You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(073) 19. Dhammaṭṭhavagga 
na tena hoti dhammaṭṭho yen’ atthaṃ sahasā naye, / 
yo ca atthaṃ anatthañ ca ubho niccheyya paṇḍito. // Dhp_256 // 
asāhasena dhammena samena nayatī pare / 
dhammassa gutto medhāvī dhammaṭṭho ti pavuccati. // Dhp_257 // 
na tena paṇḍito hoti yāvatā bahu bhāsati, / 
khemī averī abhayo paṇḍito ti pavuccati. // Dhp_258 // 
na tāvatā dhammadharo yāvatā bahu bhāsati, / 
yo ca appam pi sutvāna dhammaṃ kāyena passati / 
sa ve dhammadharo hoti yo dhammaṃ na-ppamajjati. // Dhp_259 // 
na tena thero hoti yen’ assa phalitaṃ siro, / 
paripakko vayo tassa moghajiṇṇo ti vuccati. // Dhp_260 // 
yamhi saccañ ca dhammo ca ahiṃsā saññamo damo / 
sa ve vantamalo dhīro thero ti pavuccati. // Dhp_261 // 
(074) na vākkaraṇamattena vaṇṇapokkharatāya vā / 
sādhurūpo naro hoti issukī maccharī saṭho, // Dhp_262 // 
yassa c’ etaṃ samucchinnaṃ mūlaghaccaṃ samūhataṃ / 
sa vantadoso medhāvī sādhurūpo ti vuccati. // Dhp_263 // 
na muṇḍakena samaṇo abbato alikaṃ bhaṇaṃ / 
icchālobhasamāpanno samaṇo kiṃ bhavissati, // Dhp_264 // 
yo ca sameti pāpāni aṇuṃthūlāni sabbaso / 
samitattā hi pāpānaṃ samaṇo ti pavuccati. // Dhp_265 // 
(075) na tena bhikkhu hoti yāvatā bhikkhate pare, / 
vissaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā, // Dhp_266 // 
yo 'dha puññañ ca pāpañ ca bāhetvā brahmacariyavā / 
saṃkhāya loke carati sa ve bhikkhū ti vuccati. // Dhp_267 // 
na monena munī hoti mūḷharūpo aviddasu, / 
yo ca tulaṃ va paggayha varam ādāya paṇḍito3 // Dhp_268 // 
pāpāni parivajjeti sa munī tena so muni, / 
yo munāti ubho loke munī tena pavuccati. // Dhp_269 // 
na tena ariyo hoti yena pāṇāni hiṃsati, / 
ahiṃsā sabbapāṇānaṃ ariyo ti pavuccati. // Dhp_270 // 
(076) na sīlabbatamattena bāhusaccena vā puna / 
atha vā samādhilābhena viviccasayanena vā1 // Dhp_271 // 
phusāmi nekkhammasukhaṃ aputhujjanasevitaṃ; / 
bhikkhu vissāsa māpādi appatto āsavakkhayaṃ. // Dhp_272 // 
Dhammaṭṭhavaggo ekūnavīsatimo3