You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(037) 10. Daṇḍavagga 
sabbe tasanti daṇḍassa sabbe bhāyanti maccuno, / 
attānaṃ upamaṃ katvā na haneyya na ghātaye. // Dhp_129 // 
sabbe tasanti daṇḍassa sabbesaṃ jīvitaṃ piyaṃ, / 
attānaṃ upamaṃ katvā na haneyya na ghātaye. // Dhp_130 // 
sukhakāmāni bhūtāni yo daṇḍena vihiṃsati / 
attano sukham esāno pecca so na labhate sukhaṃ. // Dhp_131 // 
sukhakāmāni bhūtāni yo daṇḍena na hiṃsati / 
attano sukham esāno pecca so labhate sukhaṃ. // Dhp_132 // 
(038) mā voca pharusaṃ kañci vuttā paṭivadeyyu taṃ, / 
dukkhā hi sārambhakathā paṭidaṇḍā phuseyyu taṃ. // Dhp_133 // 
sace neresi attānaṃ kaṃso upahato yathā / 
esa patto si nibbānaṃ sārambho te na vijjati. // Dhp_134 // 
yathā daṇḍena gopālo gāvo pāceti gocaraṃ / 
evaṃ jarā ca maccu ca āyuṃ pācenti pāṇinaṃ. // Dhp_135 // 
atha pāpāni kammāni karaṃ bālo na bujjhati, / 
sehi kammehi dummedho aggidaḍḍho va tappati. // Dhp_136 // 
yo daṇḍena adaṇḍesu appaduṭṭhesu dussati / 
dasannam aññataraṃ ṭhānaṃ khippam eva nigacchati. // Dhp_137 // 
(039) vedanaṃ pharusaṃ jāniṃ sarīrassa ca bhedanaṃ / 
garukaṃ vāpi ābādhaṃ cittakkhepaṃ va pāpuṇe. // Dhp_138 // 
rājato va upassaggaṃ abbhakkhānaṃ va dāruṇaṃ / 
parikkhayaṃ va ñātinaṃ bhogānaṃ va pabhaṅguṇaṃ. // Dhp_139 // 
athav’ assa agārāni aggī ḍahati pāvako, / 
kāyassa bhedā duppañño nirayaṃ sopapajjati. // Dhp_140 // 
na naggacariyā na jaṭā na paṃkā nānāsakā thaṇḍilasāyikā vā / 
(040) rajo va jallaṃ ukkuṭikappadhānaṃ sodhenti maccaṃ avitiṇṇakaṃkhaṃ. // Dhp_141 // 
alaṃkato ce pi samaṃ careyya santo danto niyato brahmacārī / 
sabbesu bhūtesu nidhāya daṇḍaṃ so brāhmaṇo so samaṇo sa bhikkhu. // Dhp_142 // 
hirīnisedho puriso koci lokasmi vijjati / 
yo nindaṃ appabodhati asso bhadro kasām iva. // Dhp_143a // 
asso yathā bhadro kasāniviṭṭho ātāpino saṃvegino bhavātha. // Dhp_143b // 
(041) saddhāya sīlena ca viriyena ca samādhinā dhammavinicchayena ca / 
sampannavijjācaraṇā patissatā pahassatha dukkham idaṃ anappakaṃ. // Dhp_144 // 
udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ / 
dāruṃ namayanti tacchakā attānaṃ damayanti subbatā. // Dhp_145 // 
Daṇḍavaggo dasamo