You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(033) 9. Pāpavagga 
abhittharetha kalyāṇe pāpā cittaṃ nivāraye, / 
dandhaṃ hi karoto puññaṃ pāpasmiṃ ramatī mano. // Dhp_116 // 
pāpañ ce puriso kayirā na taṃ kayirā punappunaṃ, / 
na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo. // Dhp_117 // 
puññañ ce puriso kayirā kayirāth’ enaṃ punappunaṃ, / 
tamhi chandaṃ kayirātha, sukho puññassa uccayo. // Dhp_118 // 
pāpo pi passatī bhadraṃ yāva pāpaṃ na paccati, / 
yadā ca paccatī pāpaṃ atha pāpo pāpāni passati. // Dhp_119 // 
(034) bhadro pi passatī pāpaṃ yāva bhadraṃ na paccati, / 
yadā ca paccatī bhadraṃ atha bhadro bhadrāni passati. // Dhp_120 // 
māppamaññetha pāpassa "na man taṃ āgamissati", / 
udabindunipātena udakumbho pi pūrati, / 
bālo pūrati pāpassa thokathokam pi ācinaṃ. // Dhp_121 // 
māppamaññetha puññassa "na man taṃ āgamissati", / 
udabindunipātena udakumbho pi pūrati, / 
dhīro pūrati puññassa thokathokam pi ācinaṃ. // Dhp_122 // 
(035) vāṇijo va bhayaṃ maggaṃ appasattho mahaddhano / 
visaṃ jīvitukāmo va pāpāni parivajjaye. // Dhp_123 // 
pāṇimhi ce vaṇo nāssa hareyya pāṇinā visaṃ, / 
nābbaṇaṃ visam anveti, n’ atthi pāpaṃ akubbato. // Dhp_124 // 
yo appaduṭṭhassa narassa dussati suddhassa posassa anaṅgaṇassa / 
tam eva bālaṃ pacceti pāpaṃ sukhumo rajo paṭivātaṃ va khitto. // Dhp_125 // 
gabbham eke upapajjanti nirayaṃ pāpakammino, / 
saggaṃ sugatino yanti parinibbanti anāsavā. // Dhp_126 // 
(036) na antalikkhe na samuddamajjhe na pabbatānaṃ vivaraṃ pavissa / 
na vijjatī so jagatippadeso yatthaṭṭhito muñceyya pāpakammā. // Dhp_127 // 
na antalikkhe na samuddamajjhe na pabbatānaṃ vivaraṃ pavissa / 
na vijjatī so jagatippadeso yatthaṭṭhitaṃ na-ppasahetha maccu. // Dhp_128 // 
Pāpavaggo navamo