You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(082) 21. Pakiṇṇakavagga 
mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ / 
caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ. // Dhp_290 // 
paradukkhūpadhānena yo attano sukham icchati / 
verasaṃsaggasaṃsaṭṭho verā so na pamuccati. // Dhp_291 // 
yaṃ hi kiccaṃ apaviddhaṃ akiccaṃ pana kayirati / 
unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā. // Dhp_292 // 
yesañ ca susamāraddhā niccaṃ kāyagatā sati / 
akiccan te na sevanti kicce sātaccakārino, / 
satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā. // Dhp_293 // 
(083) mātaraṃ pitaraṃ hantvā rājāno dve ca khattiye / 
raṭṭhaṃ sānucaraṃ hantvā anīgho yāti brāhmaṇo. // Dhp_294 // 
mātaraṃ pitaraṃ hantvā rājāno dve ca sotthiye / 
veyyagghapañcamaṃ hantvā anīgho yāti brāhmaṇo. // Dhp_295 // 
suppabuddhaṃ pabujjhanti sadā Gotamasāvakā / 
yesaṃ divā ca ratto ca niccaṃ Buddhagatā sati. // Dhp_296 // 
suppabuddhaṃ pabujjhanti sadā Gotamasāvakā / 
yesaṃ divā ca ratto ca niccaṃ Dhammagatā sati. // Dhp_297 // 
suppabuddhaṃ pabujjhanti sadā Gotamasāvakā / 
yesaṃ divā ca ratto ca niccaṃ Saṃghagatā sati. // Dhp_298 // 
(084) suppabuddhaṃ pabujjhanti sadā Gotamasāvakā / 
yesaṃ divā ca ratto ca niccaṃ kāyagatā sati. // Dhp_299 // 
suppabuddhaṃ pabujjhanti sadā Gotamasāvakā / 
yesaṃ divā ca ratto ca ahiṃsāya rato mano. // Dhp_300 // 
suppabuddhaṃ pabujjhanti sadā Gotamasāvakā / 
yesaṃ divā ca ratto ca bhāvanāya rato mano. // Dhp_301 // 
duppabbajjaṃ durabhiramaṃ durāvāsā gharā dukhā / 
dukkho 'samānasaṃvāso, dukkhānupatit’ addhagū / 
tasmā na c’ addhagū siyā na ca dukkhānupatito siyā. // Dhp_302 // 
saddho sīlena sampanno yasobhogasamappito / 
yaṃ yaṃ padesaṃ bhajati tattha tatth’ eva pūjito. // Dhp_303 // 
(085) dūre santo pakāsenti himavanto va pabbato, / 
asant’ ettha na dissanti rattikhittā yathā sarā. // Dhp_304 // 
ekāsanaṃ ekaseyyaṃ eko caram atandito / 
eko damayam attānaṃ vanante ramito siyā. // Dhp_305 // 
Pakiṇṇakavaggo ekavīsatimo