You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(013) 4. Pupphavagga 
ko imaṃ paṭhaviṃ vijessati Yamalokaṃ ca imaṃ sadevakaṃ ? / 
ko dhammapadaṃ sudesitaṃ kusalo puppham iva-ppacessati ? // Dhp_44 // 
sekho paṭhaviṃ vijessati Yamalokaṃ ca imaṃ sadevakaṃ. / 
sekho dhammapadaṃ sudesitaṃ kusalo puppham iva-ppacessati. // Dhp_45 // 
pheṇūpamaṃ kāyam imaṃ viditvā marīcidhammaṃ abhisambudhāno / 
chetvāna Mārassa papupphakāni adassanaṃ maccurājassa gacche. // Dhp_46 // 
(014) pupphāni h’ eva pacinantaṃ vyāsattamanasaṃ naraṃ / 
suttaṃ gāmaṃ mahogho va maccu ādāya gacchati. // Dhp_47 // 
pupphāni h’ eva pacinantaṃ vyāsattamanasaṃ naraṃ / 
atittaṃ yeva kāmesu antako kurute vasaṃ. // Dhp_48 // 
yathāpi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaṃ / 
paleti rasam ādāya evaṃ gāme munī care. // Dhp_49 // 
na paresaṃ vilomāni, na paresaṃ katākataṃ / 
attano va avekkheyya katāni akatāni ca. // Dhp_50 // 
(015) yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ / 
evaṃ subhāsitā vācā aphalā hoti akubbato. // Dhp_51 // 
yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ / 
evaṃ subhāsitā vācā saphalā hoti sakubbato. // Dhp_52 // 
yathāpi puppharāsimhā kayirā mālāguṇe bahū / 
evaṃ jātena maccena kattabbaṃ kusalaṃ bahuṃ. // Dhp_53 // 
na pupphagandho paṭivātam eti na candanaṃ tagaramallikā vā / 
satañ ca gandho paṭivātam eti sabbā disā sappuriso pavāti. // Dhp_54 // 
(016) candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī / 
etesaṃ gandhajātānaṃ sīlagandho anuttaro. // Dhp_55 // 
appamatto ayaṃ gandho yāyaṃ tagaracandanī / 
yo ca sīlavataṃ gandho vāti devesu uttamo. // Dhp_56 // 
tesaṃ sampannasīlānaṃ appamādavihārinaṃ / 
sammadaññāvimuttānaṃ Māro maggaṃ na vindati. // Dhp_57 // 
yathā saṃkāradhānasmiṃ ujjhitasmiṃ mahāpathe / 
padumaṃ tattha jāyetha sucigandhaṃ manoramaṃ, // Dhp_58 // 
evaṃ saṃkārabhūtesu andhabhūte puthujjane / 
atirocati paññāya sammāsambuddhasāvako. // Dhp_59 // 
pupphavaggo catuttho