-pakkhe va candimā Chandā dosā bhayā mohā yo dhammaṃ nātivattati, Āpūrati tassa yaso sukkapakkhe va candimā ti.’ 
7. ‘Katamāni cha bhogānaṃ apāya-mukhāni na sevati? 
Surā-meraya-majja-pamāda-ṭṭhānānuyogo kho gahapatiputta bhogānaṃ apāya-mukhaṃ. 
Vikāla-visikhā-cariyānuyogo bhogānaṃ apāya-mukhaṃ. 
Samajjābhicaraṇaṃ bhogānaṃ apāya-mukhaṃ. 
Jūta-ppamāda-ṭṭhānānuyogo bhogānaṃ apāya-mukhaṃ. 
Pāpa-mittānuyogo bhogānaṃ apāya-mukhaṃ. 
Ālassānuyogo bhogānaṃ apāya-mukhaṃ. 
8. Cha kho 'me gahapati-putta ādīnavā surā-merayamajja-pamāda-ṭṭhānānuyoge: sandiṭṭhikā dhanañjāni, kalaha-ppavaḍḍhanī, rogānaṃ āyatanaṃ, akitti-sañjananī, (183) kopīnaniddaṃsanī, paññāya dubbalī-karaṇī tv eva chaṭṭhaṃ padaṃ bhavati. 
Ime kho gahapati-putta cha ādīnavā surā-meraya-majja-pamāda-ṭṭhānānuyogo. 
9. Cha kho 'me gahapati-putta ādīnavā vikāla-visikhācariyānuyoge: attā pi 'ssa agutto {arakkhito} hoti, putta-dāro pi 'ssa agutto arakkhito hoti, sāpateyyam pi 'ssa aguttaṃ arakkhitaṃ hoti, saṃkiyo ca hoti pāpakesu ṭhānesu, abhūtaṃ vacanañ ca tasmiṃ rūhati, bahunnañ ca dukkha-dhammānaṃ purakkhato hoti. 
Ime kho gahapatiputta cha ādīnavā vikāla-visikhā-cariyānuyoge. 
10. ‘Cha kho 'me gahapati-putta ādīnavā samajjābhicaraṇe: "Kuvaṃ naccaṃ, kuvaṃ gītaṃ, kuvaṃ vāditaṃ, kuvaṃ akkhānaṃ, kuvaṃ pānissaraṃ, kuvaṃ kumbhathūnan ti?" Ime kho gahapati-putta cha ādīnavā samajjābhicaraṇe. 
11. ‘Cha kho 'me gahapati-putta ādīnavā jūta-ppamādaṭṭhānānuyoge: jayaṃ veraṃ pasavati, jino vittam anusocati, sandiṭṭhikā dhanañjāni, sabhā-gatassa vacanaṃ na rūhati, mittāmaccānaṃ paribhūto hoti, āvāha-vivāhakānaṃ apatthito hoti, akkha-dhutto purisa-puggalo nālaṃ dārā bharaṇāyāti. 
Ime kho gahapati-putta cha ādīnavā jūtappamāda-ṭṭhānānuyoge. 
12. ‘Cha kho 'me gahapati-putta ādīnavā pāpa-mittānuyoge: ye dhuttā, ye soṇḍā, ye pipāsā, ye nekatikā, ye vañcanikā, ye sāhasikā, tyāssa mittā honti, te sahāyā. 
(184) Ime kho gahapati-putta cha ādīnavā pāpa-mittānuyoge. 
13. ‘Cha kho 'me gahapati-putta ādīnavā ālassānuyoge: "Ati-sītan ti" kammaṃ na karoti, "Ati-uṇhan ti" kammaṃ na karoti, "Ati-sāyan ti" kammaṃ na karoti, "Atipāto ti" kammaṃ na karoti, "Ati-chāto 'smīti" kammaṃ na karoti, "Ati-dhāto 'smīti" kammaṃ na karoti. 
Tassa evaṃ kiccāpadesa-bahulassa viharato anuppannā c’ eva bhogā n’ uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. 
Ime kho gahapati-putta cha ādīnavā ālassānuyoge ti.’ 
Idam avoca Bhagavā. 
14. Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: ‘Hoti pāna-sakhā nāma, hoti sammiya-sammiyo, Yo ca atthesu jātesu sahāyo hoti, so sakhā. 
Ussūra-seyyā para-dāra-sevanā vera-ppasaṅgo ca anatthatā ca, Pāpā ca mittā su-kadariyatā ca, ete cha ṭhānā purisaṃ dhaṃsayanti. 
Pāpa-mitto pāpa-sakho pāpācāragocaro, Asmā lokā paramhā ca ubhayā dhaṃsate naro. 
Akkh-itthiyo vāruṇī nacca-gītaṃ divā-{suppaṃ} pāricariyā akālaṃ, Pāpā ca mittā su-kadariyatā ca, ete cha ṭhānā purisaṃ dhaṃsayanti. 
Akkhehi dibbanti, suraṃ pivanti, yant’ itthiyo pāṇasamā paresaṃ, (185) Nihīna-sevī na ca vuddhasevī, nihīyati kāla-pakkhe va cando. 
Yo vāruṇī adhano akiñcano pipāso pibam papāgato, Udakam iva iṇaṃ vigāhati, akulaṃ kāhati khippam attano. 
Na divā suppanāsīlena ratti-n-uṭṭhānadassinā Niccaṃ mattena soṇḍena sakkā āvasituṃ gharaṃ. 
"Ati-sītaṃ ati-uṇhaṃ ati-sāyaṃ," idaṃ ahu, Iti vissaṭṭha-kammanto, atthā accenti mānave. 
Yo ca sītañ ca uṇhañ ca tiṇā bhiyyo na maññati Karaṃ purisa-kiccāni, so sukhā na vihāyatīti.’ 
15. ‘Cattāro 'me {gahapati-putta} amittā mitta-paṭirūpakā veditabbā. 
Aññadatthu-haro amitto mitta-paṭirūpako veditabbo: vacī-paramo amitto mitta-paṭirūpako veditabbo: anuppiyabhāṇī amitto mitta-paṭirūpako veditabbo: apāyasahāyo amitto mitta-paṭirūpako veditabbo. 
16. ‘Catūhi kho gahapati-putta ṭhānehi aññadatthu-haro (186) amitto mitta-paṭirūpako veditabbo. 
Aññadatthu-haro hoti: appena bahum icchati: bhayassa kiccaṃ karoti: sevati attha-kāraṇā. 
Imehi kho gahapati-putta catūhi ṭhānehi aññadatthu-haro amitto mitta-paṭirūpako veditabbo. 
17. ‘Catūhi kho gahapati-putta ṭhānehi vacī-paramo amitto mitta-paṭirūpako veditabbo. 
Atītena paṭisantharati: anāgatena paṭisantharati: niratthakena saṅgaṇhāti: paccuppannesu kiccesu vyasanaṃ dasseti. 
Imehi kho gahapatiputta catūhi ṭhānehi vacī-paramo amitto mitta-paṭirūpako veditabbo. 
18. ‘Catūhi kho gahapati-putta ṭhānehi anuppiya-bhāṇī amitto mitta-paṭirūpako veditabbo. 
Pāpakam pi 'ssa anujānāti: kalyāṇam pi 'ssa nānujānāti: sammukhā 'ssa vaṇṇaṃ bhāsati: parammukhā 'ssa avaṇṇaṃ bhāsati. 
Imehi kho gahapati-putta catūhi ṭhānehi anuppiya-bhāṇī amitto mitta-paṭirūpako veditabbo. 
19. ‘Catūhi kho gahapati-putta ṭhānehi apāya-sahāyo amitto mitta-paṭirūpako veditabbo. 
Surā-meraya-majjapamāda-ṭṭhānānuyoge sahāyo hoti: vikāla-visikhā-cariyānuyoge sahāyo hoti: samajjābhicaraṇe sahāyo hoti: jūtappamāda-ṭṭhānānuyoge sahāyo hoti. 
Imehi kho gahapatiputta catūhi ṭhānehi apāya-sahāyo amitto mitta-paṭirūpako veditabbo ti. 
Idam avoca Bhagavā. 
20. Idaṃ vatvā Sugato, athāparaṃ etad avoca Satthā: ‘{Aññadatthu-}haro mitto, yo ca mitto vacī-paro, Anuppiyañ ca yo āha, apāyesu ca yo sakhā, Ete amitte cattāro iti viññāya paṇḍito Ārakā parivajjeyya maggaṃ paṭibhayaṃ yathā ti.' 
(187) 21. ‘Cattāro 'me gahapati-putta mittā suhadā veditabbā. 
Upakāro mitto suhado veditabbo: samāna-sukha-dukkho mitto suhado veditabbo: atth-akkhāyī mitto suhado veditabbo: anukampako mitto suhado veditabbo. 
22. ‘Catūhi kho gahapati-putta ṭhānehi upakāro mitto suhado veditabbo. 
Pamattaṃ rakkhati: pamattassa sāpateyyaṃ rakkhati: bhītassa saraṇaṃ hoti: uppannesu kiccakaraṇīyesu tad diguṇaṃ bhogaṃ anuppādeti. 
Imehi kho gahapati-putta catūhi ṭhānehi upakāro mitto suhado veditabbo. 
23. ‘Catūhi kho gahapati-putta ṭhānehi samāna-sukhadukkho mitto suhado veditabbo. 
Guyham assa ācikkhati: guyham assa parigūhati: āpadāsu na vijahati: jīvitam pi 'ssa atthāya pariccattaṃ hoti. 
Imehi kho gahapati-putta catūhi ṭhānehi samāna-sukha-dukkho mitto suhado veditabbo. 
24. ‘Catūhi kho gahapati-putta ṭhānehi atth-akkhāyī mitto suhado veditabbo. 
Pāpā nivāreti: kalyāṇe niveseti: assutaṃ sāveti: saggassa maggaṃ ācikkhati. 
Imehi kho gahapati-putta catūhi ṭhānehi atth-akkhāyī mitto suhado veditabbo. 
25. ‘Catūhi kho gahapati-putta ṭhānehi anukampako mitto suhado veditabbo. 
Abhaven’ assa na nandati: bhaven’ assa nandati: avaṇṇaṃ bhaṇamānaṃ nivāreti: vaṇṇaṃ bhaṇamānaṃ pasaṃsati. 
Imehi kho gahapatiputta catūhi ṭhānehi anukampako mitto suhado veditabbo ti.’ 
Idam avoca Bhagavā. 
26. Idaṃ vatvā Sugato, athāparaṃ etad avoca Satthā: 
(188) ‘Upakāro ca yo mitto, yo ca mitto sukhe dukkhe, Atth-akkhāyī ca yo mitto, yo ca mittānukampako, Ete pi mitte cattāro iti viññāya paṇḍito Sakkaccaṃ payirupāseyya, mātā puttaṃ va orasaṃ. 
Paṇḍito sīla-sampanno jalaṃ aggīva bhāsati. 
Bhoge saṃharamānassa bhamarass’ eva iriyato, Bhogā sannicayaṃ yanti, vammiko v’ upacīyati. 
Evaṃ bhoge samāhantvā, alam-attho kule gihi. 
Catudhā vibhaje bhoge, save mittāni ganthati, Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye, Catutthañ ca nidhāpeyya, āpadāsu bhavissatīti.’ 
27. ‘Kathañ ca gahapati-putta ariya-sāvako chaddisā paṭicchādī hoti? 
Cha-y-imā gahapati-putta disā veditabbā. 
Puratthimā disā mātā-pitaro veditabbā. 
Dak (189) khiṇā disā ācariyā veditabbā. 
Pacchimā disā puttadārā veditabbā. 
Uttarā disā mittāmaccā veditabbā. 
Heṭṭhimā disā dāsa-kammakarā porisā veditabbā. 
Uparimā disā Samaṇa-Brāhmaṇā veditabbā. 
28. ‘Pañcahi kho gahapati-putta ṭhānehi puttena puratthimā disā mātā-pitaro paccupaṭṭhātabbā. 
"Bhato nesaṃ bharissāmi, kiccaṃ nesaṃ karissāmi, kula-vaṃsaṃ ṭhapessāmi, dāyajjam paṭipajjāmi, atha ca pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmīti." 
Imehi kho gahapati-putta pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti. 
Pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, paṭirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādenti. 
Imehi kho gahapati-putta pañcahi ṭhānehi puttena puratthimā disā mātā-pitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṃ anukampanti. 
Evam assa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā. 
29. ‘Pañcahi kho gahapati-putta ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā: uṭṭhānena, upaṭṭhānena, sussūsāya, pāricariyāya, sakkaccaṃ sippa-paṭiggahaṇena. 
Imehi kho gahapati-putta pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā pañcahi ṭhānehi antevāsiṃ anukampanti. 
Suvinītaṃ vinenti, suggahitaṃ gāhāpenti, sabba-sippa-sutaṃ samakkhāyino bhavanti, mittāmaccesu parivedenti, disāsu parittānaṃ karonti. 
Imehi kho gahapati-putta pañcahi ṭhānehi ante (190) {vāsinā} dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pañcahi ṭhānehi antevāsiṃ anukampanti. 
Evam assa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā. 
30. ‘Pañcahi kho gahapati-putta ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā: sammānanāya, avimānanāya, anaticariyāya, issariya-vossaggena, alaṃkārānuppadānena. 
Imehi kho gahapati-putta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampati. 
Susaṃvihita-kammantā ca hoti, susaṅgahitaparijanā ca, anaticārinī ca, sambhataṃ anurakkhati, dakkhā ca hoti analasā sabbakiccesu. 
Imehi kho gahapati-putta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṃ anukampati. 
Evam assa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā. 
31. ‘Pañcahi kho gahapati-putta ṭhānehi kula-puttena uttarā disā mittāmaccā paccupaṭṭhātabbā: dānena, peyya vajjena, attha-cariyāya, samānattatāya, avisaṃvādanatāya Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaṃ anukampanti. 
Pamattaṃ rakkhanti, pamattassa sāpateyyaṃ rakkhanti, bhītassa saraṇaṃ honti, āpadāsu na vijahanti, apara-pajaṃ ca pi 'ssa paṭipūjenti. 
Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaṃ anukampanti. 
Evam assa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā. 
32. ‘Pañcahi kho gahapati-putta ṭhānehi ayirakena (191) heṭṭhimā disā dāsa-kammakarā paccupaṭṭhātabbā: yathābalaṃ kammantasaṃvidhānena, bhatta-vettanānuppadānena, {gilānupaṭṭhānena}, acchariyānaṃ rasānaṃ saṃvibhāgena, samaye vossaggena. 
Imehi kho gahapati-putta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsa-kammakarā paccupaṭṭhitā pañcahi ṭhānehi ayirakaṃ anukampanti. 
Pubbuṭṭhāyino ca honti, pacchā-nipātino ca, dinna-dāyino ca, sukata-kamma-kārakā, kitti-vaṇṇa-harā ca. 
Imehi kho gahapati-putta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsa-kammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayirakaṃ anukampanti. 
Evam assa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā. 
33. ‘Pañcahi kho gahapati-putta ṭhānehi kala-puttena uparimā disā Samaṇa-Brāhmaṇā paccupaṭṭhātabbā: mettena kāya-kammena, mettena vacī-kammena, mettena mano-kammena, anāvaṭa-dvāratāya āmisānuppadānena. 
Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uparimā disā Samaṇa-Brāhmaṇā paccupaṭṭhitā chahi ṭhānehi kula-puttaṃ anukampanti. 
Pāpā nivārenti, kalyāṇe nivesenti, kalyāṇamanasā anukampanti, assutaṃ sāventi, sutaṃ pariyodapenti, saggassa maggam {ācikkhanti}. 
Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uparimā disā Samaṇa-Brāhmaṇā paccupaṭṭhitā imehi chahi ṭhānehi kula-puttaṃ anukampanti. 
Evam assa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā ti.’ 
Idam avoca Bhagavā. 
34. Idaṃ vatvā Sugato, athāparaṃ etad avoca Satthā: ‘Mātā-pitā disā pubbā, ācariyā dakkhiṇā disā, (192) Putta-dārā disā pacchā, mittāmaccā ca uttarā, Dāsa-kammakarā heṭṭhā, uddhaṃ Samaṇa-Brāhmaṇā, Etā disā namasseyya alam-attho kule gihī. 
Paṇḍito sīla-sampanno, saṇho ca paṭibhānavā, Nivāta-vutti atthaddho, tādiso labhate yasaṃ. 
Uṭṭhānako analaso, āpadāsu na vedhati, Acchiddavutti medhāvī, tādiso labhate yasaṃ. 
Saṅgāhako mitta-karo, vadaññū vīta-maccharo, Netā vinetā anunetā, tādiso labhate yasaṃ. 
Dānañ ca peyyavajjañ ca, attha-cariyā ca yā idha, Samānattatā ca dhammesu, tattha tattha yathā 'rahaṃ. 
Ete kho saṅgahā loke, rathass’ āṇīva yāyato, Ete ca saṅgahā n’ assu, na mātā putta-kāraṇā Labhetha mānaṃ pūjaṃ vā, pitā vā putta-kāraṇā. 
Yasmā ca saṅgahe ete samavekkhanti paṇḍitā, (193) Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te ti.’ 
35. Evaṃ vutte Siṅgālako gahapati-putto Bhagavantaṃ etad avoca: ‘Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andha-kāre vā tela-pajjotaṃ dhāreyya "Cakkhumanto rūpāni dakkhintīti": evam evaṃ {Bhagavatā} aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi, Dhammañ ca bhikkhu-Saṃghañ ca. 
Upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti.' 
Siṅgālovāda-Suttantaṃ.